समाचारं

“शतकोटिमूल्यानां काउण्टीनां” संख्या ५९ यावत् वर्धिता, चीनस्य आर्थिकः “अन्तर्निहितः आधारः” च अधिकः अभवत् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "२०२४ चीन-मण्डलस्य आर्थिक-उच्च-गुणवत्ता-विकास-अनुसन्धानेन" प्रकाशितस्य आँकडानां समुच्चयः दृष्टिगोचरः अस्ति - २०१३ तः २०२३ पर्यन्तं, १०० अरब-युआन्-अधिकं क्षेत्रीय-जीडीपी-युक्तानां "१०० अरब-काउण्टी-"-सङ्ख्या ९ तः वर्धिता अस्ति ५९ यावत् वर्धितम्, १० वर्षेषु ५० वृद्धिः ।
“100 Billion Counties” इति सूचीं विश्लेष्य वयं ज्ञातुं शक्नुमः यत् :
——आर्थिकबलं दृढतरं जातम्। गतवर्षे देशस्य कुलभूमिक्षेत्रस्य १.२%, स्थायीजनसंख्यायाः ४.५% च सह ५९ “१००-अर्ब-काउण्टी” देशस्य सकलराष्ट्रीयउत्पादस्य ७.६% योगदानं दत्तवन्तः, यत् निर्धारित-आकारात् उपरि औद्योगिक-उद्यमानां उत्पादन-मूल्यस्य १०% अधिकं भवति , तथा देशस्य विशेषाणां नूतनानां च उद्योगानां प्रायः १०% ।
——भौगोलिकवितरणं विस्तृततरम् अस्ति । ५९ “१०० कोटिप्रान्तेषु” ४४ पूर्वदिशि, ८ केन्द्रे, ६ पश्चिमे, १ ईशानदिशि च सन्ति । एषः पूर्वतः महत् परिवर्तनम् अस्ति यदा “शतशः अरबं युक्ताः काउण्टीः” मूलतः पूर्वतटीयक्षेत्रेषु केन्द्रीकृताः आसन् शतशः अरबं युक्ताः काउण्टीः मध्यपश्चिमप्रदेशेषु त्वरितगत्या उद्भवन्ति, काउण्टी अर्थव्यवस्था च अधिकं क्रीडति प्रान्ते महत्त्वपूर्णा भूमिका। नूतनयुगे क्षेत्रीयसमन्वितविकासरणनीतयः प्रमुखक्षेत्रीयरणनीतयः च गहनतया कार्यान्वयनस्य अपि एतत् परिणामः अस्ति ।
——औद्योगिकसंरचना श्रेष्ठा अस्ति। औद्योगिकपरिवर्तनं उन्नयनं च "१०० अरब काउण्टी" इत्यस्य उदयस्य प्रमुखं समर्थनम् अस्ति । अनेकाः "१०० अरब-काउण्टीः" औद्योगिकशृङ्खलायाः विस्तारं कर्तुं, अतिरिक्तमूल्यं वर्धयितुं, पारम्परिक-उद्योगानाम् लाभस्य विस्तारं कर्तुं च प्रयतन्ते उदयमानानाम् उद्योगानां, नूतनानां पटलानां उद्घाटनं, नूतनानां लाभानाम् उपयोगः, नवीनतां च निरन्तरं कुर्वन्तु।
यदि प्रान्ताः, प्रान्ताः च शासिताः भविष्यन्ति तर्हि जगत् शान्तिं प्राप्स्यति। अस्माकं देशे २८०० तः अधिकाः काउण्टी-स्तरीयाः प्रशासनिकाः प्रदेशाः सन्ति, ये देशस्य कुल-आर्थिक-उत्पादस्य प्रायः ४०% भागं भवन्ति । "100 अरब काउण्टी" द्वारा प्रतिनिधित्वं कृतस्य काउण्टी अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तः विकासः चीनस्य नूतननगरीकरणे, नगरीय-ग्रामीण-एकीकृत-विकासे, व्यापक-ग्रामीण-पुनरुत्थानस्य च उल्लेखनीय-उपार्जनानां सजीवं प्रतिबिम्बम् अस्ति तथा च चीनस्य आर्थिक-जीवन्ततायाः महत्त्वपूर्णं प्रकटीकरणम् अस्ति तथा च रेषित।
