समाचारं

अस्य अर्धवर्षे १०० कोटिरूप्यकाणां राजस्वं भवति, नेटिजनाः च तस्य तालीवादनं कुर्वन्ति?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के जीली आटोमोबाइल होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकाशितम् । जीली ऑटोमोबाइल इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे १०७.३ अरब युआन् परिचालन-आयः प्राप्तः, वर्षस्य प्रथमार्धे वर्षे वर्षे ४६.६% वृद्धिः अभवत्, यत्र सकललाभस्य मार्जिनः १६.२ अरब युआन् यावत् अभवत् १५.१% ।

वर्षस्य प्रथमार्धे जीली आटोमोबाइलस्य लाभसुधारस्य मुख्यकारणं वाहनविक्रयस्य वृद्ध्या अभवत् । वर्षस्य प्रथमार्धे जीली समूहस्य संचयी कुलविक्रयः ९५६,००० वाहनानां यावत् अभवत्, तेषु वर्षे वर्षे ४१% वृद्धिः अभवत्, नवीन ऊर्जावाहनविक्रयः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, वर्षस्य प्रथमार्धे संचयीविक्रयः प्राप्तः ३२०,००० वाहनानि, वर्षे वर्षे ११७% वृद्धिः नूतन ऊर्जा-उत्पादानाम् प्रवेश-दरः गतवर्षात् वर्धितः अस्मिन् एव काले २१.८% तः ३३.५% यावत् वर्धितः

जीली समूहस्य अन्तर्गतं विविधब्राण्ड्-विक्रयणस्य विशिष्टम् अस्मिन् वर्षे प्रथमार्धे जीली-ब्राण्डस्य सञ्चितविक्रयः ७४२,००० वाहनानां यावत् अभवत्, वर्षे वर्षे ३४% वृद्धिः, जीली-ब्राण्ड् च वर्षे वर्षे प्राप्तवती अस्ति -वर्षस्य विक्रयवृद्धिः १८ मासान् यावत् क्रमशः।

तेषु वर्षस्य प्रथमार्धे चाइना स्टार उच्चस्तरीयश्रृङ्खलायाः सञ्चितविक्रयमात्रा २०५,००० यूनिट् आसीत्, यत् वर्षे वर्षे ५६% वृद्धिः अभवत्

जीली गैलेक्सी ब्राण्ड् इत्यस्य विक्रयमात्रायां वर्षस्य प्रथमार्धे सञ्चितविक्रयमात्रा ८१,००० यूनिट् आसीत्, यत्र औसतमासिकविक्रयः १०,००० यूनिट् अधिकः अभवत्, यत् वर्षे वर्षे ७४२% वृद्धिः अभवत्

जीली गैलेक्सी ई ५ इत्यस्य प्रक्षेपणेन सह जीली गैलेक्सी इत्यनेन प्लग-इन् हाइब्रिड् + शुद्ध इलेक्ट्रिक्, सेडान् + एसयूवी इत्यस्य चतुर्वाहनानां मैट्रिक्सः निर्मितः, यत्र १,००,००० तः २,००,००० पर्यन्तं बहुविधं मार्केट् सेगमेण्ट् कवरं कृतम् अस्ति

तस्मिन् एव काले Geely Galaxy इत्यस्य मॉडल् Flyme Auto कार-मशीन-प्रणाल्याः अपि सुसज्जितः अस्ति कार-मशीन-अन्तर्संयोजनस्य अनुभवः Hongmeng smart cockpit इत्यनेन सह तुलनीयः अस्ति ब्राण्ड्-विक्रयं वर्धयितुं कुञ्जिकाः।

पश्चात् जीली गैलेक्सी ब्राण्ड् एकं प्रमुखं बृहत् एसयूवी मॉडल् अपि प्रक्षेपयिष्यति - जीली गैलेक्सी स्टारशिप् अपि अपेक्षा अस्ति यत् नूतनं कारं षड्-सीटर-विन्यासं प्रदास्यति तथा च स्वस्य उत्पादस्य शक्तिं वर्धयितुं विविधैः एआइ-प्रौद्योगिकीभिः सुसज्जितं भविष्यति। अहं मन्ये यत् अस्य मॉडलस्य प्रक्षेपणेन सह Geely Galaxy ब्राण्ड् उच्चस्तरीयं विपण्यं प्रति गन्तुं शक्नोति।

अस्मिन् वर्षे प्रथमार्धे लिङ्क् एण्ड् को ब्राण्ड् इत्यस्य सञ्चितविक्रयः १२६,००० वाहनानां आसीत्, वर्षे वर्षे ५३.६% वृद्धिः, वर्षस्य प्रथमार्धे लिङ्क् एण्ड् को इत्यस्य नूतन ऊर्जामाडलस्य सञ्चितविक्रयः च अभवत् ५०.९% कृते एतेन ज्ञायते यत् Lynk & Co इत्यस्य नूतनं ऊर्जारूपान्तरणं अत्यन्तं सफलम् अस्ति ।

