समाचारं

शीआन् प्रतियोगितायाः शीर्ष १६ मध्ये घोषिताः सन्ति! चीनदेशः केवलं २ आसनानि धारयति, ओ'सुलिवन् ५-१ इति स्कोरेन विजयं प्राप्तवान्, १७ वर्षीयः कृष्णाश्वः अभवत्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीआन् प्रतियोगितायाः शीर्ष १६ मध्ये घोषिताः सन्ति! चीनदेशः केवलं २ आसनानि धारयति, ओ'सुलिवन् ५-१ इति स्कोरेन विजयं प्राप्तवान्, १७ वर्षीयः कृष्णाश्वः अभवत् । २०२४ तमस्य वर्षस्य स्नूकर शीआन् ग्राण्ड् प्रिक्स् इत्यस्य १/१६ फाइनलः समाप्तः अस्ति तुलनायां पञ्च प्रमुखाः विश्वविजेतारः काइरेन् विल्सनः शीर्ष १६ मध्ये उन्नताः ।

अस्मिन् स्पर्धायां चीनीसेनायाः कुलम् २८ जनाः भागं गृहीतवन्तः, परन्तु केवलं सी जियाहुई, गोङ्ग चेन्झी, जू सी, पाङ्ग जुन्क्सु, लु हाओटियन, जिओ गुओडोङ्ग, युआन् सिजुन् च शीर्ष ३२ मध्ये स्थानं प्राप्तवान्, चीनस्य शीर्षभ्राता डिङ्ग जुन्हुइ च प्रथमपरिक्रमे निर्वाचितः अभवत् । १/१६ अन्तिमपक्षे एल.वी पुनः क्रीडां प्राप्नुवन्ति, परन्तु ट्रम्पः षष्ठे क्रीडने शीघ्रमेव क्रीडां समाप्तवान्, लु हाओटियनं च कुलस्कोरेण ५-१ इति स्कोरेन पराजितवान् । ओ'सुलिवन् युआन् सिजुन् विरुद्धं क्रीडितः अपि एषः मेलः आसीत् यत्र ओ'सुलिवन् एकस्मिन् स्ट्रोक् मध्ये १०९ अंकाः, ५० अंकाः, ९५ अंकाः, ५७ अंकाः च प्राप्तवन्तः, येन युआन् सिजुन् कुलम् ५-१ इति स्कोरेन समाप्तवान् । क्षियाओ गुओडोङ्गः विश्वस्य प्रथमक्रमाङ्कस्य मार्क एलेन् इत्यस्य विरुद्धं क्रीडति स्म, अस्मिन् समये ११२ अंकाः, १३३ अंकाः, ७६ अंकाः, ८२ अंकाः, ६४ अंकाः च प्राप्तवन्तः सः कुलम् हाङ्ग् डी इत्यस्य निर्गमनं कृतवान् स्कोरः ५-२ इति क्षियाओ गुओडोङ्गः द्वयोः शॉट्-मध्ये ५०+ कृतवान् ।

पाङ्ग जुन्क्सुः सेल्बीविरुद्धं क्रीडितः, पाङ्ग जुन्क्सुः अतीव उत्तमं प्रदर्शनं कृतवान्, अस्मिन् क्रीडने पाङ्ग् जुन्क्सुः पूर्वस्पर्शं निरन्तरं कृतवान्, प्रथमत्रिषु क्रीडासु २-१ अग्रतां प्राप्तवान्, परन्तु ततः सेल्बीः भग्नः अभवत् , पङ्क्तिबद्धरूपेण ३ क्रीडाः आकर्षितवान्, ४-२ इति कुलस्कोरेन अग्रतां प्राप्तवान्, तथा च मैच-बिन्दुं प्राप्तुं अग्रतां प्राप्तवान्, महत्त्वपूर्णक्षणे पाङ्ग जुन्क्सुः पङ्क्तिबद्धरूपेण ५०+ शॉट्-द्वयं मारितवान्, कुलम् अपि बद्धवान् score at 4-4.दुर्भाग्येन निर्णायकक्रीडायां सर्ज बी इत्यनेन अवसरः गृहीत्वा ६३-० इति स्कोरेन विजयस्य मुद्रणं कृतम्, अतः पाङ्ग जुन्क्सु इत्यस्य कुल स्कोरेन ५-४ इति स्कोरेन पराजयः कृतः वाइल्ड् कार्ड् गृहीत्वा प्रविष्टः १७ वर्षीयः गोङ्ग चेन्झीः सी जियाहुइ इत्यनेन सह डर्बी-क्रीडां आरब्धवान् points in three consecutive games to lead the lead , ततः सी जियाहुई एकस्मिन् स्ट्रोक् मध्ये 62 अंकं 50 अंकं च कृत्वा क्रमशः द्वौ क्रीडासु विजयं प्राप्तवान्, सप्तमे क्रीडायां गोङ्ग चेन्झी इत्यनेन एकस्मिन् स्ट्रोक् मध्ये 53 अंकाः प्राप्ताः win.अष्टमे क्रीडायां गोङ्ग चेन्झी कुल स्कोरेन विजयं मुद्रितवान्।

जू सी विश्वविजेता बिङ्घम् इत्यस्य विरुद्धं अस्मिन् अभियाने अतीव उत्तमं प्रदर्शनं कृतवान्, एकस्मिन् एव स्ट्रोक् मध्ये १२० अंकाः, १०४ अंकाः, ८१ अंकाः च प्राप्तवान् to catch up.सप्तमे क्रीडायां जू सी इत्यनेन ५२ अंकाः प्राप्ताः निर्णायकक्रीडायां जू सी इत्यनेन विजयः प्राप्तः कुलम् ५-४ इति स्कोरेन विजयः सम्पन्नः । अग्रिमः १/८ अन्तिमपक्षस्य मैचअपः निम्नलिखितरूपेण अस्ति, गोङ्ग चेन्झी बनाम सेल्टिक, जू सी बनाम मार्क विलियम्स, काइरेन् विल्सन बनाम जिम्मी राबर्टसन, ओ'सुलिवन् बनाम वाफेई, ट्रम्प बनाम जैक् जोन्स, गिल्बर्टः सेल्बी, डोमिनिक डेल् इति क्रीडति वेल्स इत्यस्य भूमिकां निर्वहति, हॉकिन्स् च मार्क एलेन् इत्यस्य भूमिकां निर्वहति ।