समाचारं

लौडी नगरविकाससुधारआयोगः (राष्ट्रीयश्रमकार्यालयः) समुदाये राष्ट्ररक्षाप्रचारं शिक्षां च क्रियाकलापं करोति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षणस्थल।
रेड नेट मोमेंट न्यूज 22 अगस्त(संवाददाता पेङ्ग रुइयु तथा ली यिकिउ) परिवारस्य देशस्य च भावनां अधिकं सुदृढं कर्तुं, राष्ट्रियरक्षाजागरूकतां वर्धयितुं, राष्ट्रियरक्षानिर्माणार्थं च चिन्ताजनकं सशक्तं वातावरणं निर्मातुं २० अगस्तदिनाङ्के लौडीनगरविकाससुधारआयोगः (राष्ट्रीयः श्रमकार्यालयः) Leping Street, Louxing District इत्यत्र "Xiantong Community" इत्यस्य आरम्भं कृतवान् राष्ट्ररक्षाशिक्षे ध्यानं दत्त्वा एकत्र सामञ्जस्यपूर्णं गृहं निर्मायताम्” विषयप्रचारक्रियाकलापः।
व्याख्यानैः, प्रदर्शनफलकैः, ब्रोशर्-वितरणं, वायु-आक्रमण-विरोधी निष्कासन-अभ्यासस्य च माध्यमेन, क्रियाकलापेन "चीनगणराज्यस्य राष्ट्रिय-रक्षा-कानूनम्" अन्येषां च राष्ट्रिय-रक्षा-सम्बद्धानां कानूनानां विनियमानाञ्च प्रचारः घटनास्थले समुदाय-निवासिनः, as well as how to correctly avoid danger in the event of a fire , येन समुदायनिवासिनां राष्ट्ररक्षा, राष्ट्रसुरक्षा, उत्तरदायित्वस्य च जागरूकता, अपि च आपत्कालीनप्रतिक्रियायाः क्षमतायां महती उन्नतिः अभवत् समुदायनिवासिनः अवदन् यत् एतेन प्रचारकार्यक्रमेण तेभ्यः राष्ट्रियरक्षासङ्घटनस्य गहनतया अवगतिः प्राप्ता, तथा च ते गभीररूपेण अनुभवन्ति यत् राष्ट्ररक्षानिर्माणं तेषां निकटतया सम्बद्धम् अस्ति।
देशः रक्षां विना स्थातुं न शक्नोति, जनः रक्षां विना असुरक्षितः अस्ति। तदनन्तरं लौडीनगरपालिकाविकाससुधारआयोगः (राष्ट्रीयश्रमकार्यालयः) राष्ट्रियसुरक्षायाः निर्वाहं सदैव महत्त्वपूर्णस्थाने स्थापयति, राष्ट्रियसुरक्षां राष्ट्ररक्षासङ्घटनशिक्षां प्रचारक्रियाकलापं च निरन्तरं करिष्यति, प्रचारप्रपत्रेषु निरन्तरं नवीनतां करिष्यति, सुधारं करिष्यति समग्रजनानाम् राष्ट्रियसुरक्षाजागरूकतां आत्म-उद्धारस्य परस्पर-उद्धारस्य च क्षमता, तथा च संयुक्तरूपेण राष्ट्रियसुरक्षां सामाजिकस्थिरतां च निर्वाहयितुं, ठोसराष्ट्रीयसुरक्षारक्षारेखां च निर्मातुं।
प्रतिवेदन/प्रतिक्रिया