समाचारं

चिप्-विशालकायः इन्टेल्-कम्पनी अकस्मात् नकारात्मकवार्ताः ज्ञापयति स्म

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिप् विशालकायः इन्टेल्, "दुर्समाचारः" आगच्छति एव!

अगस्तमासस्य २२ दिनाङ्के स्थानीयसमये इन्टेल् इत्यनेन अर्धचालक-उद्योगस्य दिग्गजः चेन् लिवुः इन्टेल्-संस्थायाः संचालकमण्डलात् राजीनामा दत्तः इति घोषणां प्रकटितवान्, तस्य त्यागपत्रं तत्क्षणमेव प्रभावी अभवत् चेन् लिवु इन्टेल् इत्यस्य अर्धचालकरूपान्तरणं पुनर्जीवनं च प्राप्तुं साहाय्यं कर्तुं २०२२ तमस्य वर्षस्य सितम्बरमासे इन्टेल् इत्यस्य निदेशकमण्डले सम्मिलितः । केचन विश्लेषकाः दर्शितवन्तः यत् चेन् लिवु इत्यस्य आकस्मिकं प्रस्थानं इन्टेल् इत्यस्य कृते अतः अपि दुष्टतरं विषयम् अस्ति, यत् विपदि अस्ति।

तस्मिन् एव काले जर्मनीदेशे इन्टेल्-संस्थायाः नूतने चिप्-कारखाने प्रगतिः स्थगितुं शक्नोति इति अपि विपण्यां अफवाः सन्ति । उपर्युक्तयोः वार्तायोः प्रभावितः सन् २२ तमे दिनाङ्के इन्टेल् इत्यस्य शेयरमूल्ये ६% अधिकं न्यूनता अभवत्, येन अस्मिन् वर्षे कम्पनीयाः शेयरमूल्ये प्रायः ६०% न्यूनता अभवत् चिप् उद्योगे अन्ये समवयस्काः अधिकतया कृत्रिमबुद्ध्या (AI) वर्धिताः सन्ति, तेषां स्टॉकमूल्यानि च अस्मिन् वर्षे २०% अधिकं वर्धितानि सन्ति

अर्धचालक विशेषज्ञ राजीनामा

गुरुवासरे (22 अगस्त) सुप्रसिद्धचिप्-कम्पनी इन्टेल् इत्यनेन प्रदत्तेन दस्तावेजेन ज्ञातं यत् अर्धचालक-उद्योगस्य दिग्गजः चेन् लिवुः इन्टेल्-संस्थायाः निदेशकमण्डलात् राजीनामा दत्तवान् अस्ति।

इन्टेल् इत्यनेन घोषितं यत् चेन् लिवु इत्यनेन १९ अगस्त दिनाङ्के कम्पनीयाः निदेशकान् सूचितं यत् सः संचालकमण्डलात् राजीनामा दास्यति, अयं निर्णयः तत्क्षणमेव प्रभावी अभवत् । चेन् लिवुः स्वयमेव अवदत् यत् एषः एव तस्य व्यक्तिगतः निर्णयः सः वास्तवमेव अभिभूतः अस्ति, विविधकार्यं पुनः प्राथमिकताम् अदातुम् आवश्यकम्। चेन् लिवु इत्यनेन उक्तं यत् सः इन्टेल् इत्यस्य महत्त्वपूर्णकार्यस्य च समर्थनं निरन्तरं करिष्यति। इन्टेल् इत्यस्य निदेशकमण्डलेन चेन् लिवु इत्यस्य कार्यकाले योगदानस्य धन्यवादः कृतः ।

चेन् लिवुः २०२२ तमस्य वर्षस्य सितम्बरमासे इन्टेल्-संस्थायाः निदेशकमण्डलस्य सदस्यत्वेन निर्वाचितः, इन्टेल्-संस्थायाः विलय-अधिग्रहण-समितेः सदस्यत्वेन नियुक्तः च । तत्कालीनमाध्यमानां समाचारानुसारं चेन् लिवु इत्ययं इन्टेल् इत्यस्य अर्धचालकरूपान्तरणं पुनर्जीवनं च प्राप्तुं साहाय्यं कर्तुं सम्मिलितः ।

