समाचारं

एकः पुरुषः स्वमातुः २० लक्षं सञ्चितं निष्कास्य तस्याः मित्राणां प्रायः एककोटिरूप्यकाणां वञ्चनं कृतवान्, यत् सर्वं अपव्ययितम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सः पुरुषः स्वमातुः प्रायः २० लक्षं युआन्-रूप्यकाणां बचतस्य "निष्कासनं" कृत्वा अन्यैः सह सहकार्यं कृत्वा स्वमातुः मित्रं प्रायः एककोटि-युआन्-रूप्यकाणां वञ्चनं कृतवान्

अधुना एव शङ्घाई-जनसुरक्षाब्यूरो-संस्थायाः पुडोङ्ग-शाखायाः ज़ुआन्कियाओ-पुलिस-स्थानके ली-महोदयस्य प्रतिवेदनं प्राप्तम् यत् तस्य मित्रं सुश्री वाङ्ग-महोदयेन स्वपुत्रस्य दुर्घटना अभवत् इति आधारेण बहुवारं धनं ऋणं ग्रहीतुं पृष्टम्, सा च अधुना सा वञ्चिता इति शङ्कितवान् । प्रतिवेदनं प्राप्य पुलिसैः शीघ्रमेव अन्वेषणं आरब्धम्, प्रकरणस्य विस्तरेण विश्लेषणं कृत्वा, बैंकात् धनस्य प्रवाहः प्राप्तः, गपशपसाक्ष्यं च निश्चयितम् अन्वेषणानन्तरं ज्ञातं यत् २०२२ तमस्य वर्षस्य अगस्तमासात् अधुना यावत् लीमहोदयेन वाङ्गमहोदयाय तस्याः पुत्राय च कुलम् ९८९ लक्षं युआन्-अधिकं धनं स्थानान्तरितम् अस्ति

प्रथमं वाङ्गमहोदयेन स्वपुत्रस्य “रोगस्य” कृते धनं ऋणं ग्रहीतुं लीमहोदयं बहुवारं पृष्टम्, “कारदुर्घटना” च लीमहोदयः वाङ्गमहोदयस्य साहाय्यस्य अनुरोधस्य विषये निश्चिन्तः आसीत् । २०२३ तमस्य वर्षस्य अगस्तमासपर्यन्तं केवलं एकस्मिन् वर्षे द्विलक्षं युआन्-अधिकं ऋणं दत्तम् आसीत् ।

पश्चात् वाङ्गमहोदयेन अपि दावितं यत् तस्याः पुत्रः आर्थिकमुकदमे सम्मिलितः अस्ति तथा च "वकीलशुल्कं दातुं" अथवा "न्यायाधीशः सम्पर्कं कृत्वा अन्येषु प्रकरणेषु सम्बद्धः इति उक्तवान्" इति नाम्ना पुनः धनं ऋणं गृहीतवान्, ली महोदयेन च अनेकाः स्थानान्तरिताः कोटि अधिकं तस्याः कृते।

२०२४ तमे वर्षे जुलैमासपर्यन्तं लीमहोदयः सहसा अवगच्छत् यत् यदा तस्य बैंककार्डस्य शेषं अपर्याप्तं भवति तदा सः वञ्चितः भवितुम् अर्हति इति ।

लीमहोदयस्य आंशिकस्थानांतरणस्य अभिलेखाः । अस्य लेखस्य चित्राणि शङ्घाई पुडोङ्गपुलिसद्वारा प्रदत्तानि