समाचारं

शी हेङ्गचेन् १५ तमे बीजिंग-ओलम्पिक-नगरस्य क्रीडा-संस्कृति-महोत्सवस्य उद्घाटनसमारोहे भागं गृहीतवान्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के १५ तमे बीजिंग-ओलम्पिक-नगरस्य क्रीडा-संस्कृति-महोत्सवः, ५ तमे "८·८" बीजिंग-क्रीडा-उपभोग-महोत्सवः च ओलम्पिक-मध्य-मण्डलस्य उत्सव-चतुष्कस्य भव्यरूपेण उद्घाटितः चीनस्मार्ट-इञ्जिनीयरिङ्ग-अनुसन्धान-सङ्घस्य कार्यकारी-उपाध्यक्षः, डिजिटल-चीन-विकास-रणनीति-कार्य-समितेः निदेशकः, चीन-ग्रामीण-पुनर्जीवन-सेवा-जाल-परामर्श-समितेः निदेशकः च श्री शि हेङ्गचेन्-महोदयः उपस्थितः आमन्त्रितः "युएडोङ्ग, टेस्को, ट्रेण्डी प्ले" इति विषयेण अयं कार्यक्रमः अनेकेषां नागरिकानां, क्रीडाप्रेमिणां च ध्यानं आकर्षितवान् ।
उद्घाटनसमारोहे शि हेङ्गचेन् इत्यादयः अतिथयः अस्य आयोजनस्य विषये उच्चैः उक्तवन्तः, तेषां मतं यत् एतेन न केवलं नागरिकानां सांस्कृतिकजीवनं समृद्धं भवति, अपितु क्रीडायाः, वाणिज्यस्य, संस्कृतिस्य, पर्यटनस्य च गहनं एकीकृतविकासः अपि प्रवर्धितः इति। तस्मिन् एव काले अन्तर्राष्ट्रीयग्राहककेन्द्रनगरत्वेन बीजिंग-नगरस्य निर्माणे अपि एतत् आयोजनं नूतनं जीवनं प्रविष्टवान् ।
इदं क्रीडा उपभोगमहोत्सवं अगस्तमासस्य प्रथमदिनात् सितम्बरमासस्य प्रथमदिनपर्यन्तं स्थास्यति, यत्र "ऑनलाइनक्रयणम्", "ऑनलाइनप्रतियोगिता", "ऑनलाइन-आर्डरिंग्", "ऑनलाइन-विद्यालय-शिक्षणम्" तथा च "अफलाइन-कार्निवलस्य" पञ्च प्रमुखाः खण्डाः एकीकृताः भविष्यन्ति, समृद्ध-क्रियाकलाप-सामग्रीणां माध्यमेन च अभिनव-कार्निवलस्य माध्यमेन सहभागिताविधिषु वयं क्रीडा-उपभोगं प्रवर्धयामः, नागरिकानां क्रीडा-उत्साहं च उत्तेजयामः | इदं आयोजनं विशेषतया पेरिस् ओलम्पिकक्रीडायाः सह संयोजितम् अस्ति, यत्र बीजिंग-तियानजिन्-हेबे-नगरयोः संयोजनं कृत्वा ऑनलाइन-अफलाइन-एकीकरणं प्रवर्धयति, नागरिकेभ्यः नूतनं क्रीडा-उपभोग-अनुभवं च आनयति
ओलम्पिकमध्यक्षेत्रे पञ्चमः "८·८" बीजिंगक्रीडा उपभोगमहोत्सवः "अफलाइनकार्निवल" इति कार्यक्रमः एकत्रैव प्रारब्धः, यत्र विविधाः क्रीडाकार्यक्रमाः आच्छादिताः, येन नागरिकाः भागं गृहीत्वा क्रीडायाः मजां आनन्दयितुं शक्नुवन्ति तदतिरिक्तं "२०२४ ग्लोबल प्रीमियर फेस्टिवल" ओलम्पिकशैल्याः विशेषः कार्यक्रमः, "ओलम्पिक स्ट्रीमर·वंडर्फुल् समर", "राइड् द सेण्ट्रल् एक्सिस" इत्यादीनां विशेषक्रियाकलापानाम् अपि अनावरणं कृतम् अस्ति, येन नागरिकानां कृते समृद्धः रङ्गिणः च क्रीडासांस्कृतिकः अनुभवः प्राप्यते
कथ्यते यत् अस्मिन् क्रीडासंस्कृतिमहोत्सवे डबल ओलम्पिकक्रीडासंस्कृतेः आधारशिबिरं, विकासपदकं जूनियर ट्रायथलॉन् इत्यादीनि मुख्यक्रियाकलापानाम् एकां श्रृङ्खलां च क्रियाकलापानाम् एकां श्रृङ्खलां च आयोजयिष्यति, तथा च राष्ट्रियसुष्ठुतायै स्वर्णमयं व्यापारपत्रं निर्मास्यति तथा डबल ओलम्पिकनगरस्य क्रीडासंस्कृतिः। अस्याः क्रियाकलापश्रृङ्खलायाः माध्यमेन बीजिंग-देशः स्वस्य अद्वितीयं क्रीडा-आकर्षणं अधिकं प्रदर्शयिष्यति, राष्ट्रिय-सुष्ठुतायाः विकासं च प्रवर्धयिष्यति ।
प्रतिवेदन/प्रतिक्रिया