समाचारं

एआइ अस्माकं जगत् प्रदूषयति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकम्‌

"ब्लैक् मिथ्: वूकोङ्ग्" इत्यस्य प्रारम्भानन्तरं प्रमुखेषु सूचनामञ्चेषु विचित्रलेखाः प्रकाशिताः ।

ते आरम्भे "आहतम्" इति वदन्ति, सम्पूर्णे पाठे "आहतम्" इति, परन्तु मूल्याङ्कनं नास्ति, विवरणं नास्ति, निष्कर्षः च नास्ति यथा महान् ऋषिः केशहीनः वानरः भवति।मुखानि समानानि शून्यानि च।, अन्ते च दशकोटियानयानेषु विलीनः अभवत् ।

तत्सदृशाः दृश्याः एव आदर्शः अभवन् । यदा क्वान् होङ्गचान् गोतां कृतवान् तदा ते सर्वे " " इति उद्घोषयन्ति स्म ।एतावत् शीतलम्, एतावत् भयानकम्", यदा फैन् झेण्डोङ्गः प्रतिहत्याम् अकरोत् तदा ते सर्वे निःश्वसन्ति स्म " ।यथा पेरिस्-रात्रौ आकाशं पारं धारयति शूटिंग्-तारकः”。

चेन् रुओलिन् क्वान् होङ्गचान् इत्यस्य ग्रहणार्थं विद्युत्बाइकं सवारः अभवत्, ते "समीचीनमूल्यानि आचारसंहिताश्च कथं स्थापयितव्याः" इति चर्चां कृतवन्तः ।

कतिपयदिनानि पूर्वं नूतनं Alien चलच्चित्रं प्रदर्शितम्, ते च लिखितवन्तः यत् -

"एलियन" इति बक्स् आफिस-जहाजः इव अस्ति यः ताराणां पारं गच्छति, ग्रीष्मकालीनचलच्चित्रस्य विशालसमुद्रं कर्षति ।

तेषां भव्यं वाक्पटुता अस्ति, परन्तु तेषां किमपि वक्तुं नास्ति, परन्तु तेषां किमपि वक्तुं नास्ति, परन्तु तेषां कदापि केन्द्रीयविचारः नास्ति;

ते बृहत् एआइ मॉडल् इत्यनेन दिवारात्रौ निर्मिताः भवन्ति, अस्माकं जगत् आच्छादयन्ति च।

मुद्रितमाध्यमयुगे एतादृशस्य लेखस्य प्रकाशनं असम्भवं स्यात्, मञ्चयुगे सम्पूर्णः लेखः कचरा एव स्यात्; तथापि अस्मिन् क्षणे .मलिनस्य, यातायातस्य च स्क्रबिंग् इत्यत्र एल्गोरिदम्, एआइ इत्येतयोः साझेदारी कृत्वा प्रदूषणं आरभ्यते

आरम्भे केवलं पाण्डुलिप्याः स्वच्छता एव आसीत् स्टूडियो लेखनशैल्याः अनुकरणं कर्तुं, सन्दर्भस्य चोरीं कर्तुं, शब्दावलीं प्रतिस्थापनार्थं च बहुवारं जीपीटी इत्यस्य उपयोगं करोति स्म, परन्तु अन्ते तदपि हस्तसम्पादनस्य आवश्यकता आसीत्

पश्चात् विस्तारितं लेखनं लोकप्रियं जातम्, कतिपयानि वार्तावाक्यानि बकवासैः पूरयित्वा सहस्रशब्दलेखे परिणतुं शक्यन्ते स्म घरेलुबृहत्माडलानाम् लोकप्रियतायाः अनन्तरं तत् अधिकं अनिवारणीयम् अभवत् ।

वेन् ज़िन् बैजिया-लेखानां लेखने उत्तमः अस्ति, डौबाओ शीर्षक-लेखं लिखितुं शक्नोति, युआन्बाओ च सार्वजनिकलेखान् अधिकं जानाति ।साधनानि असीमानि सन्ति तथा च उपयोक्तारः निर्भयाः सन्ति

