समाचारं

अमेरिका-ऑस्ट्रेलिया-सैन्यगठबन्धनस्य वर्धनेन एशिया-प्रशान्त-देशस्य सुरक्षा-स्थितिः गम्भीररूपेण प्रभाविता भवति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यसहकार्यस्य श्रृङ्खलां गभीरं कृत्वा "भारत-प्रशांतरणनीतिः" इत्यस्य कार्यान्वयनार्थं सहकार्यं कुर्वन्तु——

अमेरिका-ऑस्ट्रेलिया-सैन्यगठबन्धनस्य वर्धनेन एशिया-प्रशान्त-देशस्य सुरक्षा-स्थितिः गम्भीररूपेण प्रभाविता भवति

अधुना एव आस्ट्रेलियादेशेन अमेरिका-ब्रिटेन-देशयोः सह परमाणु-गुप्तानाम् आदान-प्रदानार्थं परमाणु-सामग्रीणां स्थानान्तरणार्थं च सम्झौता कृता, येन आस्ट्रेलिया-नौसेनायाः परमाणु-पनडुब्बीभिः सुसज्जीकरणस्य दिशि प्रमुखं पदानि स्थापितानि अमेरिकी-ऑस्ट्रेलिया-देशयोः रक्षामन्त्रिणां विदेशमन्त्रिणां च मध्ये "२+२" वार्तायां पूर्वपरिक्रमे द्वयोः पक्षयोः घोषणा अभवत् यत् ते सैन्यसहकार्यस्य श्रृङ्खलां गभीरं करिष्यामः, यत्र पश्चिम-ऑस्ट्रेलिया-देशे उत्तरप्रदेशे च प्रमुखवायुसेनास्थानकानाम् उन्नयनं करिष्यामः, तथा आस्ट्रेलियादेशे अमेरिकीपरिभ्रमणं वर्धयन् गस्तीविमानानाम्, टोहीविमानानाम्, बम्बविमानानाम् च बलं परिनियोजनावृत्तिः च, तथा च सटीकप्रहारक्षेपणास्त्राणाम् इत्यादीनां गोलाबारूदानां उत्पादनार्थं सहकार्यं सुदृढं कर्तुं।

अन्तिमेषु वर्षेषु यथा अमेरिका तथाकथितस्य "महाशक्तिप्रतियोगितायाः" "भारत-प्रशांत-रणनीतिस्य" च प्रचारं करोति, तथैव अमेरिकी-वैश्विक-रणनीत्यां अमेरिका-ऑस्ट्रेलिया-सैन्यगठबन्धनस्य स्थितिः निरन्तरं वर्धते, तथा च सैन्यसहकार्यं च... द्वयोः पक्षयोः क्रमेण उन्नयनं जातम्।

"रिम् आफ् द पैसिफिक २०२४" इति अभ्यासस्य समये रॉयल आस्ट्रेलिया-नौसेनायाः विध्वंसकं "सिड्नी" इत्यनेन क्षेपणास्त्रं प्रहारितम् ।

अमेरिकीसैन्यस्य एफ-२२ए-युद्धविमानाः, रॉयल-ऑस्ट्रेलिया-वायुसेनायाः एफ-३५ए-युद्धविमानाः, केसी-३०ए-बहुउद्देश्ययुक्ताः टैंकराः च टाइण्डल्-वायुसेनास्थानके सन्ति ।

उन्नयन सम्बन्ध—— २.

