समाचारं

इजरायलस्य आक्रमणे बहवः जनाः मृताः अथवा घातिताः इति लेबनानदेशस्य हिजबुल-उग्रवादिनः वदन्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशस्य राष्ट्रियवार्तासंस्थायाः अनुसारं२३ तमे दिनाङ्के इजरायल-रक्षासेनायाः वायु-आक्रमणं दक्षिण-लेबनान-देशस्य अनेकेषु स्थानेषु अभवत्, येन बहवः जनाः मृताः ।

तस्मिन् एव दिने लेबनानदेशस्य हिज्बुल-उग्रवादिनः इजरायल-सैन्यगुप्तचर-सुविधासु अन्येषु लक्ष्येषु च आक्रमणं कृतवन्तः इति अवदन् । इजरायल-रक्षा-सेनायाः कथनमस्ति यत् इजरायल-सेना तस्मिन् दिने लेबनान-देशे हिज्बुल-सशस्त्रसेनानां शस्त्र-भण्डारं सहितं बहुषु लक्ष्येषु आक्रमणं कृतवती

लेबनानदेशस्य राष्ट्रियवार्तासंस्थायाः सूचना अस्ति यत्,२३ तमे दिनाङ्के इजरायलसेना लेबनान-इजरायल-अस्थायीसीमायाः लेबनानपक्षे स्थितेषु बहुषु नगरेषु बहुवारं आक्रमणं कृतवती लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् इजरायलस्य आक्रमणेन बहवः जनाः मृताः। लेबनानदेशस्य हिजबुल-सङ्घः अवदत् यत् तस्मिन् दिने तस्य बहवः सदस्याः मृताः, परन्तु मृत्युसमयः, मृत्योः स्थानम् इत्यादीनां विशिष्टानां सूचनानां उल्लेखं न कृतवान् । तस्य प्रतिक्रियारूपेण लेबनानस्य हिजबुलसशस्त्रसेना २३ दिनाङ्केअस्थायीसीमायां इजरायलस्य अनेकसैन्यलक्ष्याणां विरुद्धं प्रत्यक्षप्रहाराः आरब्धाः ।

इजरायल रक्षासेना २३ दिनाङ्के निवेदितवती यत् इजरायलसेना तस्मिन् दिने लेबनानदेशात् दर्जनशः रॉकेट-आक्रमणानि ज्ञातवती एतेषां आक्रमणानां कारणेन अनेकेषु स्थानेषु अलार्मः उत्पन्नः, परन्तु मृत्योः कारणं न अभवत् इजरायलसेना केचन रॉकेट्-आक्रमणानि अवरुद्ध्य दक्षिण-लेबनान-देशे रॉकेट-प्रक्षेपणस्थलानि इत्यादिषु लेबनान-हिजबुल-सशस्त्र-लक्ष्येषु बहुविध-वायु-आक्रमणानि कृतवती, येन लेबनान-देशस्य हिजबुल-सशस्त्र-सदस्याः मारिताः

(CCTV News Client) ९.

प्रतिवेदन/प्रतिक्रिया