समाचारं

समूह S अराजकतायां वर्तते : केएसजी वुल्व्स्-क्लबस्य स्वच्छपत्रस्य कारणेन क्रमशः द्वौ पराजयं प्राप्नोत्, आर डब्ल्यू मेन् च विजेतासमूहं प्रति अग्रतां प्राप्तवान्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केपीएल-ग्रीष्मकालीननियमितसीजनस्य तृतीयः दौरः सम्प्रति विजेतासमूहस्य प्लेअफ्-क्रीडायाः च टिकटार्थं स्पर्धां कुर्वन् अस्ति, विशेषतः समूहे एस-समूहे यत्र स्थितिः सर्वदा तीव्रगत्या परिवर्तते

कतिपयदिनानि पूर्वं सुझोउ केएसजी चोङ्गकिंग् वुल्फ्स् इत्यनेन अवरुद्धा अभवत्, ततः परं द्वौ अपि पराजयः अभवत् आरडब्ल्यू क्षिया इत्यनेन विजेतासमूहे अग्रणीः अभवन् समूहः एस इत्यस्य स्थितिः किञ्चित् अराजकम् आसीत्।

केएसजी वुल्व्स्-क्लबस्य स्वच्छपत्रेण क्रमशः द्वौ क्रीडौ पराजितवान्

ऋतुस्य आरम्भे केएसजी-संस्थायाः प्रदर्शनं श्वासप्रश्वासयोः कृते आसीत्, विशेषतः याओदाओ-प्रवर्तनानन्तरं तेषां राज्यं बहु स्थिरं जातम्, येन सर्वेषां कृते चॅम्पियनशिप-रूपं द्रष्टुं शक्यते

परन्तु केएसजी अद्यैव जिनान आर डब्ल्यू क्षिया इत्यनेन सह ०-३ इति स्कोरेन पराजितः अभवत्, ततः पुनः ०-३ इति स्कोरेन वुल्व्स् इति क्रीडासमूहेन सह पराजितः अभवत्, प्रतिद्वन्द्वीभ्यः क्रमशः द्वौ क्रीडौ पराजितः।

चोङ्गकिङ्ग्-वुल्व्स्-विरुद्धे क्रीडायां केएसजी-क्लबः यथावत् उत्तमं प्रदर्शनं कर्तुं असफलः अभवत्, यदा तु वुल्व्स्-क्लबः पूर्वक्रीडायां स्वस्य दृढं प्रदर्शनं निरन्तरं कृतवान्, विशेषतः शूटरः दाओ-जाई यः भग्नः भूत्वा एम.वी.पी पुनः विवादे।

विजेतासमूहे प्रगन्तुं आर डब्ल्यू म्यान् अग्रतां गृह्णाति

यथा केएसजी वुल्व्स्-क्लबस्य कृते पराजितः अभवत्, तथैव जिनान् आरडब्ल्यू-समूहः एस-समूहे प्रथमं दलं जातम् यत् विजेतायाः कोष्ठकं प्रति प्रस्थितम् ।

आर डब्ल्यू क्षिया सम्प्रति क्रमशः त्रीणि विजयानि कृत्वा समूह एस अग्रणी अस्ति तथा च गुआंगझौ टीटीजी इत्यस्य सैद्धान्तिकं अधिकतमं अंकं केवलं २ अंकाः एव सन्ति, यदा तु केएसजी क्रमशः द्वयोः क्रीडयोः शून्य-अवरुद्धः अस्ति तथा च केवलं -४-बिन्दुः अस्ति विजयस्य मार्जिनम् । यदि अग्रिमयोः क्रीडायोः आरडब्ल्यू म्यान् अवरुद्धः भवति चेदपि केएसजी टीटीजी शून्यं मुद्रयितुं शक्नोति, आरडब्ल्यू म्यान् इत्यस्य शुद्धस्कोरः केएसजी इत्यस्मात् अधिकः भवति, अतः ते प्रथमं विजेतासमूहे ताडयन्ति।

समूहः S अराजकतायां वर्तते

तृतीयपरिक्रमस्य आरम्भात् पूर्वं बहवः जनाः मन्यन्ते स्म यत् केएसजी, डीआरजी च विजेतायाः कोष्ठकं प्रति गमिष्यन्ति इति निश्चितम्, परन्तु तत् क्षणेन न भवति इति भाति

यदि केएसजी उपरितनकोष्ठकं प्रति गन्तुम् इच्छति तर्हि अन्तिमे क्रीडने टीटीजी जितुम् अर्हति, तथा च डीआरजी शेषयोः क्रीडायोः न्यूनातिन्यूनं एकं जितुम् अर्हति इति प्रतियोगिनां स्थितिः अपि निर्भरं भवति .

लघु वर्षा दृश्य

जिओयु इत्यस्य मतं यत् ग्रुप् एस इत्यस्य वर्तमानस्थितिः अद्यापि कठिना अस्ति चेङ्गडु एजी सुपर प्ले क्लब इत्यस्य २ विजयाः १ हानिः च समूहः एस इत्यत्र गन्तुं द्वितीयं दलं भवितुं सर्वाधिकं सम्भाव्यते शेषद्वयं स्थानं तदनन्तरं क्रीडायाः उपरि निर्भरं भविष्यति प्रत्येकस्य दलस्य परिणामाः .

तदनन्तरं प्रत्येकं क्रीडा दलस्य भाग्यं परिवर्तयितुं शक्नोति इति वक्तुं शक्यते यत् वयं समूहे एस-समूहे निरन्तरं परिश्रमं कुर्वन्ति, विजेता-समूहे आक्रमणं कर्तुं अन्तिम-अवसरं गृहीत्वा, कोऽपि पश्चातापं न त्यक्तुं प्रयत्नशीलाः स्मः |.