समाचारं

एप्पल् इत्यस्य अनुसरणं कुर्वन्तु! Google Pixel 9 कॉल रिकार्डिङ्ग् समर्थयति: रिकार्डिङ्ग् कुर्वन् अन्यपक्षः सूचितः भविष्यति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञापितं यत् अधिकांशः एण्ड्रॉयड्-फोनाः सम्प्रति काल-रिकार्डिङ्ग्-कार्यं समर्थयन्ति ।

तेषु गूगलपिक्सेल ९ इति अमेरिकादेशस्य प्रथमः गूगल-फोनः अस्ति यः काल-रिकार्डिङ्ग्-समर्थनं करोति ।मिथुन नैनो एआइ बृहत् मॉडलस्य साहाय्येन मोबाईलफोनः न केवलं कालस्य अभिलेखनं कर्तुं शक्नोति, अपितु आह्वानस्य सामग्रीं सारांशं कृत्वा श्रव्यं पाठरूपेण परिवर्तयितुं शक्नोति।

ज्ञातव्यं यत्, यथा iPhone call recording,यदा Google Pixel 9 इत्यत्र call recording सक्षमं भवति तदा प्रणाली स्वयमेव अन्यपक्षं सूचयिष्यति ।

तयोः भेदः तत्गूगल-कॉल-रिकार्डिङ्ग् केवलं पिक्सेल् ९ इत्यत्र एव उपलभ्यते, एप्पल्-कम्पनी-कॉल-रिकार्डिङ्ग्-इत्येतत् केवलं मॉडल्-मध्ये एव सीमितं नास्ति ।

केचन नेटिजनाः मन्यन्ते यत् एतत् न ज्ञात्वा अभिलेखितं भवति चेत् खलु सहजतया गोपनीयता-प्रसारणं भवितुम् अर्हति ।

केचन नेटिजन्स् अवदन् यत् परपक्षं सूचयितुं रिकार्डिङ्ग् इत्यस्य सेटिंग् किञ्चित् अनावश्यकं प्रतीयते, यत् रिकार्डिङ्ग् फंक्शन् इत्यस्य व्यावहारिकं अनुप्रयोगमूल्यं प्रभावितं करोति

अस्मिन् विषये एप्पल् ग्राहकसेवाद्वारा दत्तं कारणं "मुख्यतया उपयोक्तृकॉलसुरक्षायाः व्यक्तिगतगोपनीयतायाः च विचारेषु आधारितम् अस्ति" ।