समाचारं

६५ वर्षीयः नी पिंगः सोपानात् अधः पतिता इति प्रकटितवती! आपत्कालीनचिकित्सायै सः त्वरितरूपेण चिकित्सालयं नीतः, तस्य भङ्गः इति निदानं जातम् सः गृहात् निर्गत्य मासत्रयं यावत् शयने एव स्थितवान् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ अगस्तदिनाङ्के आयोजकः नी पिंगः सामाजिकमञ्चेषु एकं भिडियो प्रकाशितवती यत्र सा अकस्मात् सोपानात् अधः पतित्वा तस्याः पादौ भग्नः इति ज्ञातम् ।

मासत्रयस्य विश्रामस्य चिकित्सायाश्च अनन्तरं नी पिंगः अन्ततः प्रथमं सार्वजनिकरूपेण उपस्थितवती, अप्रत्याशितरूपेण स्वमित्रेण कै मिंग इत्यनेन सह समानं फ्रेमं साझां कृतवती न केवलं सा स्वस्य पुनर्प्राप्तिप्रक्रियायाः साझेदारीम् अकरोत्, अपितु सा... सुरक्षितयात्राविषये सार्वजनिकः।

अस्मिन् वर्षे मेमासे नी पिंग इत्यस्याः जीवने लघुनिरीक्षणस्य कारणेन महती आव्हानं प्राप्तवती ।

स्वयं नी पिंग इत्यस्य मते सा तस्मिन् दिने अधिकं सुविधां प्राप्तुम् इच्छति स्म, समीपस्थं इव सोपानमार्गं चिनोति स्म, परन्तु सा कदापि न अपेक्षितवती यत् समयः क्षमाशीलः नास्ति, तस्याः शरीरं पूर्ववत् लचीलं नास्ति इति

सोपानेषु सा सहसा अशक्ततां अनुभवति स्म, तस्याः शरीरं च क्षीणं भवति स्म ।

अस्मिन् गम्भीरे क्षणे सा शिरसि प्रभावं न्यूनीकर्तुं पार्श्वतः पतितुं चितवती यद्यपि एतत् कदमः अधिकगम्भीरपरिणामान् परिहरति स्म तथापि तस्य परिणामेण पादः भग्नः अपि अभवत्

६५ वर्षीयः नी पिंगः विगतमासत्रयेषु कदापि गृहं त्यक्त्वा पुनर्वासचिकित्सायाम् एव समर्पितः अस्ति ।

प्रारम्भिक असह्यवेदनातः क्रमिकसुधारपर्यन्तं प्रत्येकं पदे नी पिंगस्य दृढतां मूर्तरूपं ददाति ।

भिडियायां यद्यपि सा अद्यापि स्वकर्मसु सावधानं दृश्यते तथापि तस्याः आशावादः, बलं च सर्वान् संक्रमयति ।

अन्ते दीर्घकालं प्रतीक्षायाः परिश्रमस्य च अनन्तरं नी पिङ्गः स्वमित्रेण कै मिङ्ग् इत्यनेन सह पुनः मिलितवती ।

पुरातनपर्देसहभागिनौ कॅमेरा-पुरतः उज्ज्वलं स्मितं कृतवन्तौ ।

एषा समागमः न केवलं मासत्रयेण प्रथमवारं नी पिंगः बहिः गता, अपितु सा बहिः जगति प्रेषितवती सकारात्मकः संकेतः अपि आसीत् - सा यत्किमपि कष्टं सम्मुखीभवति चेदपि आशावादी मनोवृत्त्या तान् सामना कर्तुं, अतितर्तुं च शक्नोति।

एतत् अनुभवं साझां कुर्वन् नी पिंगः अपि नेटिजनानाम् आकर्षणं कर्तुं न विस्मरति स्म यत् "यथा यथा जनाः वृद्धाः भवन्ति तथा तथा तेषां सुरक्षायाः विषये अधिकं ध्यानं दातव्यम्" इति ।

सा स्वस्य व्यक्तिगत-अनुभवस्य उपयोगेन सर्वेषां स्मरणं कृतवती यत् दैनन्दिनजीवने विशेषतः पादचालन-सोपान-अवरोहण-आदिषु दैनन्दिन-कार्यक्रमेषु सर्वदा ध्यानं दातव्यं, तथैव दुर्घटनानां परिहाराय सावधानाः भवेयुः