समाचारं

काफीनिर्माणं, प्यानकेक् प्रसारणं...विश्वरोबोट् सम्मेलने अपि एतानि आश्चर्यकारिकाणि सन्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य आरम्भः २१ दिनाङ्के बीजिंगनगरे अभवत् । पञ्चदिवसीयकालखण्डे आयोजितः : १.मञ्चः, विश्वरोबोट् एक्स्पो, विश्वरोबोट् प्रतियोगिता इत्यादयः बहवः कार्याणि. समाचारानुसारं .अस्मिन् सम्मेलने २६ अन्तर्राष्ट्रीयसंस्थानां समर्थनं आमन्त्रितम्, अन्तर्राष्ट्रीयप्रतिभागिनां संख्या च गतवर्षस्य तुलने ९.७% वर्धिता, अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवती. अनेकाः विदेशीयाः कम्पनयः, प्रदर्शकाः, आगन्तुकाः च चीनदेशं प्रति दृष्टिम् अस्थापय "चीनदेशे बुद्धिमान् निर्माणं" इति विषये केन्द्रीकृतवन्तः ।
प्रदर्शन्यां संवाददाता दृष्टवान् यत् चीनीयकम्पनीद्वारा निर्मिताः रोबोट् गोलाकाराः असराः बहवः रोबोट्-उद्योगस्य अभ्यासकारिणः आकर्षितवन्तः । तेषां निर्मिताः उत्पादाः विदेशेषु अतीव लोकप्रियाः इति प्रदर्शकाः अवदन् ।
प्रदर्शकानां उत्तर-अमेरिकायाः ​​विक्रयनिदेशकः जेरी निकः : १.अहं ये उत्पादाः विक्रयामि ते मुख्यतया चीनदेशे उत्पादिताः गोलाकाराः असरः, संयोजकदण्डसङ्घटनाः च सन्ति । चीनस्य रोबोटिक्स-उद्योगः अधिकविविधः अस्ति अस्माकं देशे एतादृशाः बहवः कम्पनयः सन्ति, परन्तु चीनदेशस्य कम्पनयः वास्तवतः स्व-उत्पादानाम् सामूहिक-उत्पादनं प्राप्तवन्तः |. इदं महत् एक्स्पो, औद्योगिकबाहुभ्यः आरभ्य चतुष्पद (रोबोट्) यावत्, अन्येषु देशेषु मया दृष्टात् बहु बृहत्।
मेड इन चाइनादेशः विदेशेषु अतीव प्रशंसितः अस्ति ।कोरियादेशस्य विश्वविद्यालयात् उत्पन्नः अयं संवेदकः बलं, टोर्क् च मापनं कर्तुं शक्नोति । बायोनिक रोबोट्, सुरक्षाक्षेत्रम् इत्यादिषु अस्य उपयोगः कर्तुं शक्यते । चीनस्य विशालाः विपण्यसंभावनाः अपि एतेषां अभियंतानां ध्यानं आकर्षितवन्तः ।
ली रनक्सिङ्ग्, प्रदर्शकानां प्रभारी व्यक्तिः : १.इदं हस्तयन्त्रं संवेदकैः सुसज्जितं भवति अतः मानववत् वस्तुनः बोधः, ग्रहणं च कर्तुं शक्नोति । वयं मन्यामहे यत् चीनदेशः वैश्विकस्तरस्य रोबोटिक्सक्षेत्रे महत्त्वपूर्णं द्रुतगत्या वर्धमानं च विपण्यम् अस्ति। चीनदेशः रोबोट्-उपयोगे निर्माणे च अतीव सक्रियः अस्ति वयं चीन-विपण्यं प्रति विकसितानां रोबोट्-संवेदकानां प्रचारार्थं चीनीयग्राहिभ्यः दर्शयितुं च सक्रियरूपेण सज्जाः स्मः।
मानवरूपी रोबोट्, विभिन्नशैल्याः बायोनिक रोबोट् इत्येतयोः अतिरिक्तं विविधाः सेवारोबोट् अपि अनेकेषां प्रेक्षकाणां ध्यानं आकर्षितवन्तःसम्मेलने एते सेवारोबोट् ये काफीं निर्माय आयोजनस्थले प्यानकेक् प्रसारयन्ति स्म, ते अपि अनेकेषां विदेशीयदर्शकानां रुचिं जनयन्ति स्म ।
पेरुदेशस्य प्रेक्षकाः : १.अहं पेरुदेशस्य अस्मि तथा च मुख्यतया केचन सेवारोबोट् (रोबोट्) अन्विष्यामि ये काफीं निर्मान्ति। अहं मन्ये चीनीयरोबोट् अतीव शक्तिशालिनः सन्ति, कृत्रिमबुद्ध्या सह संयुक्ताः। इयं प्रदर्शनी अतीव सजीवः अस्ति।
(स्रोतः : CCTV News Client)
प्रतिवेदन/प्रतिक्रिया