AI लेखाः ढेरः अन्ततः यातायातस्य चालनार्थं शीर्षकाणां उपरि अवलम्बते शीर्षकाः अपि AI द्वारा निर्मिताः भवन्ति ।

Xiaohongshu इत्यस्य विषये AI लेखः AI लेखनस्य सारांशं ददाति:यावत् भवन्तः सङ्गणकस्य उपयोगं जानन्ति तावत् भवन्तः प्रतिदिनं शतं हिट् उत्पादयितुं शक्नुवन्ति!

षड् वर्षाणि पूर्वं खातानिर्माणदलस्य नाम आसीत् "कण्टेण्ट् फार्म" इति उत्तरे शाण्डोङ्ग-प्रान्तस्य ग्रामीणक्षेत्रेषु स्थितः एकः स्टूडियो आसीत् फार्म-महिलाः अतीव भाग्यशालिनः आसन्, प्रतिदिनं १० अधिकानि लेखाः च निर्मान्ति स्म

तेषां एकः विधानसभा-रेखा-दिनचर्या अस्ति : सेलिब्रिटी-वार्ताभिः आरभ्य पृष्ठभूमि-सूचनाः पूरयन्तु, अन्ते च लारं पातयन्तः मतानाम् कतिपयानि अनुच्छेदानि योजयन्तु ।

अन्ते केचन जनाः मञ्चे साहित्यिकचोरीपरीक्षां परिहरितुं "एक-क्लिक् छद्म-मूलम्" पाण्डुलिपि-सफाई-सॉफ्टवेयरं विकसितवन्तः ।

परन्तु तस्मिन् समये खातानिर्माणदले नवीनस्नातकाः न्यूनगुणवत्तायुक्तसामग्रीणां भविष्यस्य विषये आशावादीः न आसन्, "भविष्यत्काले अवश्यमेव न्यूनाधिकं भविष्यति" इति

सः भ्रष्टः अस्ति. षड् वर्षाणाम् अनन्तरं निम्नगुणवत्तायुक्ता सामग्री प्रचण्डा अस्ति यत् एआइ प्रकाशनस्य कृते कोऽपि सीमा नास्ति।

यथा यथा भवन्तः स्लाइड् कुर्वन्ति तथा तथा लेखसूची मिश्रितपुटतः अमूर्ततापूर्णं पटलं प्रति परिवर्तते ।दीर्घग्रन्थेषु सूचनायाः परिमाणं स्वयमेव आविष्कारणीयम् ।

युद्धक्षेत्रस्य गतिशीलता अज्ञाता अस्ति, युद्धस्य परिणामः च न ज्ञायते ।

यद्यपि एतेषां त्रयाणां मोबाईलफोनानां स्वकीयाः लक्षणानि सन्ति तथापि ते विवादास्पदाः अपि सन्ति । कदाचित् अस्माभिः तान् अधिकस्थूलदृष्ट्या अवलोकनीयम्।

अस्मिन् वर्षे जनवरीमासे अन्तर्जालमाध्यमेषु अफवाः आसन् यत् शीआन्-नगरे विशालः विस्फोटः अभवत् इति पुलिसैः अन्ततः ज्ञातं यत् एषा अफवाः नान्चाङ्ग-नगरस्य एमसीएन-नगरात् आगता, ते प्रतिदिनं ७,००० सामग्रीनां उत्पादनार्थं एआइ-इत्यस्य उपयोगं कुर्वन्ति स्म , सत्यं वा असत्यं वा इति वक्तुं कठिनम् आसीत् ।

सिङ्घुआ विश्वविद्यालयस्य पत्रकारिताविद्यालयस्य सूचना अस्ति यत् विगतवर्षे आर्थिक-उद्यम-एआइ-अफवाः ९९.९१% यावत् वर्धिताः सन्ति ।

