समाचारं

गाजानगरे इजरायलसैनिकानाम् प्यालेस्टिनीसशस्त्रसमूहानां च मध्ये संघर्षः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
२३ दिनाङ्के इजरायलसेना गाजापट्टिकायां सैन्यकार्यक्रमं निरन्तरं कुर्वन् आसीत्, प्यालेस्टिनीसशस्त्रसङ्गठनानां लक्ष्येषु आक्रमणं कृतवती ।
इजरायलस्य सैन्यलक्ष्याणां विरुद्धं प्यालेस्टिनीदेशस्य सशस्त्रसमूहाः आक्रमणं कृतवन्तः ।
एसोसिएटेड् प्रेस इत्यनेन २३ दिनाङ्के प्रकाशितस्य भिडियो अनुसारं तस्मिन् दिने मध्यगाजापट्टिकायाः ​​देइर् अल-बैराह-नगरे बहुविधविस्फोटाः, भयंकरः गोलीकाण्डः च श्रूयते स्म
इजरायल-रक्षा-सेनायाः २३ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् इजरायल-सेना गाजा-पट्टिकायाः ​​गाजा-नगरस्य जैतुन्-परिसरस्य हमास-कमाण्ड-नियन्त्रण-केन्द्रे सटीकं आक्रमणं कृतवती इजरायल-सेनायाः कथनमस्ति यत्, कमाण्ड-नियन्त्रण-केन्द्रम् अस्ति पूर्वं विद्यालयः आसीत् हमासः अत्र बहुसंख्याकाः शस्त्राणि संगृहीताः सन्ति ।
प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) सशस्त्रगुटः "कसान ब्रिगेड्" इत्यनेन २३ तमे दिनाङ्के उक्तं यत् तस्य सशस्त्रकर्मचारिणां इजरायलसैनिकैः सह "हिंसकसङ्घर्षः" अभवत् ये तस्मिन् दिने गाजानगरे जैतुन् समुदाये प्रविष्टाः आसन्, यस्य परिणामेण जनाः मृताः अभवन् of some Israeli soldiers. तदतिरिक्तं "कस्सम ब्रिगेड्" इत्यनेन दक्षिणगाजापट्टे राफाह-नगरे इजरायल-सैन्य-लक्ष्येषु आक्रमणं कृतम् इति उक्तम् ।
प्रतिवेदन/प्रतिक्रिया