वर्तमान समये Lynk & Co ब्राण्डस्य नवीन ऊर्जावाहनउत्पादानाम् मध्ये Lynk & Co 08 EM-P तथा Lynk & Co 07 EM-P मुख्यतया विक्रयणस्य उत्तरदायी सन्ति ।

तदतिरिक्तं, Lynk & Co इत्यस्य 4 वर्षाणां विलम्बेन शुद्धविद्युत् मॉडल्, Lynk & Co Z10, अपि आधिकारिकतया प्रक्षेपणं भविष्यति अस्य पूर्व-विक्रयमूल्यं 215,800 युआन् तः आरभ्यते इदं मध्यतः बृहत्पर्यन्तं सेडानरूपेण स्थितम् अस्ति लिडार्, वायुनिलम्बनं, मेइजु इञ्जिन इत्यादीनि बहुविधानि विन्यासानि प्रदास्यति। एतेन आकारेण विन्यासेन च, एतेन मूल्येन सह मिलित्वा Lynk & Co Z10 इत्यस्य हिट् भवितुं क्षमता अस्ति ।

Lynk & Co Z10 इत्यस्य अनन्तरं Lynk & Co इत्ययं स्वस्य उत्पादसरण्याः विस्तारं निरन्तरं कर्तुं नूतनानां ऊर्जामाडलानाम् विक्रय-अनुपातं च वर्धयितुं अन्येषां नूतनानां नूतनानां ऊर्जा-माडलानाम् अपि प्रारम्भं करिष्यति

अन्ते जिक्रिप्टन् ब्राण्ड् अवलोक्य अस्मिन् वर्षे प्रथमार्धे जिक्रिप्टनस्य सञ्चितवितरणमात्रा ८८,००० वाहनानि यावत् अभवत्, यत् वर्षे वर्षे १०६% वृद्धिः अभवत्

अस्मिन् वर्षे प्रथमार्धे जिक्रिप्टन् जिक्रिप्टन ००९, जिक्रिप्टन ००१, जिक्रिप्टन ००७ इत्येतयोः वार्षिकं फेसलिफ्ट् मॉडल् प्रारब्धवान् कार-दर्शनार्थं भण्डारं गच्छन्तीनां जनानां संख्या अपि महतीं वर्धिता अस्ति । परन्तु एतत् नूतनं कारप्रतिस्थापनेन जी क्रिप्टोन् इत्यस्य उपरि अपि जनमतस्य पर्याप्तदबावः अभवत् ।

अस्मिन् Geely Automobile अन्तरिमपरिणामसम्मेलने JiKr CEO An Conghui इत्यनेन स्पष्टं कृतम् यत् JiKr 001, 007, 009 च नूतनानां मॉडलानां प्रक्षेपणात् एकवर्षस्य अन्तः वार्षिकं फेसलिफ्ट् मॉडल् न प्रक्षेपयिष्यति। तस्मिन् एव काले एन् कोङ्गहुइ इत्यनेन जी क्रिप्टनस्य अग्रिमाणि चालनानि अपि प्रकाशितानि ।

1. Jikrypton 7X Chengdu Auto Show इत्यस्मिन् पदार्पणं करिष्यति तथा च सितम्बरमासस्य अन्ते प्रक्षेपणं भविष्यति, Jikrypton MIX इत्यस्य प्रक्षेपणं अक्टोबर् मासस्य अन्ते भविष्यति।

2. Nvidia इत्यस्य अग्रिम-पीढीयाः Thor स्मार्ट-ड्राइविंग् चिप् आगामिवर्षे प्रक्षेपणस्य पुष्टिः अस्ति यत् One Thor इत्यस्य कम्प्यूटिंग्-शक्तिः प्रायः 8 Orin-X चिप्स् इत्यस्य अस्ति तथा च नूतने प्रमुखे बृहत् SUV इत्यस्मिन् स्थापिता भविष्यति।

3. नवीनं प्रमुखं बृहत् एसयूवी शुद्धविद्युत् तथा प्लग-इन् संकरशक्तिः अस्ति प्लग-इन् संकरसंस्करणं नूतनं सुपर इलेक्ट्रिक संकरप्रौद्योगिक्याः उपयोगं करोति, यत् शुद्धविद्युत्, विस्तारितायाः श्रेणीयाः, प्लग-इन् संकरस्य च लाभं संयोजयति आगामिवर्षस्य तृतीयत्रिमासे प्रदर्शितं भविष्यति , चतुर्थे त्रैमासिके अपि प्रक्षेपणं भविष्यति .

यथा यथा JIKE 001, 007, 009 इत्यादयः मॉडल् नूतनमाडलं प्रति गच्छन्ति तथा तथा JIKE उत्पादस्य अद्यतनस्य गतिः क्रमेण स्थिरं भविष्यति । भविष्ये बहवः नूतनाः काराः विपण्यां आगमिष्यन्ति इति भवन्तः कस्य अधिकतया प्रतीक्षन्ते?

