समाचारं

लेई जुन् "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य लोकप्रियतायाः विषये वदति: समाजे क्रीडायाः विषये दुर्बोधाः सन्ति तथा च सः क्रीडां क्रीडितुं अपि रोचते

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञातं यत् अद्य लेई जुन् इत्यनेन पर्ल् रिवर डेल्टा क्रूज् इत्यस्य लाइव् प्रसारणं आरब्धम्।सद्यः लोकप्रियस्य "ब्लैक् मिथ्: वुकोङ्ग" इति लाइव् प्रसारणे यदा ली जुन् इत्यनेन उक्तं यत् वस्तुतः सम्पूर्णे समाजे गेमिंग् विषये केचन दुर्बोधाः सन्ति।

"अहं मन्ये क्रीडा मानवस्वभावः एव। अवश्यं भवतः आत्मसंयमः अवश्यं भवति। यदि बहवः जनाः क्रीडायाः व्यसनिनः सन्ति तर्हि तत् न हितकरम्। यदि भवन्तः यदा रोचन्ते तदा क्रीडन्ति, स्वसमयं नियन्त्रयितुं शक्नुवन्ति च तर्हि अहं मन्ये तत् उत्तमम्। लेई जुन् अवदत्।

लेई जुन् इत्यनेन प्रकटितं यत् महाविद्यालये स्थित्वा सः वस्तुतः क्रीडां कर्तुं रोचते स्म दुर्भाग्येन सः अद्यैव व्यापारिकयात्रायां गतः, अतः "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य अनुभवस्य अवसरः तस्य कदापि न प्राप्तः ।

सः अपि अवदत् यत् सः वस्तुतः दीर्घकालं यावत् क्रीडां निर्माति अस्ति तस्य सहायककम्पनी Xishanju 1995 तमे वर्षे क्रीडां निर्मातुं आरब्धा, मुख्यकारणं च अस्ति यत् सः अनेके मूलनेतारः च गेमर्-प्रशंसकाः सन्ति .

तदतिरिक्तं लेई जुन् इत्यनेन कम्पनीयां "ब्लैक् मिथ्: वुकोङ्ग्" इति क्रीडायाः विषये वाङ्ग टेङ्ग इत्यस्य शिकायतया अपि प्रतिक्रिया दत्ता ली जुन् इत्यनेन उक्तं यत् "किं सः (वाङ्ग टेङ्गः) गेम लैपटॉपस्य परीक्षणं करोति इति न अवदत्? सौभाग्येन अस्माकं क्रीडा अस्ति" इति laptop, अन्यथा तादृशं कारणं न स्यात् I I I think it’s okay, Xiaomi इत्यस्य समग्रतया अतीव आरामदायकं वातावरणं वर्तते।”