काउण्टी अर्थव्यवस्था पूर्वस्य अनन्तरं च आर्थिकचक्रस्य संयोजने महत्त्वपूर्णां भूमिकां निर्वहति, तथा च चीनस्य आर्थिकवृद्धेः सर्वाधिकं सम्भावनायुक्ता चेसिस् अस्ति नूतनयुगात् आरभ्य काउण्टी-अर्थव्यवस्थायाः प्रबलतया विकासः अभवत्, चीनस्य आर्थिकवृद्धेः "अण्डरपिनिङ्ग्स्" च अधिकाधिकं ठोसरूपेण स्थापिताः
आर्थिकजीवनशक्तिं पश्यन्तु। २०२२ तमे वर्षे चीनस्य काउण्टी अर्थव्यवस्था कुलम् ४६.७ खरब युआन् भविष्यति । २०२३ तमे वर्षे कुन्शान्, जियाङ्गसु, ५०० अरब युआनतः अधिकं सकलराष्ट्रीयउत्पादः अस्ति तथा च विकसितः इलेक्ट्रॉनिकसूचना उद्योगः यिवु, झेजियांग, "विश्वसुपरमार्केट" इति नाम्ना प्रसिद्धः अस्ति यस्य प्रतिव्यक्तिं प्रयोज्य-आयः प्रायः ८४,००० युआन् अस्ति; सौन्दर्यप्रसाधन-उद्योगः "देशस्य अर्धभागः" अस्ति । काउण्टी अर्थव्यवस्थानां तीव्रविकासेन सह प्रवासीश्रमिकाणां रोजगारार्थं उद्यमशीलतायाश्च काउण्टीक्षेत्रेषु गमनस्य प्रवृत्तिः अधिकाधिकं स्पष्टा अभवत्, २०१२ तः २०२२ तमस्य वर्षस्य अन्त्यपर्यन्तं राष्ट्रव्यापिरूपेण कुलम् १२.२ मिलियनं जनाः व्यापारं आरभ्य स्वगृहनगरेषु प्रत्यागतवन्तः, ३४ मिलियनतः अधिकाः ग्रामीणरोजगाराः सृज्यन्ते ।
उपभोगनाडीं पश्यन्तु। अस्मिन् वर्षे प्रथमार्धे चीनदेशे ग्रामीणनिवासिनां प्रतिव्यक्तिः उपभोगव्ययः ९,१९७ युआन् आसीत्, यत् वास्तविकवृद्धिः ७.४% आसीत्, यत् नगरनिवासिनां उपभोगव्ययात् १.४ प्रतिशताङ्काधिकः आसीत् अस्मिन् वर्षे जुलै-मासात् अगस्त-मासपर्यन्तं देशे सर्वत्र काउण्टी-सांस्कृतिक-पर्यटन-बुकिंग्-सङ्ख्यायां मासे मासे २२ गुणाधिकं वृद्धिः अभवत्, काउण्टी-पर्यटन-विपण्यं च जीवनशक्तिपूर्णम् अस्ति ई-वाणिज्य-मञ्चस्य प्रतिवेदनेन ज्ञायते यत् चीनस्य काउण्टी-विपण्यस्य उपभोग-परिमाणं प्रथम-स्तरीय-नगरानां उपभोग-परिमाणं अतिक्रान्तम् अस्ति । काउण्टीषु उपभोगः महती सम्भावनायुक्तः नीलसागरः अस्ति तथा च घरेलुमागधां उत्तेजितुं महत्त्वपूर्णः वृद्धिबिन्दुः अस्ति ।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे “एकीकृतनगरीयग्रामीणविकासस्य व्यवस्थायां तन्त्रे च सुधारः” इति अद्यैव राज्यपरिषद्द्वारा घोषिता "जनकेन्द्रितस्य नवीननगरीकरणरणनीतेः गहनकार्यन्वयनार्थं पञ्चवर्षीयकार्ययोजना" प्रस्ताविता यत् पञ्चवर्षेभ्यः प्रयत्नानाम् अनन्तरं स्थायीजनसंख्यायाः नगरीकरणस्य दरः प्रायः ७०% यावत् वर्धते काउण्टी इत्यस्य उपयोगः नगरीय-ग्रामीण-एकीकृत-विकासस्य प्रवर्धनार्थं मूलभूत-एककरूपेण भविष्यति तथा च काउण्टी-ग्रामीण-कार्यस्य संयोजनं पूरकत्वं च प्रवर्धयितुं ग्रामीणक्षेत्रेषु आधारभूतसंरचना तथा सार्वजनिकसेवाः विस्तारिताः सन्ति।