गठबन्धनस्य कृते “फुलक्रम्” निर्मातुं लक्ष्यं कृत्वा

१९५१ तमे वर्षे आस्ट्रेलिया-न्यूजीलैण्ड्-अमेरिकादेशैः हस्ताक्षरिता आस्ट्रेलिया-न्यूजीलैण्ड्-अमेरिका-सुरक्षासन्धिः अमेरिकी-ऑस्ट्रेलिया-सैन्यगठबन्धनस्य आरम्भबिन्दुः आसीत् । ततः परं क्रमिक-ऑस्ट्रेलिया-सर्वकाराः अमेरिका-देशेन सह गठबन्धन-तन्त्रं स्वस्य रक्षा-नीतीनां गिट्टी-रूपेण मन्यन्ते । २०१४ तमे वर्षे अमेरिका-ऑस्ट्रेलिया-देशयोः सैन्यनियोजनसम्झौते हस्ताक्षरं कृत्वा आस्ट्रेलियादेशे अमेरिकीसैन्यस्य उपस्थितेः कानूनीरूपरेखां निर्धारयितुं शक्यते । अमेरिका-ऑस्ट्रेलिया-देशयोः रक्षामन्त्रिणां विदेशमन्त्रिणां च मध्ये "२+२" इति वार्ता अपि संस्थागतसञ्चारमाध्यमः अभवत् ।

बाइडेन् प्रशासनस्य सत्तां प्राप्तस्य अनन्तरं अमेरिकादेशेन "इण्डो-पैसिफिक-रणनीत्याः" कार्यान्वयनस्य त्वरितता कृता, आस्ट्रेलिया-देशस्य भूमिकायां च अधिकं ध्यानं दत्तम् । अमेरिका-ऑस्ट्रेलिया-देशयोः द्विपक्षीयसैन्यगठबन्धनस्य गहनीकरणस्य आधारेण अमेरिकादेशः अपि अमेरिकी-आधिपत्यं निर्वाहयितुम्, सामरिक-विरोधिनां निवारणाय च "लघुपक्षीय"-गठबन्धनानां जालस्य निर्माणं निरन्तरं कृतवान् अस्ति यथा अमेरिका-यूके-ऑस्ट्रेलिया-त्रिपक्षीयसुरक्षासाझेदारी (ORCUS) स्थापनं, अमेरिका-जापान-ऑस्ट्रेलिया-त्रिपक्षीय-रक्षासम्बन्धस्य सुदृढीकरणं, अमेरिका-जापान-भारत-ऑस्ट्रेलिया-"चतुर्पक्षीयतन्त्रस्य" उन्नयनं, "पञ्चनेत्रगठबन्धनस्य" समेकनं, इत्यादयः ., गुप्तचरविनिमयः तथा सामरिकसमन्वयः सैन्यतकनीकीसहकार्यम् इत्यादयः क्षेत्राणि आच्छादयति।

संयुक्तराज्यसंस्थायाः पूर्तये आस्ट्रेलियादेशः "२०२० राष्ट्रियरक्षारणनीति-अद्यतन-समारोहे" प्रस्तावम् अकरोत् यत् भारत-प्रशांत-क्षेत्रं भविष्यस्य रक्षा-नियोजनस्य प्रमुखा दिशा भवितुमर्हति, तथा च आस्ट्रेलिया-देशस्य विशेषभूमिकायाः ​​"फुलक्रम्"-रूपेण पूर्ण-क्रीडां दातुं वकालतम् अकरोत् । भारत-प्रशांतप्रदेशे देशः । २०२१ तमे वर्षे अमेरिका-ब्रिटेन-देशयोः सह आस्ट्रेलिया-देशस्य आधिकारिक-स्थापनस्य अनन्तरं परमाणु-पनडुब्बीनां आयातं कर्तुं प्रयत्नस्य अनन्तरं अस्मिन् वर्षे एप्रिल-मासे अमेरिका-ब्रिटेन-ऑस्ट्रेलिया-देशयोः "ओकुस्"-सङ्घस्य सदस्यतां प्राप्तुं जापानदेशे रज्जुबन्धनं कृत्वा सैन्य-तकनीकी-सहकार्यस्य विस्तारः कृतः कृत्रिमबुद्धिः, स्वायत्तप्रणाली, अतिध्वनिः च अन्ये महत्त्वपूर्णाः सैन्यतकनीकीक्षेत्राणि च । भविष्ये अमेरिका-ऑस्ट्रेलिया-सैन्यगठबन्धनस्य उन्नयनस्य गतिः अधिकं त्वरिता भवितुम् अर्हति ।

उन्नयनसुविधाः - ९.