निर्यातस्य दृष्ट्या वर्षस्य प्रथमार्धे जीली समूहस्य निर्यातविक्रयः १९७,००० वाहनानां यावत् अभवत्, यत् वर्षे वर्षे ६७% अधिकं वृद्धिः अभवत् । सम्प्रति अस्मिन् वर्षे प्रथमार्धे जीली-ब्राण्ड् ३० देशेषु १२ उत्पादानाम् आरम्भं कृतवान्, यत्र ७६ देशेषु कुलम् ६५० तः अधिकाः विक्रय-सेवा-विक्रय-स्थानानि सन्ति

लिङ्क् एण्ड् को ब्राण्ड् अस्मिन् वर्षे प्रथमार्धे आधिकारिकतया अजरबैजान-फिलिपिन्स-विपण्येषु प्रविष्टवान्, अधुना ७ यूरोपीयदेशेषु १२ अनुभवभण्डारं उद्घाटितवान्

जिक्रिप्टन् ब्राण्ड् अस्मिन् वर्षे न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये सूचीकृतः आसीत्, अधुना स्वीडेन्-देशः, नेदरलैण्ड्-देशः, संयुक्त-अरब-अमीरात्-देशः च समाविष्टः ३० देशेषु प्रविष्टः अस्ति

तदनन्तरं नूतनानां मॉडल्-प्रक्षेपणेन सह जीली, लिङ्क् एण्ड् को, जी क्रिप्टन् च एतानि नवीनकाराणि अधिकेषु देशेषु क्षेत्रेषु च आनयिष्यन्ति, येन विदेशीय-बाजारेषु जीली-विस्तारः त्वरितः भविष्यति, विदेश-बाजार-विन्यासः च त्वरितः भविष्यति

चीनस्य नवीन ऊर्जावाहनविपण्ये तीव्रप्रतिस्पर्धायाः सामना कर्तुं जीली इत्यनेन प्रौद्योगिकीसंशोधनविकासयोः निवेशः अपि वर्धितः अस्ति, वर्षस्य प्रथमार्धे अनुसंधानविकासे कुलनिवेशः ७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे वृद्धिः अभवत् १७.९% इत्यस्य ।

यथा, जिक्रिप्टनस्य स्वयमेव विकसितं पूर्ण-स्टैक् हाओहान् स्मार्ट-ड्राइविंग् इत्येतत् कारस्य उपरि स्थापितं, तथा च जीली ज़िंग्रुई एआइ बृहत् मॉडल् अपि स्मार्ट-काकपिट्-प्रणाल्यां एकीकृतम् अस्ति त्रयाणां विद्युत्प्रौद्योगिकीनां दृष्ट्या जीली इत्यस्य स्वविकसितं स्वनिर्मितं च नवीनपीढीयाः “ब्लेड-प्रकारस्य” लिथियम-लोह-फॉस्फेट्-बैटरी, एजिस् डैगर-बैटरी अपि विपण्यां स्थापिता अस्ति

उपर्युक्तैः प्रौद्योगिकीभिः जीली-समूहस्य अनेकानाम् नूतनानां कारानाम् उत्पादबलं सुदृढं कृतम्, तदनन्तरं अनेकानां नूतनानां कारानाम् प्रक्षेपणाय अपि उत्तमः आधारः स्थापितः

सम्पादकः वदति- १.

वर्षस्य प्रथमार्धे जीली-संस्थायाः समग्रविक्रय-आँकडानां आधारेण वक्तुं शक्यते यत् जीली-संस्थायाः नूतन-ऊर्जा-संक्रमणे उत्तम-सफलता प्राप्ता अस्ति , तथा च भविष्ये तीव्रप्रतिस्पर्धायाः सामना कर्तुं बुद्धिमान् त्रिशक्तियुक्तानां च प्रौद्योगिकीनां अनुसन्धानं विकासं च समूहेन स्वस्य उपस्थितिः अपि वर्धिता अस्ति।

प्रौद्योगिक्यां बहुधा निवेशं कृत्वा निरन्तरं नूतनानां कारानाम् आरम्भस्य अतिरिक्तं उपयोक्तृप्रतिष्ठां निर्वाहयितुं अपि सर्वोच्चप्राथमिकता अस्ति । अद्यतनस्य नवीन ऊर्जावाहनस्य उत्पादाः द्रुतगतिना अद्यतनचक्रे प्रविष्टाः सन्ति, तथा च विविधाः नवीनाः प्रौद्योगिकीः क्रमेण उद्भवन्ति । नूतनकारस्य पुनरावृत्तीनां आवृत्तिः, पुरातनप्रयोक्तृणां अधिकाराः, रुचिः च कथं सन्तुलितव्याः इति एकः पक्षः यस्य विषये प्रत्येकं कारकम्पनीं चिन्तयितुं आवश्यकम्। मम विश्वासः अस्ति यत् जी क्रिप्टन् ००१ तथा ००७ इत्येतयोः नवीकरणस्य अनुभवानन्तरं जीली इत्यस्य एतादृशघटनानां निवारणं कर्तुं, पुरातनप्रयोक्तृन् धारयितुं, नूतनान् उपयोक्तृन् आकर्षयितुं च समृद्धः अनुभवः भविष्यति, येन ब्राण्ड्-विक्रयः अधिकं वर्धते।