समाचारं

चीनीयरोबोट्-इत्यस्य १९०,००० तः अधिकाः वैध-पेटन्ट्-पत्राणि सन्ति! अनन्यतया विश्वस्य २/३ भागः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology News on August 22, मीडिया समाचारानुसारं,२०२४ तमे वर्षे बीजिंगनगरे उद्घाटितस्य विश्वरोबोट् सम्मेलनस्य चीनदेशस्य रोबोटिक्सक्षेत्रे वैधपेटन्टस्य संख्या १९०,००० अतिक्रान्तवती अस्ति, यत् वैश्विककुलस्य प्रायः द्वितीयतृतीयांशं भवति

तथ्याङ्कानि दर्शयन्ति यत् चीनदेशः ११ वर्षाणि यावत् विश्वस्य बृहत्तमः औद्योगिकरोबोट्-विपण्यः अभवत्, यत्र विगतत्रिषु वर्षेषु विश्वस्य आर्धाधिकाः नवस्थापिताः यन्त्राणि सन्ति

रोबोट्-निर्माणस्य घनत्वं महतीं वर्धितम्, सेवा-रोबोट्-इत्यस्य बृहत्-परिमाणेन गृह-चिकित्सा-परिचर्या इत्यादिषु क्षेत्रेषु प्रयोगः कृतः, तथा च वायु-समुद्र-अन्वेषणे, आपत्कालीन-उद्धार-आदिषु क्षेत्रेषु विशेष-रोबोट्-इत्यस्य महत्त्वपूर्णा भूमिका अस्ति प्रायः १५% औसतवार्षिकदरेण वर्धितम् ।

सम्प्रति सम्पूर्णयन्त्रोत्पादानाम् विमोचनं कुर्वतां चीनीयकम्पनीनां संख्या २० अधिका अस्ति, यत् विदेशीयकम्पनीनां संख्यायाः अपेक्षया दूरम् अधिका अस्ति ।

सीसीआईडी ​​थिंक टैंकस्य भविष्यस्य उद्योगसंशोधनकेन्द्रस्य कृत्रिमबुद्धिसंशोधनकार्यालयस्य निदेशकः झोङ्ग ज़िन्लोङ्गस्य मतं यत् चीनस्य मानवरूपी रोबोट्-बाजारे प्रथम-गति-लाभः अस्ति यत् मूलतः विकसित-देशानां सदृशम् अस्ति पेटन्टविन्यासस्य दृष्ट्या विश्वं कृत्वा स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तानां कम्पनीनां समूहः निर्मितः अस्ति तथा च मूलप्रौद्योगिकीकम्पनयः।

अन्तर्राष्ट्रीयरोबोटिक्ससङ्घस्य अध्यक्षा मरीना बीयर इत्यस्याः मतं यत् अन्तिमेषु वर्षेषु चीनदेशः रोबोट्-क्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्तवान्, विश्वस्य बृहत्तमः उपभोक्तृविपण्यः, रोबोट्-उत्पादकः च अभवत्