समाचारं

बीजिंग-नगरे ग्रीष्मकालस्य तापः न शान्तः, अद्यापि केषुचित् क्षेत्रेषु विकीर्णवृष्टिः अपि अस्ति! अनेके बृहत्-प्रमाणेन कार्यक्रमाः भवितुं प्रवृत्ताः सन्ति, कृपया यातायातस्य परिहाराय सावधानाः भवन्तु →

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख
अद्य चतुर्विंशतिसौरपदानां चतुर्दशं सौरपदम् - तापस्य अन्त्यम्। बीजिंगनगरे वर्षायाः शान्ततायाः अनन्तरं पुनः तापः पुनः आगतः, अद्य सर्वाधिकं तापमानं ३४ डिग्री सेल्सियस इति अपेक्षा अस्ति। आगामिषु दिनेषु ग्रीष्मकालस्य तापः न परिवर्तते, मध्याह्ने तापमानं अधिकं भविष्यति, आर्द्रता अधिका भविष्यति, मग्गी-भावना च वर्धते । गतकालस्य अन्ते ग्रीष्मकालस्य तापः अपि अन्तिमपदे प्रविष्टः अस्ति, आगामिसप्ताहे तापमानस्य न्यूनता अपि भविष्यति ।
श्वः अपि आगामिदिनद्वये बीजिंगनगरे विकीर्णाः वज्रपाताः भविष्यन्ति
नगरपालिका मौसमविज्ञानवेधशाला २२ दिनाङ्के १४:०० वादने घोषितवती यत् अद्य अपराह्णे सूर्य्यः मेघयुक्तः च भविष्यति, पर्वतीयक्षेत्रेषु गरजः भविष्यति, उत्तरतः दक्षिणपर्यन्तं वायुस्तरः २ वा ३, सर्वाधिकं तापमानं ३४°C भविष्यति सूर्य्यमयः मेघयुक्तः, दक्षिणतः उत्तरपर्यन्तं वायुस्तरः १ वा २, न्यूनतमं तापमानं च २४°C भवति । अद्यत्वे दिने तापमानं अधिकं भवति तथा च पराबैंगनीविकिरणं बहु प्रबलं भवति पर्वतीयक्षेत्रेषु यात्रां कुर्वन् विद्युत्-वृष्टि-संरक्षणं प्रति ध्यानं ददातु तथा भूवैज्ञानिक-आपदानां प्रवणक्षेत्रेभ्यः दूरं तिष्ठन्तु।
मौसमविशेषज्ञाः स्मरणं कृतवन्तः यत् अद्य मौसमः सूर्य्यमयः भविष्यति, अतः भवन्तः तापप्रहारं सूर्यस्य च संपर्कं निवारयितुं बहिः गन्तव्याः, पर्वतीयक्षेत्रेषु विद्युत्रक्षणं वर्षाणाम् आश्रयं च ध्यानं दातव्यम् इति श्वः आगामिदिनद्वये च तापमानं अधिकं भविष्यति, आर्द्रता अधिका भविष्यति, उष्णतायाः भावः च वर्धते, मध्याह्नसमये शीतलतां प्राप्तुं च अधिकं जलं पिबन्तु केचन क्षेत्राणि यात्रायां वर्षासामग्रीम् आनयन्तु, यातायातस्य सुरक्षायाः विषये च ध्यानं ददतु।
बीजिंग-नगरस्य अनेकेषु मार्गखण्डेषु यातायातस्य दबावः अधिकः अस्ति
हरितयात्रा, अस्थायी यातायातनियन्त्रणे ध्यानं च अनुशंसितम्
22 अगस्ततः 25 अगस्तपर्यन्तं प्रतिसायं राष्ट्रियक्रीडाङ्गणे (पक्षिनीडः) प्रदर्शनं भविष्यति परितः बेइचेन् पूर्वमार्गः, बेइचेन् वेस्ट् रोड्, नेशनल् स्टेडियम उत्तरमार्गः, उत्तरचतुर्थरिंगरोड् इत्यादिषु मार्गखण्डेषु यातायातस्य भारी दबावः अस्ति,। विशेषतः गुरुवासरे गुरुवासरे च प्रदर्शनं पश्यन्तः जनानां प्रवाहः, यातायातप्रवाहः, सायंकाले यातायातस्य चरमप्रवाहः च अतिव्याप्तः अभवत्, यस्य परिणामेण बकाया यातायातस्य दबावः अभवत् उत्तर चतुर्थ रिंग रोड। स्वयमेव चालयितुं शक्नुवन्ति वाहनानि नेविगेशन-प्रोम्प्ट्-अनुसारं बीजिंग-ओलम्पिक-उद्यानस्य भूमिगत-पार्किङ्ग-स्थले, ओलम्पिक-उद्यानस्य केन्द्रीय-क्षेत्रे च पी-४-पार्किङ्ग-स्थाने स्व-वाहनानि पार्किङ्गं कर्तुं शक्नुवन्ति
विशेषस्मरणम् : यातायातनियन्त्रणविभागः यातायातस्य परिस्थितेः आधारेण राष्ट्रियक्रीडाङ्गणस्य उत्तरमार्गे, बेइचेन् पश्चिममार्गे, हुइचेनमार्गसुरङ्गे, बेइचेन्पूर्वमार्गे च अस्थायीयानप्रबन्धनपरिहारं करिष्यति, विशेषतः क्रीडायाः अन्ते वाहनानां चक्करमार्गेषु ध्यानं दातव्यम् .
तदतिरिक्तं निकटभविष्यत्काले राष्ट्रियप्रदर्शनकलाकेन्द्रे, बीजिंगसङ्गीतसमारोहभवने, प्रदर्शनीभवनरङ्गमण्डपे, सानलितुन्क्षेत्रे, तियानकियाओक्षेत्रे, बेक्सिन्किआओक्षेत्रे, पूर्वपञ्चमरिंगबङ्गलोसेतुषु इत्यादिषु क्षेत्रेषु अपि बहवः क्रियाकलापाः आयोजिताः भविष्यन्ति बृहत्-स्तरीय-कार्यक्रम-स्थलानां परितः मार्गाः, पार्किङ्ग-संसाधनं च सीमिताः सन्ति यातायात-नियन्त्रण-विभागः आयोजनस्थलस्य परितः डायवर्सनं, अनुरक्षणं च सुदृढं करिष्यति, तथा च यातायात-स्थितेः आधारेण केषुचित् मार्गेषु अस्थायी-यातायात-प्रबन्धन-उपायान् स्वीकुर्यात् and buss to go to performances and exhibitions , वाहनचालनकाले कृपया स्थलस्थपुलिसस्य कर्मचारिणां च निर्देशान् पालन्तु।
अग्रे प्रेषयन्तु, मित्राणि च स्मारयन्तु!
सामग्रीस्रोताः - बीजिंग यातायातपुलिस, मौसमविज्ञान बीजिंग इत्यादयः।
सम्पादक: गै गै
कर्तव्यपर मुख्य सम्पादक : चे शुई
निर्माता : झाओ पेङ्ग
स्रोतः - बीजिंग यातायातप्रसारणम्
प्रतिवेदन/प्रतिक्रिया