समाचारं

सूर्य यिंगशा नूतनं पदं गृह्णाति! राष्ट्रिय टेबलटेनिसदलः डब्ल्यूटीटी प्रतियोगितातः निवृत्तः, जापानीदलः निर्णयस्य घोषणां करोति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस्-ओलम्पिक-क्रीडायाः समाप्तिः अभवत्, राष्ट्रिय-टेबल-टेनिस्-क्रीडकः सन यिङ्ग्शा-इत्यस्य अद्यैव शुभसमाचारः प्राप्तः । पेरिस् ओलम्पिक-क्रीडायां २ स्वर्णपदकानि १ रजतपदकं च प्राप्त्वा पुनः एकवारं सन यिङ्ग्शा इत्यस्याः सामर्थ्यं सिद्धम् अभवत्, अपि च सा व्यक्तिगतसम्मानं अपि प्राप्तवती, प्रशंसकैः, नेटिजनैः च अतीव मान्यतां प्राप्तवती तथैव एतादृशेन प्रदर्शनेन सन यिङ्ग्शायाः लोकप्रियता अपि उच्छ्रितवती, सूर्य यिंगशा नूतनं परिचयं प्राप्तवती अस्ति ।

नवीनतमस्य प्रकाशनस्य अनुसारं सन यिंगशा आधिकारिकतया हेबेई सांस्कृतिकपर्यटनस्य प्रवक्त्री अभवत्, तस्याः गृहनगरस्य नूतनपरिचयस्य तालान् उद्घाटयति। अस्मिन् समये हेबेई सांस्कृतिकपर्यटनस्य प्रतिनिधित्वं कर्तुं शक्नुवन् सन यिंगशा इत्यस्याः गृहनगरं अधिकं प्रचारं प्राप्नुयात्, तस्याः गृहनगरे अधिकं योगदानं च दातुं शक्नोति। सन यिङ्ग्शा अपि स्वस्य गृहनगरस्य वृद्धानां समर्थनार्थं धन्यवादं दत्त्वा स्वस्य गृहनगरस्य महिमाम् आनयिष्यति इति च अवदत् । अस्मिन् तादात्म्ये अतिशयेन समावेशः अस्ति, सूर्य यिंगशायाः सफलः प्रदर्शनः अपि अस्ति ।

ओलम्पिकस्य अनन्तरं राष्ट्रियटेबलटेनिसस्य नूतनं चक्रम् आगतं अस्ति पूर्वं राष्ट्रिय-टेबल-टेनिस्-ओलम्पिक-क्रीडायां अष्टानां सर्वेषां प्रतिभागिनां स्पर्धायाः अवसरः आसीत् तथापि अस्याः स्पर्धायाः आरम्भात् पूर्वं राष्ट्रिय-टेबल-टेनिस्-दलेन घोषितं यत् फैन् झेण्डोङ्ग्, चेन् मेङ्ग्, मेलोन् च प्रतियोगितायाः निवृत्ताः भविष्यन्ति, यत् अतीव आश्चर्यजनकम् आसीत् . किन्तु बहवः प्रशंसकाः पूर्वमेव टिकटं क्रीतवन्तः, एतेषां त्रयाणां क्रीडकानां कृते बहवः जनाः तत्र गच्छन्ति ।

अस्याः स्पर्धायाः स्थितिः प्रतिक्रियारूपेण जापानीदलेन अपि तदनुरूपं समायोजनं कृतम्, या मूलतः प्रतियोगितायां भागं ग्रहीतुं निश्चिता आसीत्, सा प्रतियोगितायाः निवृत्ता अभवत्, तस्मात् दलेन स्पर्धायां भागं ग्रहीतुं मियु किहारा इत्येतम् अपि योजितम् जापानीदलम् अपि स्पर्धाद्वारा वर्धयितुम् इच्छति, भविष्ये च राष्ट्रिय-टेबलटेनिस्-दलं निरन्तरं चुनौतीं दातुं इच्छति । चीनीयदलस्य त्रयः इक्काः निवृत्ताः भवन्ति ततः परं तेषां योग्यतायाः स्थाने लिन् गाओयुआन्, चेन् क्सिङ्गटॉन्ग् च स्थानानां अपव्ययः न भविष्यति इति आशासे एते त्रयः क्रीडकाः अवसरं पोषयिष्यन्ति, स्वभागं च निर्वहन्ति।