समाचारं

७० अरबभारस्य विशालकायस्य सीआईसीसी गोल्ड इत्यस्य अध्यक्षः सहसा राजीनामा दत्तवान्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यक्तिगतकारणात् सीआइसीसी गोल्ड इत्यस्य अध्यक्षः लु जिन् अध्यक्षस्य निदेशकस्य च पदात् त्यागपत्रं दत्तवान् । त्यागपत्रस्य अनन्तरं लु जिन् CICC Gold इत्यस्मिन् किमपि पदं न धारयति ।

सीआईसीसी गोल्ड इत्यनेन उक्तं यत् एसोसिएशनस्य नियमानाम् अनुसारं कम्पनीयाः उपाध्यक्षः हे क्षियाओकिंगः कम्पनीयाः अध्यक्षस्य कर्तव्यं तावत्पर्यन्तं निर्वहति यदा संचालकमण्डलेन नूतनं अध्यक्षं निर्वाचितम्।

अध्यक्षः व्यक्तिगतकारणात् राजीनामा दत्तवान्

CICC Gold इत्यनेन अगस्तमासस्य २३ दिनाङ्के सायंकाले घोषितं यत् अद्यैव कम्पनीयाः अध्यक्षस्य लु जिन् इत्यस्य लिखितरूपेण त्यागपत्रस्य प्रतिवेदनं संचालकमण्डलाय प्राप्तम्। व्यक्तिगतकारणात् लु जिन् कम्पनीयाः सप्तमस्य निदेशकमण्डलस्य अध्यक्षः, निदेशकः, अध्यक्षः, रणनीतिसमितेः सदस्यः च इति पदात् राजीनामा दत्तवान् त्यागपत्रस्य अनन्तरं लु जिन् कम्पनीयां किमपि पदं न धारयति । लु जिनस्य कम्पनीयाः संचालकमण्डलेन सह कोऽपि असहमतिः नास्ति, अन्ये च विषयाः नास्ति येषां समीपं कम्पनीयाः भागधारकाणां समीपं आनेतुं आवश्यकम् अस्ति

सीआईसीसी गोल्ड इत्यनेन उक्तं यत् कम्पनीकानूनस्य, संघस्य नियमस्य च प्रासंगिकप्रावधानानाम् अनुरूपं लु जिनस्य त्यागपत्रेण कम्पनीयाः निदेशकमण्डलस्य सदस्यानां संख्या कानूनी न्यूनतमसङ्ख्यायाः अधः न पतति, सामान्यं च प्रभावितं न भविष्यति संचालकमण्डलस्य संचालनं तथा च कम्पनीयाः सामान्यसञ्चालनं, तस्य त्यागपत्रानुसारं कम्पनीयाः संचालकमण्डलाय वितरणस्य तिथ्याः आरभ्य प्रभावी भविष्यति। घोषणायाः तिथौ यावत् लु जिन् इत्यस्य प्रत्यक्षतया परोक्षतया वा कम्पनीयाः किमपि भागं नासीत् ।

संघस्य नियमानाम् अनुसारं CICC Gold इत्यस्य उपाध्यक्षः He Xiaoqing इत्ययं कम्पनीयाः अध्यक्षस्य कर्तव्यं तावत्पर्यन्तं निर्वहति यदा संचालकमण्डलं नूतनं अध्यक्षं निर्वाचयति। कम्पनी निदेशकान् उपनिर्वाचयिष्यति, कानूनी प्रक्रियानुसारं समये एव नूतनं अध्यक्षं निर्वाचयिष्यति।

वर्षे शेयरमूल्यं ११९% यावत् वर्धितम्

सूचनाः दर्शयति यत् लु जिन् चीनदेशस्य धातुविज्ञानस्य सामान्यप्रशासनस्य दलसचिवः निदेशकः च अभवत् ।

चीन गोल्ड ग्रुप् इत्यस्य आधिकारिकजालस्थलस्य अनुसारं २००३ तमे वर्षे एषा कम्पनी स्थापिता ।तस्याः पूर्ववर्तीः राज्यस्वर्णप्रशासनः चीनराष्ट्रीयस्वर्णनिगमः च चीनस्य स्वर्णोद्योगे एकमात्रः केन्द्रीयः उद्यमः अस्ति तथा च चीनस्वर्णसङ्घस्य अध्यक्षः एककः अस्ति

