समाचारं

Trumpchi GS3 Shadow Speed ​​MAX आधिकारिकतया 108,800 युआन् मूल्येन प्रक्षेपणं कृतम् अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार अगस्तमासस्य २३ दिनाङ्के GAC Trumpchi GS3 Shadow Speed ​​MAX इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् । सम्पूर्णस्य यिंगसु श्रृङ्खलायाः मार्गदर्शकमूल्यं ८५,८०० आरएमबीतः १०८,८०० आरएमबीपर्यन्तं भवति । एकस्य नूतनस्य मॉडलस्य रूपेण Jinzhi MAX संस्करणस्य नूतनः बैंगनी बाह्यवर्णः अपि च उन्नतस्मार्टविन्यासः अस्ति, यत्र दूरस्थपार्किङ्गं, एकीकृतपार्किङ्गं, पृष्ठतः स्वचालितं ब्रेकिंग्, मोबाईलफोनस्य ब्लूटूथकुंजीकार्यं च सन्ति

तस्मिन् एव काले नूतनकारेन बहुविधकारक्रयण-उपहाराः अपि प्रारब्धाः ये उपयोक्तारः GS3 Shadow Speed-इत्यस्य आदेशं ददति, ते 10,000 युआन् पर्यन्तं सीमितसमयस्य अनुदान-उपहारस्य आनन्दं लब्धुं शक्नुवन्ति, तथैव 0 पूर्व-भुगतानं च, अपि च 60 किस्तपर्यन्तं न्यूनव्याजयुक्तवित्तीयउपहाराः अन्ये च उपहाराः प्रतिस्थापनप्रयोक्तारः 15,000 युआनस्य राष्ट्रियव्यापार-बोनसस्य अन्यलाभानां च आनन्दं लभन्ते।

रूपस्य दृष्ट्या नूतनमाडलरूपेण Trumpchi GS3 Shadow Speed ​​MAX परिवारशैल्याः डिजाइनभाषां निरन्तरं करोति, समग्ररूपेण च आकारः अतीव गतिशीलः फैशनयुक्तः च अस्ति अग्रे मुखे, नूतनं कारं "weijia flying wing" डिजाइन अवधारणाम् अङ्गीकुर्वति बृहत्-आकारस्य वायु-सेवन-जालम् एकं सीधां झरना-डिजाइनं स्वीकुर्वति, यत् अद्वितीय-एलईडी-दिवसस्य चलन-प्रकाशैः सह संयुक्तम्, यत् अतीव उग्रं दृश्यते, तथा च फङ्ग-शैल्याः वायुमार्गदर्शकैः सह आन्तरिकं अलङ्करोतु हेडलाइटसेट् मध्ये एकीकृतम्। तदतिरिक्तं नूतनं वाहनम् अपि नूतनं बैंगनीवर्णीयं बाह्यवर्णं योजयति, यत् अतीव नेत्रयोः आकर्षकम् अस्ति ।

पार्श्वतः नूतनकारस्य सुकुमारपार्श्वाः विविधरेखाभिः सह अतीव फैशनयुक्ताः सन्ति । तदतिरिक्तं नूतनकारस्य खिडकीनां, चक्रकपाटानां, पार्श्वस्कर्ट् इत्यादीनां परितः कृष्णीकरणं कृतम् अस्ति, तथा च फास्टबैक् आकारः गतिशीलतायाः पूर्णः अस्ति कारस्य पृष्ठभागे यद्यपि नूतनकारः लोकप्रियं थ्रू-टाइप् टेल्लाइट्स् न उपयुङ्क्ते तथापि विशेषः टेल्लाइट् आकारः प्रज्वलितस्य समये तस्य परिचयं सर्वथा न न्यूनीकरोति, नूतनकारस्य उपरि स्पोइलरः च स्पोर्टी फील् ददाति

आन्तरिकस्य दृष्ट्या नूतनं कारं वर्तमानस्य मॉडलस्य डिजाइनं निरन्तरं करोति, यत्र ७-इञ्च् पूर्ण-एलसीडी-यन्त्रं + १२.३-इञ्च्-विशालं केन्द्रीय-नियन्त्रण-पर्दे, तथा च त्रि-स्पोक्-सपाट-तलयुक्तं बहु-कार्य-सुगति-चक्रं यत् पूर्णम् अस्ति प्रौद्योगिक्याः। नूतनकारः केन्द्रकन्सोल् क्षेत्रे भौतिकबटनं धारयति । विन्यासस्य दृष्ट्या नूतनकारः ३६०° विहङ्गम उच्चपरिभाषाप्रतिमाः + पारदर्शी चेसिस्, रिमोट् कण्ट्रोल् पार्किङ्ग, एकीकृतपार्किंग्, रियर ऑटोमैटिक ब्रेकिंग् इत्यादिभिः बुद्धिमान् ड्राइविंग् कार्यैः सुसज्जितः अस्ति बुद्धिमान् चालनसहायता कार्याणि।

शक्तिस्य दृष्ट्या Trumpchi GS3 Yingsu Jinzhi MAX GAC Julang Power इत्यस्य तृतीयपीढीयाः 1.5TGDI इञ्जिनेण सुसज्जितम् अस्ति, यस्य अधिकतमप्रभावी तापदक्षता 40.48% अस्ति, इञ्जिनस्य अधिकतमशक्तिः 130 किलोवाट्, शिखरटोर्क् 270 अस्ति Nm, तथा च 7 Fast wet dual-clutch gearbox इत्यनेन सह मेलनं कृतम् अस्ति ।

(फोटो / दु जिन्यी, टेक्स्टनेट न्यूज एजेन्सी)