यदा चेन् लिवुः संचालकमण्डले सम्मिलितः तदा सः इन्टेल्-सीईओ-पैट् गेल्सिङ्गर्-इत्यस्य साहसिक-नेतृत्वस्य प्रशंसाम् अकरोत्, "इण्टेल्-इत्यस्य दीर्घ-इतिहासस्य प्रतिष्ठित-कम्पनी अस्ति, तस्याः संचालक-मण्डले सम्मिलितुं अहं गौरवान्वितः अस्मि । "गेल्सिङ्गर्-इत्यस्य साहसिक-नेतृत्वस्य अन्तर्गतं अग्रे प्रचण्डानां अवसरानां लाभं ग्रहीतुं इन्टेल् नाटकीयं परिवर्तनं कुर्वती अस्ति, अहम् अस्याः रोमाञ्चकारीयाः यात्रायाः भागः भवितुम् उत्सुकः अस्मि।

तदतिरिक्तं इंटेलस्य पूर्वसंचालकमण्डलस्य अध्यक्षः उमर इश्राकः एकदा चेन लिवुः अर्धचालक-उद्योगे एकः सम्माननीयः वैश्विकः नेता अस्ति, तस्य विशेषज्ञता, गहन-उद्योग-सम्बन्धाः, सूचीकृत-कम्पनीयां च समृद्धः अनुभवः अस्ति boards will be इन्टेल् निदेशकमण्डलं अतिरिक्तं बहुमूल्यं दृष्टिकोणं आनयति।

परन्तु चेन् लिवु इत्यनेन कम्पनीयाः संचालकमण्डले सम्मिलितस्य वर्षद्वयात् न्यूनकालानन्तरं राजीनामा घोषितः, येन बहिः जगत् इन्टेल् इत्यस्य चिप् महत्त्वाकांक्षायाः विषये अधिकं चिन्तितम् अभवत्

सार्वजनिकसूचनानुसारं चेन् लिवु अर्धचालक उद्योगे उत्कृष्टेषु व्यक्तिषु अन्यतमः अस्ति, यस्य उद्योगस्य अनुभवः ३० वर्षाणाम् अधिकः अस्ति सः अर्धचालक उद्योगसङ्घस्य सर्वोच्चसम्मानं रोबर्ट् नोयस् पुरस्कारं प्राप्तवान् १९८७ तमे वर्षे सः वाल्डेन् इन्टरनेशनल् इति उद्यमपुञ्जसंस्थायाः स्थापनां कृतवान् यत् अर्धचालकनवीनीकरणस्य विकासाय महत्त्वपूर्णां भूमिकां निर्वहति स्म । तदतिरिक्तं चेन् लिवुः कैडेन्स डिजाइन सिस्टम्स् इत्यस्य कार्यकारी अध्यक्षः मुख्यकार्यकारी च इति कार्यकाले परिवर्तनकारी नेतृत्वस्य कृते ग्लोबल सेमीकण्डक्टर एलायन्स् इत्यनेन डॉ. झाङ्ग झोङ्गमौ उत्कृष्ट नेतृत्वपुरस्कारेण पुरस्कृतः

चेन् लिवु इत्यस्य जन्म १९५९ तमे वर्षे नवम्बर्-मासस्य १२ दिनाङ्के अभवत् ।सः सिङ्गापुरे एव प्रौढः अभवत्, नान्याङ्ग-विश्वविद्यालयात् भौतिकशास्त्रे स्नातकपदवीं प्राप्तवान् । पश्चात् सः म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी (MIT) इत्यस्मात् परमाणु-इञ्जिनीयरिङ्ग-विषये स्नातकोत्तरपदवीं, सैन्फ्रांसिस्को-विश्वविद्यालयात् एमबीए-उपाधिं च प्राप्तवान् । १९८७ तमे वर्षे सः वाल्डेन् इन्टरनेशनल् इति उद्यमपुञ्जसंस्थायाः स्थापनां कृतवान् यत् अर्धचालकनवीनीकरणस्य विकासाय महत्त्वपूर्णां भूमिकां निर्वहति स्म । सः "चिप् वेञ्चर् कैपिटलस्य गॉडफादर" इति नाम्ना प्रसिद्धः अस्ति तथा च एकदा फोर्ब्स् पत्रिकायाः ​​विश्वस्य शीर्ष ५० सुप्रसिद्धेषु वेञ्चर् कैपिटल्स् मध्ये एकः इति चयनितः अभवत् चेन् लिवु इत्यनेन इलेक्ट्रॉनिकडिजाइनस्वचालनस्य (EDA) सॉफ्टवेयरप्रदातृसंस्थायाः Cadence इत्यस्य कार्यकारी अध्यक्षः मुख्यकार्यकारी च कार्यं कृतम् ।

