समाचारं

अलीबाबा : हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये द्वैध-प्राथमिक-सूचीकरणे स्वैच्छिकरूपान्तरणं अगस्त-मासस्य २८ तः प्रभावी भवति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितवान् यत् सः स्वेच्छया हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये द्वय-प्राथमिक-सूचीकरणे परिवर्तयिष्यति इति ।

अलीबाबा इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये २३ अगस्त-दिनाङ्के प्रातःकाले घोषितं यत् २०२४ तमस्य वर्षस्य अगस्त-मासस्य २८ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये गौण-सूचीतः प्राथमिक-सूचीकरणे कम्पनीयाः स्वैच्छिकरूपान्तरणं प्रभावी भविष्यति प्रभावी तिथौ कम्पनीयाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-न्यूयॉर्क-स्टॉक-एक्सचेंजयोः द्वय-प्राथमिक-सूची भविष्यति, तथा च हाङ्गकाङ्ग-डॉलर-आरएमबी-काउण्टर्-मध्ये कम्पनीयाः स्टॉक-संक्षेपात् "S" इति स्टॉक-चिह्नं विलोपितं भविष्यति हांगकाङ्ग स्टॉक एक्सचेंज। द्वयप्राथमिकसूचीकरणे एतत् स्वैच्छिकरूपान्तरणं नूतनानां भागानां निर्गमनं वा कम्पनीयाः वित्तपोषणं वा न भवति ।

सीआईसीसी इत्यस्य पूर्वविश्लेषणेन सूचितं यत् अलीबाबा इत्यनेन दक्षिणदिशि व्यापारे समावेशार्थं अधिकांशं आवश्यकताः पूरिताः सन्ति यदि कम्पनी अगस्तमासस्य अन्ते द्वयप्राथमिकसूचीरूपान्तरणं सफलतया सम्पन्नं करोति तर्हि दक्षिणदिशि व्यापारदिवसात् पूर्वं सर्वाणि आवश्यकानि शर्ताः पूरयितुं अपेक्षा भविष्यति September 5. , तथा च September 9. स्य समीपे समायोजने हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टः भवितुम् अर्हति ।

मोर्गन स्टैन्ले इत्यस्य मतं सीआइसीसी इत्यस्य मतं सदृशम् अस्ति यत् यदि हाङ्गकाङ्गस्य प्रमुखसूचीकृतकम्पनीरूपेण परिवर्तनं अस्य मासस्य समाप्तेः पूर्वं सम्पन्नं भवति तर्हि कम्पनीयाः शेयर्स् शङ्घाई-हाङ्गकाङ्ग् स्टॉक् कनेक्ट् इत्यत्र ९ सितम्बर् इत्यस्मात् पूर्वमेव सम्मिलिताः भवितुम् अर्हन्ति , ततः षड्मासानां अनन्तरं प्रतिमासे १२ अरब डॉलरस्य पूंजीप्रवाहः आनयति, यत् अलीबाबा-संस्थायाः कुलबकायाः ​​भागस्य प्रायः ७% भागः भवति ।

१५ अगस्तस्य सायंकाले अलीबाबा समूहेन वित्तवर्षस्य २०२५ तमस्य वर्षस्य प्रथमत्रिमासिकस्य (३० जून २०२४ तमे वर्षे समाप्तस्य) परिणामस्य घोषणा कृता, अस्य अवधिस्य राजस्वं २४३.२३६ अरब युआन् (RMB, अधः समानम्) आसीत्, यत् वर्षे वर्षे ४% वृद्धिः । इति

लाभप्रदतासूचकानाम् दृष्ट्या अलीबाबा इत्यनेन वित्तवर्षस्य प्रथमत्रिमासे २४.०२२ अरब युआन् शुद्धलाभः प्राप्तः, समायोजितः एबीआईटीए वर्षे वर्षे १% न्यूनः भूत्वा ४५.०३५ अरब युआन् non-GAAP net profit was 40.69 billion yuan , वर्षे वर्षे 9.4% न्यूनता। अस्याः गणनायाः आधारेण अलीबाबा-संस्थायाः अस्मिन् काले प्रायः २.७ अर्ब-युआन्-रूप्यकाणां दैनिक-सञ्चालन-आयः, २६ कोटि-युआन्-रूप्यकाणां च औसत-दैनिक-शुद्धलाभः प्राप्तः

लाभस्य न्यूनतायाः कारणानां विषये वित्तीयप्रतिवेदने दर्शितं यत् मुख्यतया परिचालनलाभस्य न्यूनतायाः निवेशस्य हानिः च वर्धते, यस्याः आंशिकरूपेण प्रतिपूर्तिः अलीबाबा-संस्थायाः धारितानां इक्विटी-निवेशानां विपण्यमूल्ये परिवर्तनेन अभवत्

स्टॉकमूल्यानां दृष्ट्या अलीबाबा हाङ्गकाङ्गस्य शेयर्स् कालः २.१३% वर्धमानाः प्रतिशेयरं ८१.६५ हाङ्गकाङ्ग डॉलरं यावत् अभवन् । अलीबाबा इत्यस्य अमेरिकी-समूहस्य मूल्यं ०.६९% किञ्चित् न्यूनीकृत्य प्रतिशेयरं ८२.९५ अमेरिकी-डॉलर् अभवत् ।