द्वीपशृङ्खलायाः "दक्षिणलंगर" भूमिकां सुदृढं करणम्

आस्ट्रेलियादेशः सर्वदा अमेरिकादेशेन द्वितीयद्वीपशृङ्खलायाः "दक्षिणलंगरः" इति गण्यते, जापानदेशः "उत्तरलंगरः" इति प्रतिध्वनितवान् । ऑस्ट्रेलिया न केवलं अमेरिकी-सैन्यदलस्य आस्ट्रेलिया-सैन्य-अड्डानां उपयोगं कर्तुं अनुमतिं ददाति, अपितु अमेरिकी-सैन्यदलस्य प्रशिक्षणं, उन्नत-शस्त्र-उपकरणानाम् पूर्व-स्थापनं च सुनिश्चित्य विद्यमान-सैन्य-प्रशिक्षण-स्थलानि, सैन्य-बन्दरगाहानि च उद्घाटयति अमेरिकादेशः ऑस्ट्रेलियादेशे स्वस्य सैन्यनिवेशं वर्धयति, आधारभूतसंरचनानिर्माणं च प्रवर्धयति, यत् अपराधं, टोही, समर्थनं च एकीकृत्य अडूब्यमानं "विमानवाहकं" निर्मातुं प्रयतते

अमेरिकीसैन्यस्य नूतने सैन्यसामान्यीकरणनियोजनयोजनायां उत्तरे आस्ट्रेलियादेशे डार्विन् महत्त्वपूर्णं सामरिककेन्द्रम् अस्ति । डार्विनः हिन्दमहासागरस्य प्रशान्तमहासागरस्य च सामरिकसम्बद्धे स्थितः अस्ति । सम्प्रति डार्विन-अड्डे स्थितानां अमेरिकी-सैनिकानाम् संख्या २५०० यावत् वर्धिता अस्ति, तेषां योजना अस्ति यत् ते आस्ट्रेलिया-सेनायाः सह संयुक्त-प्रशिक्षण-दलस्य निर्माणं करिष्यन्ति २०२२ तमस्य वर्षस्य मार्चमासे आस्ट्रेलिया-देशः घोषितवान् यत् पूर्वतटे नूतनं पनडुब्बी-आधारं निर्मातुं १० अरब-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणि व्यययिष्यति, येन संयुक्तराज्य-ब्रिटेन-ऑस्ट्रेलिया-देशयोः संयुक्तरूपेण विकसितानां परमाणु-पनडुब्बीनां गोदीं कृत्वा तेषां नियमित-नियोजनं सुनिश्चितं भविष्यति

तदतिरिक्तं अमेरिकीसैन्येन "विमाननस्क्वाड्रनसञ्चालनकेन्द्रम्" इति योजनायाः कार्यान्वयनार्थं धनं दत्तं यत् टण्डलवायुसेनास्थानके बी-५२ सामरिकबम्बविमानानाम् कृते समर्पितं युद्धकमाण्डकेन्द्रं, एप्रोन् तथा अनुरक्षणकेन्द्रं, गोलाबारूदनिक्षेपं च अन्यसुविधाः च निर्मातुं शक्यन्ते सम्पन्नं जातं चेत्, तस्य उपयोगः बी-५२ रणनीतिकबम्बविमानानाम् अन्येषां सामरिकवितरणमञ्चानां च परिनियोजनाय अपि कर्तुं शक्यते । अमेरिका उत्तर-ऑस्ट्रेलिया-देशे बहुविध-अड्डानां उपयोगं कृत्वा पी-८-पनडुब्बी-विरोधी-विमानानि, बी-५२, बी-१बी-बम्ब-विमानानि इत्यादीनि च बहुधा परिभ्रमितुं परिनियोजनाय च करोति, येन गुआम-ओकिनावा-देशयोः स्थितस्य अमेरिकी-सैन्यस्य विकेन्द्रीकृत-नियोजनयोजना प्रदत्ता