इन्टेल् इत्यस्य समक्षं बहवः आव्हानाः सन्ति

सम्प्रति इन्टेल्-संस्थायाः अनेकानि आव्हानानि सन्ति । अधुना एव समाचाराः प्राप्ताः यत् जर्मनीदेशे द्वयोः नूतनयोः चिप्-निर्माण-सुविधायोः निर्माणे अर्धचालक-विशालकायस्य प्रगतिः स्थगिता भवितुम् अर्हति

इन्टेल् इत्यनेन पूर्वं जर्मनीदेशस्य मैग्डेबर्ग्-नगरे स्वस्य "सिलिकन् जङ्क्शन्"-आधारे वेफर-निर्माण-संयंत्रस्य निर्माणस्य योजना कृता आसीत् । २०२३ तमस्य वर्षस्य जूनमासे इन्टेल्-संस्थायाः घोषणा अभवत् यत् सः परियोजनायां स्वस्य निवेशं प्रायः ३३ अरब अमेरिकी-डॉलर् यावत् वर्धयिष्यति तथा च निर्माणस्य समर्थनार्थं प्रायः ११ अरब अमेरिकी-डॉलर्-रूप्यकाणां सर्वकारीयसहायतां प्राप्तवान् इन्टेल् इत्यस्य अपेक्षा अस्ति यत् मैग्डेबर्ग्-कारखानम् २०२७ तमे वर्षे एव ऑनलाइन-रूपेण आगत्य उच्च-प्रदर्शन-अर्धचालकानाम् उत्पादनं करिष्यति ।

परन्तु अस्मिन् सप्ताहे मीडिया-सञ्चारमाध्यमेषु उक्तं यत् इन्टेल्-संस्थायाः नूतनस्य जर्मन-कारखानस्य प्रगतेः विषये महती अनिश्चिततायाः सम्मुखीभवति । द्रष्टव्यं यत् अनुबन्ध-फैब-सेवानां पूंजी-गहन-विस्तारः इन्टेल्-संस्थायाः पुनर्गठन-व्यय-कटन-योजनासु कथं समाविष्टः भविष्यति, यतः विनिर्माण-सुविधानां निर्माणे उच्च-व्ययः भवति केचन निवेशकाः चिन्ताम् अभिव्यक्तवन्तः यत् इन्टेल् जर्मनीदेशे ताभिः योजनाभिः सह अग्रे न गन्तुं चयनं कर्तुं शक्नोति यतः कम्पनीयाः उद्देश्यं व्ययस्य महतीं न्यूनीकरणं भवति।

अगस्तमासस्य आरम्भे इन्टेल् इत्यनेन त्रैमासिकं प्रतिवेदनं प्रकाशितम् यत् "आपदा" इति वक्तुं शक्यते, येन तस्य स्टॉक् मूल्यं एकस्मिन् दिने २६% न्यूनीकृतम् ।

अमेरिकी-शेयर-बजारस्य अगस्त-मासस्य प्रथमे दिने पूर्वी-समये बन्दीकरणानन्तरं इन्टेल्-संस्थायाः वित्तीयप्रतिवेदने ज्ञातं यत् द्वितीयत्रिमासे तस्य राजस्वं १२.८३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्, यत् वर्षे वर्षे १% न्यूनता अभवत्, विश्लेषकाः तु १२.९५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षां कृतवन्तः द्वितीयत्रिमासे समायोजितं सकललाभमार्जिनं ३८.७% (प्रथमे त्रैमासिके ४५.१%) आसीत्, यत् वर्षे वर्षे १.१ प्रतिशताङ्कस्य न्यूनता अभवत्, विश्लेषकाः तु ४३.६% इति अपेक्षां कृतवन्तः कार्यप्रदर्शनमार्गदर्शनं ततोऽपि आश्चर्यजनकम् अस्ति यत् तृतीयत्रिमासिकस्य राजस्वं १२.५ अब्ज अमेरिकीडॉलर् तः १३.५ अब्ज अमेरिकीडॉलर् यावत् भविष्यति, यत् वर्षे वर्षे ४.९% तः ११.२% यावत् न्यूनम् अस्ति, यत् विश्लेषकाणां १४.३८ अरब अमेरिकी डॉलरस्य अपेक्षायाः अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति (वर्षे वर्षे प्रायः १.३% वृद्धिः अपि अपेक्षितापेक्षया अधिकं न्यूनीभूता, यत्र विश्लेषकाणां ४५.५% अपेक्षायाः तुलने तृतीयत्रिमासे सकललाभमार्जिनः ३८% भविष्यति इति अपेक्षा अस्ति