तथैव विदेशेषु अपि अमेरिकी अन्वेषणसंस्था "न्यूज गार्ड" इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य मेमासात् आरभ्य मिथ्यालेखान् जनयन्तः जालपुटानां संख्या १,०००% अधिका अभवत्, यत्र १५ भाषाः सम्मिलिताः सन्ति

यदि तदा उक्तं यत् एल्गोरिदम् अनुशंसानाम् अन्तर्गतं सूचना कोक इव आसीत्, तर्हि अधुना, सूचना धुन्धला तरङ्गः अभवत् ।

बहुवर्षपूर्वं ग्रीष्मकाले एकः कृशः चीनदेशीयः शिक्षकः कृष्णफलके लिखितवान् यत्, "शङ्गः वर्धते, परन्तु सः आश्रयहीनः ऋजुः अस्ति; श्वेतवालुका निर्वाणे अस्ति, तया सह कृष्णः अस्ति" इति। परिस्थितयः सर्वं परिवर्तयन्ति।

अतः मन्दतरङ्गैः प्रक्षालितानां अस्माकं किं भविष्यति ?

द्वि

एआइ केवलं सूचनायाः अपेक्षया अधिकं प्रदूषयति।

झीहु-आमन्त्रण-उत्तर-सूचौ बहुसंख्यायां उत्तराणि एआइ-स्वादेन परिपूर्णानि सन्ति । रोमन-इतिहासात् आरभ्य वक्तृणां अनुशंसाः क्वाण्टम्-भौतिकशास्त्रपर्यन्तं एआइ सर्वस्य उत्तरं ददाति ।

यन्त्रेण उत्पन्नाः उत्तराणि कारखानस्य लक्षणं धारयन्ति : रिक्तसामग्री, कुण्ठलेखनं, कूर्दनचिन्तनं, अन्ते च "उपर्युक्तस्य सारांशः" योजयितुं

स एव एआइ-स्वादः क्षियाओहोङ्गशु-नगरे व्याप्तः अस्ति ।रात्रौ विलम्बेन सुन्दराः, प्रियबिडालाः, Moments इत्यत्र पोस्ट् कर्तुं न शक्यमाणाः तृणं च सर्वे एआइ द्वारा उत्पन्नाः भवेयुः।

एकः बालकः समुद्रतटे स्विमसूटधारिणीं बालिकां दृष्ट्वा तस्याः प्रेम्णि अभवत्, ततः सः तस्याः कृते निजसन्देशं प्रेषयित्वा असफलतया चित्रं विस्तारितवान्, ततः सः आविष्कृतवान् यत् तस्मिन् फोटो मध्ये दृश्यमानायाः बालिकायाः ​​बहु अङ्गुलीः सन्ति

अनुभव-पोस्ट्-मध्ये कश्चन "४० वर्षीयः महिला" इति सङ्ख्यां कथं निर्मातव्यम् इति शिक्षयति स्म : मेलनं खातं अन्वेष्टुम्, अन्येषां फोटोषु डाउनलोड् कर्तुं, चित्राणि निर्मातुं AI-चित्रस्य उपयोगं कर्तुं, काल्पनिक-महिलायाः जन्म च अभवत्

काल्पनिकः ४० वर्षीयः महिला वर्षाणां शान्तिं व्यक्तं कर्तुं एआइ प्रतिलेखनस्य उपयोगं करोति, लचीलेन इमोटिकॉन् इत्यस्य उपयोगं करोति, स्वास्थ्यसेवायाः उत्पादाः च वहितुं शक्नोति

टिप्पणीक्षेत्रे एआइ-पात्राणि अपि सक्रियताम् अवाप्नुवन्ति । वेइबो-इत्यत्र एआइ-रोबोट्-इत्यनेन गपशपं कृत्वा उत्तरं दत्तम्, केचन उपयोक्तारः आक्रोशितवन्तः यत् अवरुद्धाः अपि अवरुद्धाः न भवितुम् अर्हन्ति इति ।

सः एकदा अवदत् यत् अवतारः सन वुकोङ्गस्य एआइ अस्ति, "किं भवतः सर्वेषां एआइ-इत्यस्य अवरोधनस्य किमपि उपायः अस्ति?"