सम्प्रति चीनराष्ट्रीयस्वर्णसमूहस्य ४ सूचीकृताः कम्पनयः सन्ति, येषु स्वर्ण उद्योगे प्रथमा ए-शेयरसूचीकृतकम्पनी CICC Gold, चाइना गोल्ड इन्टरनेशनल्, चाइना गोल्ड, टोरोन्टो-हाङ्गकाङ्ग-देशयोः सूचीकृतौ कम्पनी CICC Radiation च सन्ति

चीनराष्ट्रीयसुवर्णसमूहेन मम देशे महत्त्वपूर्णेषु धातुजननक्षेत्रेषु २५ सुवर्णस्य गैर-लौहस्य च उत्पादनस्य आधारस्य योजना कृता अस्ति तथा च “एकमेखला एकः मार्गः च” सुवर्णस्य ताम्रस्य च संसाधनानाम् परिमाणं खनिजपदार्थानाम् उत्पादनं च चीनस्य अग्रणी अस्ति mining industry.अस्मिन् ४८ खानिः ६ प्रगलनकाः च सन्ति , मुख्यतया चीनदेशस्य २६ प्रान्तेषु (क्षेत्रेषु) तथा च काङ्गो (ब्राजाविले) इत्यादिषु विदेशेषु क्षेत्रेषु वितरिताः ।

२०२४ तमस्य वर्षस्य जूनमासे लु जिन् इत्यस्य परिचयस्य अनुसारं चीनराष्ट्रियस्वर्णसमूहः सदैव ऊष्मायनपूञ्जीइञ्जेक्शनप्रतिरूपस्य पालनम् अकरोत् ।

सीआईसीसी गोल्ड इत्यस्य सूचीकरणात् आरभ्य चीनराष्ट्रीयस्वर्णसमूहेन सीआईसीसी गोल्ड इत्यस्मिन् कुलम् २८ कम्पनयः प्रविष्टाः, यत्र प्रायः ७०० टन सुवर्णधातुः, प्रायः २५ लक्षटनं ताम्रधातुः, तथैव मोलिब्डेनम, लोहः इत्यादयः धातुः च प्रविष्टाः सन्ति तेषु २०२० तमे वर्षे आन्तरिकमङ्गोलियाखननस्य इन्जेक्शनेन सीआईसीसी गोल्डस्य कार्यक्षमतायाः महती उन्नतिः अभवत्, २०२३ तमे वर्षे लाइझोउ सीआईसीसी इत्यस्य इन्जेक्शनेन सीआईसीसी गोल्डस्य सुवर्णधातुमात्रायां ७०% अधिकं वृद्धिः अभवत्

सम्प्रति चीनराष्ट्रीयसुवर्णसमूहे प्रायः ६०० टन घरेलुसंसाधनभण्डारः अस्ति यत् अद्यापि सूचीकृतकम्पनीषु न प्रविष्टम् अस्ति । तस्मिन् एव काले चीनराष्ट्रीयस्वर्णसमूहः जियांग्क्सी, हुबेई, लिओनिङ्ग इत्यादिषु प्रान्तेषु केषाञ्चन स्वर्णसंसाधनपरियोजनानां निरीक्षणं वार्तायां च कुर्वन् अस्ति, येषु लिओनिङ्गपरियोजना सहस्रटनस्तरं प्राप्तुं शक्नोति।

लु जिन् इत्यनेन उक्तं यत् प्रतिभूतिविपण्ये पूर्वं कृतानां सार्वजनिकप्रतिबद्धतानां अनुरूपं भविष्ये इन्क्यूबेशन इन्जेक्शन् मॉडलस्य अनुसरणं निरन्तरं भविष्यति।

२०२४ तमे वर्षात् CICC Gold इत्यस्य शेयरमूल्यं ११९% यावत् वर्धितम् अस्ति । अगस्तमासस्य २३ दिनाङ्के CICC Gold इत्यस्य शेयरमूल्यं १५.३१ युआन् इति स्थले समाप्तम्, यस्य विपण्यमूल्यं ७४.२ अरब युआन् इति अभवत् ।