नगरीयग्रामीणक्षेत्रयोः एकीकृतविकासाय काउण्टीक्षेत्राणि महत्त्वपूर्णं प्रवेशबिन्दुः सन्ति । तथ्याङ्कानि दर्शयन्ति यत् विगतदशवर्षेषु काउण्टीषु, काउण्टी-स्तरीयनगरेषु च निवासीजनसंख्या ३०% अधिकं वर्धिता, कृषिप्रवासीनां कृते काउण्टीः समीपस्थनगरीकरणस्य महत्त्वपूर्णवाहकाः अभवन्
नवीननगरीकरणेन प्रभावीरूपेण स्थिर आर्थिकवृद्धिः, गुणवत्तायां निरन्तरं सुधारः, जनानां आजीविकायां निरन्तरं सुधारः च अभवत् । अयं प्रान्तः ४०,००० तः अधिकानां नगरानां, ६६०,००० तः अधिकानां ग्रामाणां च संयोजनं कृत्वा लक्षशः जनानां सद्जीवनं वहति अनुमानं भवति यत् यदि नगरीकरणस्य दरः १ प्रतिशताङ्केन वर्धते तर्हि प्रतिवर्षं २०० अरब युआन् अधिकं नूतनं उपभोक्तृमागधा योजयितुं शक्यते, नूतननिवेशमागधा च एक खरब युआन् उत्तेजितुं शक्यते महत्त्वपूर्णवाहकरूपेण काउण्टीनगरैः सह नूतननगरीकरणनिर्माणस्य सशक्ततया प्रचारं कुर्वन्तु, नगरीकरणस्य गुणवत्तायां स्तरं च निरन्तरं सुधारयन्तु, प्रभावी गुणात्मकसुधारं उचितमात्रावृद्धिं च प्राप्तुं अर्थव्यवस्थां निरन्तरं प्रवर्धयन्तु।
अन्हुई-प्रान्तस्य मेङ्गचेङ्ग-मण्डलस्य शिली-ग्रामस्य कृषकः जिन लेइ-महोदयः स्वपुत्रेण सह काउण्टी-मध्ये निवसति स्म सः स्वस्य वर्तमानजीवने अतीव सन्तुष्टः अस्ति “वर्षत्रयाधिकं यावत् काउण्टी-नगरं गत्वा, मम पुत्रः पुत्री च -श्वशुरः काउण्टीमध्ये कार्यं कुर्वन्ति, मम पौत्राः स्वगृहस्य पुरतः बालवाड़ीं गच्छन्ति, ते च सामुदायिकचिकित्सालये चिकित्सां प्राप्तुं शक्नुवन्ति।”
जिन् लेइ इत्यस्य परिवारस्य कथा असंख्यकृषकाणां नगरजीवने समावेशस्य प्रतिरूपः अस्ति । विगतदशवर्षेषु कुलम् १६५ मिलियन कृषिप्रवासीश्रमिकाः नगरेषु नगरेषु च निवसन्ति स्म .नगरेषु नगरेषु च मूलभूतसार्वजनिकसेवानां कवरेजस्य महत्त्वपूर्णविस्तारः कृतः अस्ति ।
अयं काउण्टी न केवलं विषादपूर्णस्मृतयः वहति गृहनगरं, अपितु विशालविकासक्षमतायुक्तः विशालः विश्वः अपि अस्ति । नवीननगरीकरणस्य गहनतया कार्यान्वयनेन सह नगरीय-ग्रामीण-एकीकृत-विकास-रणनीतयः, अधिकाधिकाः “शतशः अरब-रूप्यकाणां काउण्टीः” उद्भवन्ति येन चीनीयशैल्याः आधुनिकीकरणाय दृढं गतिं ठोससमर्थनं च प्रदातुं शक्यते तथा च शतशः जनानां कृते उत्तमं जीवनं आनेतुं शक्यते कोटिकोटि कृषकाः।
प्रतिवेदन/प्रतिक्रिया