एआइ इत्यनेन सर्वाधिकं मानवीयं उत्तरं दत्तम् यत् -हाहा, त्वं मां अवरुद्धुं न शक्नोषि, लाओ सूर्य!

Baidu Tieba इत्यस्य अपि एतादृशं उत्पादं "Tieba Baowen" इति, एकवर्षे ४२४,००० तः अधिकाः पोस्ट् सन्ति, उपयोक्तारः च असह्यः सन्ति:

प्रायः प्रत्येकं क्रीडासहायकपोस्ट् मध्ये साहाय्यं याचमानाः जनाः सन्ति । परन्तु यदि भवान् बाओ वेन्वेन् इत्यस्य टिप्पणीं सम्यक् पश्यति तर्हि भवान् पश्यति यत् सः यत् लिखति तस्य ९९% भागः निर्मितः अस्ति ।

कश्चन "Tieba Baotou कथं बन्दं कर्तव्यम्" इति पृच्छन् एकं पोस्ट् स्थापितवान्, बाओ च त्वरितरूपेण अन्तः गत्वा उत्तरं दत्तवान् यत् "Baidu Tieba इत्यत्र Tieba Baozun कथं बन्दं कर्तव्यम् इति पृच्छति इति पोस्ट् कर्तुं अनुशंसितम्" इति अनन्त नीड पुतली।

प्रदूषणेन बहवः विषयाः स्वस्य यथार्थवर्णाः नष्टाः अभवन् ।

उत्पादसमीक्षाः AI, होटेलसमीक्षाः AI, AI इत्यनेन चक्रव्यूहः भ्रमितः, तान् पश्यन् तान् पृथक् कर्तुं कठिनम् अस्ति ।

चक्रव्यूहस्य चिनाकारः केवलं शब्दः एव नास्ति।

लघु-वीडियो-मञ्चे रूसी-सुन्दरीः सन्ति येषां "उत्तमं जीवनं वर्तते", कुक्कुट-सूप-शिक्षकः यः "जीवनस्य विषये अष्टसत्यं" करोति, मध्यमवयस्क-मातुलः यः "सन्ततिं विना वृद्धानां पालनं कथं कर्तव्यम्",सर्वं नकली अस्ति

एआइ द्वारा चित्रं क्लोन् भवति, एआइ द्वारा स्वरस्य अनुकरणं भवति, लोकप्रियसंस्करणस्य प्रक्षालनस्य अनन्तरं पाण्डुलिपिः बैच-रूपेण उत्पद्यते ।

भिडियोस्य गुणवत्ता दुर्बलम् अस्ति, परन्तु तस्य लाभः अस्ति यत् सः विशालः, अत्यधिकः च अस्ति ।

अन्ते अन्तर्जाललेखानां अपि क्षयः आरब्धः ।

अस्मिन् वर्षे जुलैमासे "जियांग् युआन् कथाकथनम्" इति आईडी इत्यनेन सह अनेकाः संदिग्धाः एआइ लेखकाः प्रादुर्भूताः ।

उपन्यासस्य आरम्भः मूलतः समानः एव, अधिकतया "चञ्चलवीथीः, सूर्यः कथं प्रकाशते" इति ।

गतग्रीष्मकाले बहवः अमेरिकनमाध्यमाः “AI पुस्तकानि अमेजनं प्लावयन्ति” इति ज्ञापयन्ति स्म । अमेजनस्य “टीन् रोमान्स्” विक्रयसूचौ शीर्ष १०० ई-पुस्तकेषु ८०% असङ्गताः सन्ति, एआइ इति शङ्किताः च सन्ति ।

कश्चन ए.आइ.

