समाचारं

जिक्रिप्टन-सीईओ एन् कोङ्गहुई : नूतनं शिकार-प्रतिरूपं 007 आर्किटेक्चर-आधारितं निर्मितम् अस्ति, तस्य प्रारम्भः २०२५ तमे वर्षे भविष्यति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञापितं यत् अगस्तमासस्य २१ दिनाङ्के जीली होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः जिक्रिप्टन् इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य मुख्यकार्यकारी च एन् कोङ्गहुइ इत्यनेन पुष्टिः कृता यत् जिक्रिप्टन् ००७ आर्किटेक्चर इत्यस्य आधारेण नूतनं मृगयाप्रतिरूपं प्रारभ्यते इति।आगामिवर्षे च प्रदर्शितं भविष्यति. जीली होल्डिङ्ग् ग्रुप् इत्यस्य वरिष्ठः उपाध्यक्षः याङ्ग ज़ुएलियाङ्ग् इत्यनेन एतस्य वार्तायाः घोषणा कृता ।

आईटी हाउस् इत्यनेन अवलोकितं यत् जीली ऑटोमोबाइल इत्यनेन कालः (२१ अगस्त) स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य घोषणा कृता, यत्र १०७.३ अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् गैर-शेयरधारकान् बहिष्कृत्य वर्षे वर्षे ४६.६% लाभः अभवत् -वर्षे । JiKr CEO An Conghui इत्यनेन सभायां प्रकटितम्,जी क्रिप्टन् ००१, ००७, ००९ इत्येतयोः त्रयोः मॉडलयोः एकवर्षस्य अन्तः नूतनानि पुनरावृत्तयः भवितुं असम्भवम् ।, परन्तु "उत्पादवर्णेषु वैकल्पिकविन्यासेषु च केचन परिवर्तनानि न निराकरोति।"

▲ जी क्रिप्टन 007

एकेन कोङ्गहुई इत्यनेन अपि ज्ञातं यत् अगस्तमासस्य अन्ते चेङ्गडु-वाहनप्रदर्शने जिक्रिप्टन् ७एक्स् इत्यस्य विश्वस्य पदार्पणं भविष्यति तथा च सितम्बरमासस्य अन्ते जिक्रिप्टन्-मिक्स-इत्यस्य आधिकारिकरूपेण प्रक्षेपणं भविष्यति इति अपेक्षा अस्तिउभयत्र मॉडल् JiKrypton इत्यस्य स्वविकसितं Haohan Smart Driving 2.0 इत्यनेन सुसज्जितं भविष्यति

एनवीडिया इत्यस्य थोर् चिप् इत्यनेन सुसज्जितस्य जिक्रिप्टनस्य प्रथमस्य नूतनस्य प्रमुखस्य एसयूवी मॉडलस्य विषये एन् कोङ्गहुइ इत्यस्य अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य तृतीयत्रिमासे एतत् कारं विमोचितं भविष्यति