समाचारं

लाई किङ्ग्डे इत्यस्य "तैनान् गिरोहः" बहुधा विपत्तौ भवति, तस्य पृष्ठतः "बृहत् शैतानः" अस्ति वा?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"लाइ किङ्ग्डे स्वयमेव अतीव सावधानः भवितुमर्हति, यतः भविष्ये अधिकः प्रतिक्रियाः भवितुम् अर्हति।"

डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य जनमतप्रतिनिधिः लाई किङ्ग्डे इत्यस्य शिष्यः च लिन् यिजिन् इत्यस्य उपरि सहायकशुल्कस्य अवैधरूपेण उपयोगः कृतः इति शङ्का आसीत् अद्य (22 अगस्त) सः १० लक्षं एनटी डॉलरस्य जमानतम् अस्थापयत्। "तैनान् गिरोहः" क्रमेण कष्टान् प्राप्नोति स्म किं "विद्रोहीविरोधी" बलानां प्रतिहत्या? चीनीयकुओमिन्ताङ्गस्य पूर्वजनमतप्रतिनिधिः चेन् ज़ुएशेङ्गः अद्य एकस्मिन् साक्षात्कारे अवदत् यत् एतानि कार्याणि न सन्ति ये विपक्षदलः कर्तुं शक्नोति।एतत् पूर्णतया डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अन्तः घोरं युद्धस्य कारणेन अभवत्, तस्य पृष्ठतः अपि एकः बृहत् पिशाचः अवश्यमेव अस्ति, अतः सः ताइवान-गुप्तचर-शासन-एककस्य माध्यमेन प्रत्येकं राजनैतिक-व्यक्तिं बहु सम्यक् जानाति स्म

▲ली मेंग्यान् चेन् ज़ोङ्ग्यान् च (दक्षिणे)

लिन् यिजिन् इत्यस्याः ताइपेनगरे तस्याः विधायिकाकार्यालयस्य, ताइनान् स्थानीयसेवाकार्यालयस्य च २१ दिनाङ्के अन्वेषणं कृत्वा अन्वेषणं कृतम्, लिनः स्वयमेव प्रश्नोत्तराय आनयत् २२ तमे दिनाङ्के प्रातः ५ वादने लिन् यिजिन् इत्यनेन १० लक्षं एनटी-डॉलर्-सहितं जमानतम् अस्थापयत्, देशं त्यक्त्वा गन्तुं च प्रतिबन्धः कृतः ।

ताइवानस्य प्रशासनिकसंस्थायाः पूर्वप्रवक्ता चेन् ज़ोङ्ग्यान् इत्ययं यौनमनोरञ्जनं स्वीकुर्वन् इति शङ्कितः आसीत् तथा च ताइवानस्य परिवहनविभागस्य पूर्वप्रमुखः ली मेन्ग्यान् इत्यस्य विरुद्धं विवाहेतरं सम्बन्धः अभवत्, ततः सः दुःखदः राजीनामा दत्तवान् तदतिरिक्तं, नवीनतमं प्रकाशनं यत् लिन् यिजिन् अस्मिन् प्रकरणे सम्बद्धः आसीत्,अस्मिन् सप्ताहात् आरभ्य लाई किङ्ग्डे इत्यस्य "तैनान् गैङ्ग्" इत्यस्य त्रयः जनाः दुर्घटनासु सम्मिलिताः सन्ति ।

▲लाई किंगदे

चेन् ज़ुएशेङ्ग् इत्यनेन अद्य कुओमिन्ताङ्ग-चिन्तन-समूहे साक्षात्कारे एतत् प्रकटितम्,अधुना लाई किङ्ग्डे "लाइ-विरोधी"-सैनिकानाम् प्रतिहत्यायाः सामनां कुर्वन् अस्ति ।लाई कृते सः अतीव सावधानः भवितुम् अर्हति, यतः सङ्गृहीतं बलम् एतावत् महत् आसीत् यत् तस्य बहवः सैनिकाः अल्पकाले एव क्षतिग्रस्ताः अभवन्, तथा चएतानि न सन्ति येषु विपक्षदलः प्रवृत्तः भवितुम् अर्हति, एतानि डीपीपी-अन्तर्गतं सर्वथा दुष्टानि युद्धानि सन्ति।

चेन् ज़ुएशेङ्ग इत्यनेन इदमपि उक्तं यत् सामान्यनिरीक्षणार्थं ताइवानस्य विधायिकायाः ​​"सुरक्षात्मकछत्रस्य" विषये विवादं न भवेत् इति कृत्वा ते प्रायः सत्रं परिहरन्ति अतः अवकाशकाले कार्यवाही कर्तुं चयनं करिष्यन्ति , लिन् यिजिन् इत्यस्य अन्वेषणं कृतम्, निरीक्षणं च बहुकालात् सज्जीकृतं स्यात् । परन्तु स्थगनम् एतावत्कालं यावत् अभवत्, निरीक्षणेन कदा कार्यवाही न कृता? अस्याः प्रकाशनमालायाः समयः एषः एव आसीत् संयोगः?

चेन् ज़ुएशेङ्ग् इत्यनेन उक्तं यत् डीपीपी-पक्षस्य आदर्शवाक्यं विग्रहः, सम्झौता, प्रगतिः च अस्ति अधुना विविधाः संकेताः तत् दर्शयन्तिडीपीपी विग्रहपदे प्रविशति स्यात्, युद्धं च भयंकरं भविष्यति।तदनन्तरं शक्तिशालिनः जनाः कथं सम्झौतां कुर्वन्ति इति अवलम्बते । शिष्यसैनिकाः क्रमेण विपत्तौ गच्छन्ति इति कारणेन लाई किङ्ग्डे इत्यनेन स्वयमेव अतीव सावधानता भवितव्या ।भविष्ये अधिकं प्रतिक्रियाः भवितुम् अर्हन्ति