समाचारं

स्वप्नसम्बद्धता ! चीनदेशस्य ओलम्पिकक्रीडकाः सघनरूपेण चित्राणि प्रकाशयन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के ३३ तमे ग्रीष्मकालीन ओलम्पिकस्य चीनीयक्रीडाप्रतिनिधिमण्डलस्य सारांशसमागमः बीजिंगनगरे अभवत् ।

विभिन्नक्रीडाभ्यः कतिपये क्रीडकाः "एकस्मिन् फ्रेममध्ये" सन्ति, तेषां स्वप्नसम्बन्धः अस्ति ।

झाङ्ग युफेई पदकसमूहं धारयन् सुव्यवस्थितरूपेण आविर्भूतवती यत् सा अस्मिन् ओलम्पिकक्रीडायां योद्धा इव अस्ति, चीनीयक्रीडकानां क्रीडाक्षमतां, प्रतिबिम्बं च दर्शयति स्म ।

मा लाङ्ग् इत्यनेन उक्तं यत् अस्माकं पृष्ठतः एकस्याः सशक्तस्य मातृभूमिस्य समर्थनं, लक्षशः जनानां च समर्थनं कृत्वा खलु अस्मान् उत्तमं प्रदर्शनं कर्तुं शक्नोति स्म, दृश्ये प्रशंसकैः सह राष्ट्रगीतं गायनं अतीव गौरवपूर्णं अविस्मरणीयं च। क्रीडा न केवलं शरीरं दृढं करोति, अपितु आव्हानानां, विघ्नानां च सम्मुखे पुनः कथं स्थातव्यम् इति अपि अस्मान् शिक्षयति ।

झेङ्ग किन्वेन् इत्यनेन उक्तं यत् विश्वं पश्यन्ती युवा पीढी चीनस्य प्रगतेः प्रतिनिधित्वं करोति केवलं विश्वं दृष्ट्वा एव तेषां यथार्थं पूर्णं च स्वं पूर्णरूपेण आनेतुं शक्यते। क्रीडायाः भावना अस्ति यत् स्वस्य उत्तमं आत्मनः आव्हानं कर्तुं, द्रुततरं बलिष्ठं च भवितुम्, परन्तु अन्यैः सह तुलना कर्तुं न, अपितु स्वस्य सामर्थ्यस्य अन्तः सर्वोत्तमं कर्तुं स्वस्य अनुरूपं जीवितुं च

किन् हैयाङ्गः - २०२८ तमे वर्षे भवन्तं द्रष्टुं प्रतीक्षामहे!

जू जियायुः - चाइना रेडस्य कृते सर्वं मूल्यवान् अस्ति।

पान झान्ले - मञ्चात् अवतरन् सर्वं आद्यतः आरभ्यते।

ली फबिन् : "चीन रेड" प्रत्येकस्मिन् क्षेत्रे प्रकाशतु।

झाङ्ग बोहेङ्गः - यदि क्रीडा प्रबलं भवति तर्हि देशः प्रबलः भविष्यति।

स्रोतः चीनयुवा दैनिक

प्रतिवेदन/प्रतिक्रिया