“कृपया केवलं ज्ञातलेखकानां खाद्यप्रेमणां च पुस्तकानि क्रीणीत, जीवनस्य वा मृत्युस्य वा विषयः भवितुम् अर्हति” इति ।

सर्वेषु क्षेत्रेषु अशान्तिः प्रसृता अस्ति, ये वार्ताः वयं पठामः, वयं ये भिडियाः पश्यामः, ये उत्तराणि पठामः, वयं यत् समीक्षां पश्यामः, अपि च वयं ये नेटिजनाः कुर्मः, ते सर्वे एआइ-रङ्गेन आच्छादिताः सन्ति।

अद्यत्वे उकियो-ए इति न जानामि सत्यं वा न वा, न च हसितुं रोदितुम् वा ।

त्रयः

प्रदूषणं अन्ते एआइ-इत्येतत् एव प्रभावितं करोति । एआइ स्वप्रशिक्षणार्थं यत् कचरान् उत्पादयति तस्य उपयोगं कुर्वन् अस्ति ।

अस्मिन् वर्षे मेमासे गूगलेन एआइ-अवलोकनं प्रारब्धम्, यत् इदानीं जालपुटानां पठनस्य आवश्यकता नास्ति, एआइ सारांशं ददाति, प्रत्यक्षतया उत्तराणि च ददाति इति।

तथापि एआइ नेटिजन्स् इत्यस्मै अवदत् यत् -

जनाः प्रतिदिनं न्यूनातिन्यूनं लघुशिला खादितव्याः, पनीरस्य पतनं न भवतु इति पिज्जा-मध्ये गोंदं योज्यते, एकदा एनबीए-क्रीडायां एकः श्वः क्रीडितः, ओबामा च २१ वारं महाविद्यालयात् स्नातकः अभवत्

तानि उत्तराणि बहुवर्षपूर्वस्य पोस्ट् तः संकलितानि सन्ति।एआइ मानवस्य हास्यं न अवगच्छति, अन्ते च उपहासः एव उत्तरम् अभवत् ।

पुरातन-पोस्ट्-स्क्रेप्-करणात् अपि भयङ्करतरं एआइ-परिणामान् स्क्रैप्-करणम् अस्ति ।

चीनदेशे एकः विशालः मॉडलः आसीत् यस्मिन् एआइ-सामग्रीणां द्विकोटिखण्डाः उत्पन्नाः, यत् गूगलेन क्रौल् कृतम् ।

परिणामः हास्यास्पदः आसीत् । ए.आइ.-अवगमने चीनीय-पुरुष-फुटबॉल-दलेन विश्वकप-क्रीडायां विजयः प्राप्तः यतः विस्तृत-प्रक्रिया अस्ति;

Microsoft Bing इत्यत्र "The Shawshank Redemption" इत्यस्य नायकस्य अन्वेषणं कुर्वन् एआइ गम्भीरतापूर्वकं अवदत् यत् -पुरुषस्य नाम जिओशुआइ, समर्थनपात्रस्य नाम लाओ हेई, महिला लीडस्य नाम जिओमेई इति ।

यत् गृह्णाति तत् एआइ द्वारा निर्मितं ३ निमेषात्मकं परिचयचलच्चित्रपटलम् अस्ति ।

अन्वेषणयन्त्राणां व्यर्थता केवलं उपरिष्टा एव भवति, महत्तरं संकटं च बृहत् आदर्शप्रशिक्षणात् आगच्छति ।

अमेरिकनप्रोफेसर एण्डर्सन् इत्यनेन गणना कृता यत् बृहत् मॉडल् पोषयन्तः मानवानाम् उच्चगुणवत्तायुक्ताः पठनसामग्रीः २०२७ तमवर्षपर्यन्तं क्षीणाः भविष्यन्ति ।

वस्तुतः कृत्रिमसामग्री एआइ-प्रशिक्षणस्य भूखस्य तालमेलं न स्थापयितुं शक्नोति सम्प्रति एआइ-प्रशिक्षणार्थं बहवः बृहत्-माडलाः एआइ-इत्यस्य उपयोगं कृतवन्तः ।