यथा यथा तथाकथितानां "महाशक्तिप्रतियोगिता" प्रतिद्वन्द्वीनां "क्षेत्र-अस्वीकार/प्रवेश-विरोधी" क्षमतासु सुधारः भवति तथा तथा अमेरिका-देशः स्वस्य वैश्विक-रणनीत्यां ऑस्ट्रेलिया-देशस्य भौगोलिक-मूल्ये अधिकाधिकं ध्यानं ददाति इति द्रष्टुं न कठिनम् अमेरिकी-ऑस्ट्रेलिया-सैन्यगठबन्धनस्य निरन्तरं उन्नयनेन ऑस्ट्रेलिया-देशः सैन्यदृष्ट्या अमेरिका-देशे अधिकं निर्भरः भविष्यति, तस्य विदेश-सुरक्षा-नीतयः अपि अमेरिका-देशस्य अधीनाः भविष्यन्ति इति विश्वासं कुर्वन्तः आस्ट्रेलिया-देशस्य अन्वेषणशीलाः जनाः अस्य विषये चिन्ताम् प्रकटितवन्तः यदि आस्ट्रेलियादेशः स्वस्य सामरिकस्वायत्ततां निर्वाहयितुं न शक्नोति, अमेरिकादेशस्य अनुसरणं च निरन्तरं कुर्वन् अस्ति तर्हि तस्य दहनस्य जोखिमः भविष्यति ।

उन्नत अभ्यासः—— २.

एकीकृतयुद्धक्षमतासु सुधारं कुर्वन्तु

अन्तिमेषु वर्षेषु अमेरिका-ऑस्ट्रेलिया-देशयोः "रिम् आफ् द पॅसिफिक" तथा "पिच् ब्ल्याक्" इत्यादिभिः द्विपक्षीय-बहुपक्षीय-संयुक्त-अभ्यासैः द्वयोः सैन्ययोः "अन्तर-सञ्चालने" व्यापकरूपेण सुधारः कृतः, तथा च आस्ट्रेलिया-सैन्यस्य युद्धक्षमतां उच्च- "महानशक्तिप्रतियोगितायाः" पृष्ठभूमितः युद्धस्य सज्जतां समाप्तं कुर्वन्तु।

२०१७ तमस्य वर्षस्य फेब्रुवरीमासे अमेरिकी-ऑस्ट्रेलिया-वायुसेनाभिः "वर्धितवायुसहकार्यम्" इति सम्झौता आरब्धा, यस्य उद्देश्यं "ऑस्ट्रेलिया-वायुसेनायाः क्षमतां द्रुतगत्या सुदृढं कर्तुं, अमेरिका-ऑस्ट्रेलिया-वायुसेनायोः मध्ये निर्विघ्नसहकार्यं प्राप्तुं" इति अस्मिन् ढाञ्चे अस्मिन् वर्षे आरभ्य आस्ट्रेलियादेशेन प्रथमवारं "लालध्वज" अभ्यासे भागं ग्रहीतुं एफ-३५ए-युद्धविमानानि अमेरिकादेशं प्रेषितानि, एफ-३५ए-युद्धविमानानां संयोजनं, ई-७ पूर्वचेतावनीविमानं च प्रेषितम् तथा केसी-३०ए टैंकरविमानाः अमेरिकीवायुसेनायाः नेतृत्वे "लालध्वजस्य" अभ्यासे भागं ग्रहीतुं "Confronting the North-2024" संयुक्तव्यायामस्य, ततः अमेरिका, ब्रिटेन, ऑस्ट्रेलिया, फिलिपिन्स च सहितैः २० देशैः अधिकानि प्रेषितानि 140 विमानाः "पिच ब्लैक-2024" बहुराष्ट्रीयसंयुक्तसैन्यअभ्यासस्य भागं ग्रहीतुं अमेरिकी-ऑस्ट्रेलिया-वायुसेनायाः मुख्ययुद्धसाधनं बहुधा हवाई अभ्यासं सामरिकप्रशिक्षणं च कृतवन्तः येन संयुक्तक्षमतासु सहकारिकार्यक्रमक्षमतासु च सुधारः भवति।