यस्मिन् काले तस्य प्रदर्शनं प्रफुल्लितं भवति स्म तस्मिन् एव काले इन्टेल् इत्यनेन घोषितं यत् सः "सर्वत्र व्ययस्य कटौतीं करिष्यति" इति कर्मचारिभ्यः कृते सूचनायां इन्टेल्-सीईओ पैट् गेल्सिङ्गर् इत्यनेन उक्तं यत् - "वयं २०२५ तमे वर्षे १० अरब अमेरिकी-डॉलर्-रूप्यकाणां व्यय-कमीकरणं प्राप्तुं योजनां कुर्मः, यस्मिन् प्रायः १५,००० जनानां परिच्छेदः अपि अन्तर्भवति, यत् कुल-कर्मचारिणां संख्यायाः १५% भागः भवति । एतेषु अधिकांशः इदं उपायं करोति अस्य वर्षस्य समाप्तेः पूर्वं सम्पन्नं भविष्यति” इति उद्योगस्य अनुसरणजालस्थले Layoffs.fyi इत्यनेन सूचीकृतानां आँकडानां अनुसारं इन्टेल् इत्यनेन बृहत्तमः एकलपरिच्छेदः निर्मितः।

इन्टेल् इत्यनेन अपि नूतनः उपायः घोषितः यत् अस्मिन् वर्षे चतुर्थे त्रैमासिके आरभ्य लाभांशं स्थगितम् । मीडिया इत्यनेन सूचितं यत् इन्टेल् १९९२ तः लाभांशं निरन्तरं ददाति ।विगत ३२ वर्षेषु प्रथमवारं इन्टेल् इत्यनेन लाभांशं स्थगितम्। इन्टेल् इत्यनेन उक्तं यत् कम्पनी स्वस्य रणनीतिं कार्यान्वितुं आवश्यकनिवेशानां समर्थनार्थं तरलतायाः प्राथमिकताम् अङ्गीकुर्वति। इन्टेल् इत्यनेन प्रतिस्पर्धात्मकं लाभांशं प्रदातुं दीर्घकालीनप्रतिबद्धतां पुनः उक्तवती यतः नकदप्रवाहः उच्चस्तरं प्रति निरन्तरं सुधरति।

ततः अगस्तमासस्य २ दिनाङ्के सत्रस्य कालखण्डे इन्टेल् इत्यस्य शेयरमूल्यं प्रायः ३०% न्यूनीकृतम्, अन्ततः २६.०६% न्यूनं जातम्, तदनन्तरं त्रयः दिवसेषु अपरं ११% न्यूनीकृतम् २०२४ तमे वर्षस्य आरम्भात् इन्टेल्-संस्थायाः शेयरमूल्यं ५९.४६% न्यूनीकृतम्, तस्य विपण्यमूल्यं च ८५.९ अमेरिकी-डॉलर्-पर्यन्तं संकुचितं जातम् ।

इन्टेल्-समूहः अर्धचालक-उद्योगे स्वस्य अनेकेषां समवयस्कानाम् अपेक्षया भिन्नं प्रदर्शनं कृतवान्, ये कृत्रिमबुद्धेः (AI) अपेक्षाभिः वर्धिताः सन्ति । तेषु अस्मिन् वर्षे फिलाडेल्फिया अर्धचालकसूचकाङ्कः (SOX) २१% अधिकं वर्धितः, प्रमुखः स्टॉकः एनवीडिया प्रायः १५०% अधिकं, TSMC ६१% अधिकं, ब्रॉडकॉम ४६% अधिकं वर्धितः, माइक्रोन् च प्रौद्योगिक्याः अपि २०% अधिकं वृद्धिः अभवत् ।