तथापि गहनशिक्षणस्य पिता हिण्टनः अवदत् यत्यदि एआइ इत्यस्य प्रशिक्षणदत्तांशः कचरः अस्ति तर्हि तस्य उत्पादनम् अपि कचरा भविष्यति ।

पत्रे दर्शयति यत् जीपीटी-४ कार्यस्य कार्यप्रदर्शने जून २०२३ तमे वर्षे तीव्रः न्यूनता अभवत् ।उच्चगणितस्य ५०० प्रश्नेषु मार्चमासे ४८८ प्रश्नानाम् उत्तराणि सम्यक् दत्तानि, जूनमासे केवलं १२ प्रश्नानाम् उत्तराणि सम्यक् दत्तानि।

अभियंताः ज्ञातवन्तः यत् एआइ-प्रशिक्षणार्थं एआइ-इत्यस्य उपयोगं कुर्वन् मॉडले अपरिवर्तनीयदोषाः भविष्यन्ति, अन्ते च अटङ्के पतति, केवलं कचरा एव निर्गन्तुं शक्नोति च शोधकर्तारः एकं रूपकं कृतवन्तः ।

यथा वयं समुद्रान् प्लास्टिकेन कचरान् कृत्वा वायुमण्डलं कार्बनडाय-आक्साइड्-इत्यनेन आक्रमणं कुर्मः, तथैव वयं अन्तर्जालं बकवासेन पूरयितुं प्रवृत्ताः स्मः ।

प्रवृत्तिः उद्भूतः अस्ति। मस्कः आक्रोशितवान् यत् एआइ-जनित-सूचनाः अन्तर्जाल-प्रदूषणं कृतवती अस्ति यत् "२०२३ तमे वर्षे एआइ-इत्यस्य लोकप्रियतायाः पूर्वं अन्वेषणपरिणामाः तुलने अधिकं विश्वसनीयाः भविष्यन्ति" इति ।

ChatGPT इत्यस्य दत्तांशस्रोतः २०२१, २०२१ तमस्य वर्षस्य सितम्बरमासस्य अस्ति ।ततः पूर्वं अन्तर्जालः अस्माकं अन्तिमः शुद्धभूमिः भवेत्।

अधुना च कृष्णवर्णीयः सर्पिलः धावति: एआइ प्रदूषणस्य कारणात् मौलिकता न्यूनीभवति ततः परं एआइ प्रशिक्षणस्य अभावं प्राप्नोति तथा च स्वयमेव खादति, तथा च केवलं न्यूनगुणवत्तायुक्तं कचरं निरन्तरं उत्पादयितुं शक्नोति।

अतिदीर्घकालं यावत् अस्माभिः अन्यस्याः सम्भावनायाः अवहेलना कृता ।

एआइ-द्वारा आनीतं भविष्यं नूतनं कार्यकुशलं च भविष्यति यद्यपि बेरोजगारी-प्रभावाः भविष्यन्ति तथापि विश्वस्य विकासः भविष्यति |

तथापि अन्यः सम्भावना अपि भवितुम् अर्हति यत् सर्वं परिवर्तनं न जातम्, वयं च कचराणां घेरणस्य सम्मुखीभवन्तः स्मः ।

१८५९ तमे वर्षे एप्रिलमासे लण्डन्नगरस्य धूसरनीहारे एकः राहगीरः पत्रिकां उद्घाटितवान् तदा डिकेन्सस्य "ए टेल् आफ् टू सिटीज" इत्यस्य प्रथमं वाक्यं दृष्टिगोचरम् अभवत् ।

एषः कालानाम् उत्तमः, २.

तत् अपि दुष्टतमं कालम् आसीत्;

इति प्रज्ञायुगम्, २.

अयं अविद्याकालः ।

एतत् वाक्यं असंख्यवारं उद्धृतं, परन्तु ए.आइ.