समाचारं

[समाचारः] २०२४ तमस्य वर्षस्य प्रथमार्धे चाङ्गकिङ्ग् होल्डिङ्ग्स् इत्यस्य राजस्वं १.९४२ अरब युआन् अस्ति, चतुर्थे त्रैमासिके यान्जियाङ्ग-कारखाना-परियोजनायाः परीक्षण-उत्पादने स्थापनस्य अपेक्षा अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के एवरग्रीन् शेयर्स् (००२३९१) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । प्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी १.९४२ अरब युआन् परिचालन-आयम् अवाप्तवती, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे ३.१०% न्यूनता अभवत्; -वर्षे ८८.७५% न्यूनता, परिचालनक्रियाकलापात् उत्पन्नः शुद्धनगदप्रवाहः २९४ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ३.१०% न्यूनता अभवत् ।

प्रतिवेदने उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कीटनाशक-उद्योगे विपण्यमागधा मन्दं भविष्यति तथा च उत्पादस्य मूल्येषु न्यूनता निरन्तरं भविष्यति, येन कम्पनीयाः उत्पादनं परिचालनं च अधिकानि आव्हानानि उत्पद्यन्ते संचालकमण्डलस्य नेतृत्वे कम्पनी वर्षस्य आरम्भे निर्धारितविविधलक्ष्याणि कार्याणि च विवेकपूर्वकं कार्यान्वयति, यत्र विपणनं, उत्पादनसुरक्षा, रिक्तस्थानं स्थानान्तरणं च, आन्तरिकप्रबन्धनं च केन्द्रितं भवति

अवगम्यते यत् प्रतिवेदनकालस्य कालखण्डे एवरग्रीन कम्पनी लिमिटेड् इत्यस्य विक्रयकर्मचारिभिः कीटनाशकानां विपण्यमागधां अवगन्तुं, ग्राहकानाम् आदेशान् ग्रहीतुं, उत्पादसंरचनायाः अनुकूलनार्थं विदेशं गत्वा, तत्परताविक्रयस्य अनुपातः अपि अधिकं वर्धितः इति उपक्रमः कृतः . तेषु वर्षस्य प्रथमार्धे शाकनाशक-उत्पाद-विभागस्य परिचालन-आयः ९२३ मिलियन-युआन् आसीत्, यत् परिचालन-आयस्य ४७.५३% भागं भवति, यत् गतवर्षस्य तुलने ०.६४% वृद्धिः अभवत् तदतिरिक्तं, कम्पनी सक्रियरूपेण प्रभावीरूपेण च उत्पादनस्य आयोजनं करोति, उत्पादनसुरक्षादायित्वं पूर्णतया कार्यान्वयति, तथा च विपण्यपरिवर्तनस्य आलोके उत्पादनक्षमतां तर्कसंगतरूपेण आवंटयति, येन उत्पादनसाधनं सुरक्षिततया स्थिरतया च कार्यं करोति

उत्पादनसुरक्षायाः दृष्ट्या, कम्पनी उत्पादनस्थले परिष्कृतप्रबन्धनस्य सक्रियरूपेण प्रचारं करोति तथा च घरेलु-उद्योगे प्रथमा अस्ति यत् स्वचालित-निरीक्षण-मञ्चं स्थापयति, स्वीकरोति च यत् सङ्गणक-नियन्त्रित-डीसीएस, अग्नि-संरक्षणं, तथा च वीडियो-निगरानी-प्रणालीं एकीकृत्य स्थापयति सुरक्षितं उत्पादनं सुनिश्चितं करोति, परन्तु प्रभावीरूपेण राजस्वं वर्धयति, कच्चामालस्य उपभोगं न्यूनीकरोति, उत्पादनव्ययस्य न्यूनीकरणं च करोति। कम्पनीयाः मुख्योत्पादस्य तकनीकीसामग्रीणां संश्लेषणस्य उपजः अन्तर्राष्ट्रीयप्रसिद्धकीटनाशककम्पनीनां स्तरं प्राप्तवान् अथवा तस्य समीपे अस्ति, देशे च अग्रणीस्थाने अस्ति कम्पनी इत्यनेन सुनिश्चितं कृतं यत् कम्पनीयाः मुख्यव्यापारस्य सकललाभमार्जिनं विभिन्नानां उत्पादनप्रक्रियाणां, उपकरणानां, प्रौद्योगिकीनां च निरन्तरसुधारस्य माध्यमेन तथा च "मानकीकृत" कार्यशालानां लोकप्रियीकरणेन, प्रचारेन च उच्चस्तरस्य मध्ये एव अस्ति वार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः कीटनाशकव्यापारविभागे १.८९१ अरब युआन् परिचालनायः आसीत्, यत्र सकललाभमार्जिनः ११.६९% आसीत्