समाचारं

फोकस साक्षात्कारः गहनसुधारः नूतनः च क्रीडा "गजेल्" "यूनिकॉर्न्" च द्रुततरं चालयति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज (फोकस इन्टरव्यू): अद्य (21 अगस्त) वयं "गहनसुधारं नूतनं च स्थितिं उद्घाटयितुं" इति विषये अस्माकं प्रतिवेदनानां श्रृङ्खलां निरन्तरं कुर्मः, उच्चगुणवत्तायुक्तविकासः कथं प्राप्तुं शक्यते इति विषये केन्द्रितः। "उदयमानानाम् उद्योगानां भविष्यस्य उद्योगानां च संवर्धनं सुदृढीकरणं च" इति कार्यस्य परिनियोजने ३० जुलै दिनाङ्के आयोजिते सीपीसी-केन्द्रीयसमितेः राजनीतिकब्यूरो-समित्या विशेषतया एतत् बलं दत्तं यत् गजल-कम्पनीनां, एकशृङ्ग-कम्पनीनां च विकासाय समर्थनं "सशक्तं प्रभावी च" भवितुमर्हति " " . अतः, गजेल् इन्टरप्राइज् इति किम् ? एकशृङ्गकम्पनी किम् ? एतेषां उद्यमानाम् कृते सम्प्रति काः समर्थननीतयः स्थापिताः सन्ति? वयं मिलित्वा सुझौ-नगरं गच्छामः ।

सुझोउ नगरीयविज्ञानप्रौद्योगिकीब्यूरो इत्यस्य डिजिटलप्रबन्धनमञ्चे सुझोउनगरस्य ७०,००० तः अधिकानां भिन्नप्रकारस्य उद्यमानाम् आँकडासञ्चिकाः सन्ति, यत्र प्रत्येकस्य उद्यमस्य कृते एकां सञ्चिका भवति, प्रत्येकस्य उद्यमस्य अपीलसूचना च विस्तरेण अभिलेखिता भवति

जियांग्सू-प्रान्तस्य सूझोउ विज्ञान-प्रौद्योगिकीब्यूरो-इत्यस्य नवीनतासेवाविभागस्य निदेशकः तांग् लिहोङ्गः - "अस्माकं उद्यम-ढालस्य पिरामिड-आकारस्य संरचना अस्ति, यत् अधः प्रौद्योगिकी-आधारित-लघु-मध्यम-आकारस्य उद्यमात् आरभ्य उच्च-प्रौद्योगिकी-पर्यन्तं भवति उद्यमाः, निजीप्रौद्योगिकी उद्यमाः, गजः उद्यमाः, एकशृङ्गोद्यमानि च , भिन्न-भिन्न-आयामानाम् अनुसारं वयं समीचीनतया गृहीतुं शक्नुमः यत् कस्य कम्पनीनां समर्थन-सेवानां आवश्यकता वर्तते

मञ्चस्य पिरामिड-ढालस्य उपरितन-अन्ते उच्चवृद्धि-नवाचार-युक्ताः गज-कम्पनयः, एकशृङ्ग-कम्पनयः च सन्ति, यस्य अपि अर्थः अस्ति यत् ते स्थानीयसमर्थनस्य लक्ष्याः सन्ति