अमेरिका-देशः, आस्ट्रेलिया-देशः च समुद्रीयव्यायामेषु बहुधा भागं गृह्णन्ति । अस्मिन् वर्षे एप्रिलमासे अमेरिका, आस्ट्रेलिया, जापान, फिलिपिन्स् च दक्षिणचीनसागरे प्रथमं संयुक्तसैन्यअभ्यासं कृतवन्तः, यस्मिन् जूनमासे "रिम् आफ् द प्रशान्त-२०२४" इत्यस्य समये पनडुब्बीयुद्धविरोधी प्रशिक्षणं समुद्रीयगस्त्यः च अभवत् " बहुराष्ट्रीयसमुद्रीअभ्यासः, ऑस्ट्रेलिया-नौसेना-विध्वंसकः "सिड्नी" "नौसेना-प्रहार-क्षेपणास्त्रं" प्रक्षेप्य सेवानिवृत्तं अमेरिकी-उभय-आक्रमण-जहाजं "तरवा" लक्ष्य-जहाजरूपेण डुबकी; "सिड्नी" विध्वंसकेन क्षेपणास्त्रस्य परीक्षणं कृतम् अमेरिकादेशे निर्मितेन "मानक-६" क्षेपणास्त्रेण ज्ञायते यत् आस्ट्रेलिया-नौसेना एतादृशं क्षेपणास्त्रं स्वस्य नौसैनिकवायुरक्षाशस्त्रागारस्य अन्तः एकीकृतवती अस्ति

एतेषु अभ्यासेषु प्रशिक्षणक्रियासु च आस्ट्रेलिया-सेना अमेरिकीसैन्येन सह सक्रियरूपेण सहकार्यं कृतवती यत् चपल-युद्धनियोजनम्, वितरित-घातकता, भेदक-वायु-नियन्त्रणम् इत्यादीनां नूतनानां युद्ध-अवधारणानां सत्यापनम्, तथा च नूतन-पुराण-उपकरणानाम् मिश्रित-उपयोगः इत्यादीनां क्षमतानां सुधारणाय तथा च बहुसेवा पार-डोमेन सहकार्य। अमेरिकीसैन्येन दक्षिण एशिया-प्रशांतक्षेत्रे दूरस्थरूपेण बलानां प्रक्षेपणस्य क्षमतायां सुधारः कृतः, अमेरिकीसैन्यरणनीतिकबलानाम् "निरन्तरस्थापनात्" "गतिशीलबलनियोजने" परिवर्तनं साक्षात्कृत्य बलनियोजनस्य लचीलापनं वर्धितम्

एशिया-प्रशांतक्षेत्रे सामरिकप्रतिस्पर्धायाः प्रवर्धनार्थं अमेरिकादेशः आस्ट्रेलिया-देशेन सह एकीकृत्य यथाशक्ति प्रयतते इति विभिन्नानि तथ्यानि दर्शयन्ति । अमेरिकी-ऑस्ट्रेलिया-सैन्यगठबन्धनस्य सुदृढीकरणेन सह आस्ट्रेलियादेशस्य रक्षानीतिः "निष्क्रियरक्षा" तः "सक्रियहस्तक्षेप" प्रति गच्छति अमेरिकी-ऑस्ट्रेलिया-सैन्यगठबन्धनस्य एतत् वर्धनं एशिया-प्रशांतक्षेत्रे सुरक्षास्थितिं अधिकं जटिलं करिष्यति, अतः क्षेत्रीयशान्तिस्थिरतायां गम्भीरः नकारात्मकः प्रभावः भविष्यति