समाचारं

DJI AIR 3S ड्रोन उजागरः: नवीनसंवेदकसरणी, वर्धिता द्वयकैमराप्रणाली, इत्यादयः।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञापितं यत् स्रोतः ओसिटाएलवी, इगोर् बोग्दानोव् च एक्स मञ्चे ट्वीट्-श्रृङ्खलां प्रकाशितवन्तौ, यत्र डीजीआई एयर ३एस-ड्रोन्-इत्यस्य नवीनतम-चित्रं साझां कृतम्ड्रोनस्य केचन प्रासंगिकाः डिजाइनाः विनिर्देशाः च दर्शयति


नवीन संवेदक सरणी

DJI AIR 3S शीर्षे/अग्रभागे नूतनसंवेदकसरण्या सुसज्जितः अस्ति, यस्मिन् ToF (उड्डयनस्य समयः) संवेदकाः, लिडारसंवेदकाः इत्यादयः सन्ति, येन ड्रोन् लक्ष्यं उत्तमरीत्या अनुसरणं कर्तुं बाधां च परिहरितुं च सहायकं भवति

क्लासिक कॉम्पैक्ट तह डिजाइन

लीक् कृतानि चित्राणि दर्शयन्ति यत् ड्रोन् DJI Air श्रृङ्खलायाः विशिष्टं संकुचितं तन्तुयुक्तं डिजाइनं स्वीकुर्वति ।

DJI AIR 3S इत्यस्मिन् चिकने ग्रे-शरीरं, कृष्णवर्णीयं प्रोपेलरं च दृश्यते, येन पूर्ववर्तीयाः परिचितसौन्दर्यं निर्वाहितम् अस्ति । ड्रोनस्य बाहौ AIR 3S इति लेबलं प्रमुखतया प्रदर्शितं भवति, येन मॉडल् नाम पुष्टिः भवति ।


वर्धिता द्वयकॅमेरा प्रणाली

अस्य एकं उल्लेखनीयं विशेषता अस्ति ड्रोनस्य द्वयात्मकं कॅमेरा, यत् अग्रे जिम्बल-उपरि स्थापितं भवति । IT House इत्यनेन प्रौद्योगिकीमीडिया dronexl इत्यस्य उद्धरणं दत्तं यत् चित्रेभ्यः न्याय्यं चेत् लेन्सः, संवेदकः च आकारेण बृहत्तरः अस्ति, यत् इमेजिंग् क्षमतायां पर्याप्तं उन्नयनं सूचयितुं शक्नोति।


अन्ये विवरणम्


  • सोनी CMOS संवेदक, सम्भवतः IMX320

  • 14EV गतिशीलपरिधिः, सूर्यास्तदृश्यानां कृते अनुकूलितः

  • प्रतिबिम्बप्राप्त्यर्थं शोरनिवृत्तिः सुदृढा

  • अन्तर्निर्मित 13000×6500 पिक्सेल विहङ्गम संश्लेषण कार्य

सम्भाव्य उपकरणविशेषताः

लीक् कृतेषु चित्रेषु संगृहीतसूचनायाः आधारेण DJI Air 3S इत्यस्य पूर्ववर्ती इत्यस्य अपेक्षया अनेकाः सुधाराः दृश्यन्ते:

  • उच्चगतिशीलपरिधिः (HDR) मोडः विपरीतनियन्त्रणं सुधरयति

  • उत्तम-अल्प-प्रकाश-प्रदर्शनार्थं उन्नत-ISO-संवेदनशीलता-सेटिंग्स्

  • 4K विडियो क्षमता

  • वर्णप्रजननं वर्धितं, कोलाहलनिवृत्तिः च