2024-08-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली यान द्वारा लिखित
गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य वाणिज्यविभागस्य जालपुटे उक्तं यत् अद्यैव स्वायत्तक्षेत्रस्य उपाध्यक्षः तान पिचुआङ्गः तस्य प्रतिनिधिमण्डलेन सह सीमाशुल्कसामान्यप्रशासनस्य राष्ट्रियबन्दरगाहप्रबन्धनकार्यालयस्य उपनिदेशकेन दाङ्गजियाओहोङ्गेन सह चर्चां कृतवन्तः , तथा वाङ्ग चेङ्गशी, उपनिदेशकः, गुआङ्गक्सी-बन्दरगाहनिर्माणस्य विकासस्य अन्येषां च सम्बन्धिनां कार्याणां विषये प्रतिवेदनं दातुं।
समाचाराः दर्शयन्ति यत् वाङ्ग चेङ्गशी सीमाशुल्कसामान्यप्रशासनस्य राष्ट्रियबन्दरप्रबन्धनकार्यालयस्य उपनिदेशकस्य नूतनपदं स्वीकृतवान् अस्ति। पूर्वं सः आन्तरिकमङ्गोलियादेशस्य हुलुन्बुइर्-नगरस्य उपमेयररूपेण कार्यं कृतवान् ।
सार्वजनिकपुनरावृत्तौ दर्शयति यत् वाङ्ग चेङ्गशी इत्यस्य जन्म अक्टोबर् १९८१ तमे वर्षे लिओनिङ्ग-प्रान्तस्य कुआण्डियन-नगरे अभवत् ।सः एकदा ओरोकेन् स्वायत्त-बैनरस्य उप-बैनर-प्रमुखत्वेन कार्यं कृतवान् राइट बैनर, गेन्हे-नगरस्य मेयरः, गेन्हे-नगरपालिकायाः समितिः च अन्ये च पदाः।
२०२३ तमस्य वर्षस्य डिसेम्बरमासे हुलुन्बुइर्-नगरस्य पञ्चमजनकाङ्ग्रेसस्य स्थायीसमित्या वाङ्ग चेङ्गशी इत्यस्य नगरपालिकजनसर्वकारस्य उपमेयररूपेण नियुक्तिः कृता
अस्मिन् वर्षे जूनमासस्य अन्ते हुलुन्बुइर्-नगरस्य पञ्चमजनकाङ्ग्रेसस्य स्थायीसमित्या घोषणा कृता यत् वाङ्ग चेङ्गशी इत्यस्य प्रतिनिधिरूपेण योग्यता "कार्यकारणात् स्थानान्तरणस्य" कारणेन समाप्तवती इति
सीमाशुल्कसामान्यप्रशासनस्य जालपुटानुसारं तस्य अधिकारक्षेत्रे राष्ट्रियबन्दरगाहप्रबन्धनकार्यालयस्य मुख्यदायित्वम् अस्ति : १.
बन्दरगाहप्रबन्धननियमानां विनियमानाञ्च मसौदां निर्मातुं अग्रणीः भवन्तु, बन्दरगाहविकासयोजनानां इलेक्ट्रॉनिकबन्दरगाहविनिर्देशानां च निर्माणस्य आयोजनं कुर्वन्तु तथा च तेषां कार्यान्वयनस्य समन्वयं कुर्वन्तु, संयुक्तबन्दरगाहसुरक्षानिवारणनियन्त्रणकार्यप्रणालीनां निर्माणे अग्रणीत्वं कुर्वन्तु, बन्दरगाहस्य विभिन्नविभागानाम् मध्ये कार्यसम्बन्धानां समन्वयं कुर्वन्तु सीमाशुल्कनिष्कासनं, तथा स्थानीयसरकारस्य बन्दरगाहकार्यस्य मार्गदर्शनं समन्वयनं च कुर्वन्ति।
"उत्तरद्वारम्" इति नाम्ना प्रसिद्धः अन्तः मङ्गोलिया मम देशस्य उत्तरदिशि सीमाप्रान्तेषु अन्यतमः अस्ति । हुलुन्बुइर्-नगरं मम देशस्य ईशानदिशि रूस-मङ्गोलिया-देशयोः समीपे स्थितम् अस्ति । "हुलुन्बुइर् दैनिक" इत्यनेन परिचयः कृतः यत् हुलुन्बुइर् इत्यस्य अधिकारक्षेत्रे १,७३३.३२ किलोमीटर् सीमारेखाः अस्य क्षेत्रस्य कुलदीर्घतायाः ४१.१७% भागं भवन्ति, ८९,००० वर्गकिलोमीटर् सीमाक्षेत्राणि च क्षेत्रस्य सीमायाः चतुर्थांशं भवन्ति क्षेत्राणि ।
वर्तमान समये राष्ट्रियबन्दरगाहप्रबन्धनकार्यालयस्य एकः निदेशकः झाओ ज़ेङ्ग्लियनः (यः सीमाशुल्कप्रशासनस्य सामान्यकार्यालयस्य निदेशकरूपेण अपि कार्यं करोति);
ग्वाङ्गक्सी-वाणिज्यविभागस्य जालपुटे वितरितानां छायाचित्रेषु अनुसारं वाङ्ग चेङ्गशी सीमाशुल्कव्यवस्थायाः वर्दीं धारयन् पूर्वोक्तसंगोष्ठ्यां भागं गृहीतवान् तस्य स्कन्धचिह्नानि दर्शयन्ति यत् तस्य सीमाशुल्कस्य उपाधिः सीमाशुल्कपरिवेक्षकः स्तरः ३ अस्ति ।
सैन्यपदवीयाः, पुलिसपदवीयाः च अनन्तरं अस्माकं देशे श्रेणीव्यवस्था एव कार्यान्विता तृतीयपदव्यवस्था अस्ति । सीमाशुल्क-उपाधिः सीमाशुल्क-अधिकारिणां स्तरं भेदयति, तेषां परिचयं च सूचयति इति उपाधिः प्रतीकं च अस्ति ।
सीमाशुल्कसामान्यप्रशासनस्य जालपुटानुसारं वर्तमानं सीमाशुल्कस्तरं ५ स्तरं १३ स्तरं च निर्धारितं भवति अर्थात् -
प्रथमश्रेणी, सीमाशुल्कनिदेशकः, सीमाशुल्कस्य उपनिदेशकः, सीमाशुल्कस्य पर्यवेक्षणम् (प्रथमश्रेणी, द्वितीयश्रेणी, तृतीयश्रेणी), सीमाशुल्कपरिवेक्षकः (प्रथमश्रेणी, द्वितीयश्रेणी, तृतीयश्रेणी, सीमाशुल्कस्य पर्यवेक्षणम्); वर्ग, द्वितीयश्रेणी, तृतीयवर्गः, पञ्चमश्रेणी, सीमाशुल्क अधिकारी (प्रथमश्रेणी, द्वितीयश्रेणी)।