समाचारं

मम लघु अखरोटगृहस्य निर्माणार्थं कृष्णस्य, श्वेतस्य, भूरेण च उपयोगं कुर्वन्तु!

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चञ्चलनगरे स्वप्नगृहस्य स्वामित्वं बहुजनानाम् स्वप्नम् एव । अहं भाग्यशाली अभवम् यत् १४३ वर्गमीटर् भवनक्षेत्रे चत्वारि शय्यागृहद्वयं च वासगृहं च युक्ते ११० वर्गमीटर् व्यासस्य अपार्टमेण्टे मम गृहसज्जास्वप्नं साकारं कृतवान्। मूलकठिनसज्जितं कक्षं कठिनसज्जायाः दृष्ट्या आंशिकरूपेण नवीनीकरणं कृतम् आसीत्, परन्तु तस्य अधिकं भागं मृदुसज्जायां मम प्रयत्नेन भावनाभिः च प्रविष्टम् आसीत्







विगत अर्धवर्षे नित्यसमायोजनेन, मेलनेन च मम गृहं अन्ततः मम मनसि आदर्शरूपं गृहीतवान् । समग्रवर्णयोजना मुख्यतया कृष्णः, श्वेतः, भूरेण च भवति, येन सुरुचिपूर्णं, उष्णं च वातावरणं निर्मीयते । तेषु कृष्णवर्णीयाः सोफाः, कृष्णवर्णीयाः चित्रचतुष्कोणाः च अलङ्कृताः सन्ति, यदा तु अखरोट-कॉफी-मेजः, टीवी-मन्त्रिमण्डलानि, पार्श्व-मन्त्रिमण्डलानि, भोजनमेजः, कुर्सी च अन्तरिक्षे बनावटं, उष्णतां च योजयन्ति





मुख्यवर्णत्रयाधिकं न इति सिद्धान्तं अनुसृत्य मया अलङ्कारार्थं केचन सजीवाः उज्ज्वलाः च वर्णाः चतुराईपूर्वकं प्रयुक्ताः । लम्बमानाः चित्राणि, तलदीपाः, कालीनाः, हरितवनस्पतयः च प्रकाशस्य पृष्ठभूमितः अस्मिन् गृहे जीवनं, जीवनशक्तिं च आनयन्ति । लघुवर्णीयभित्तितलयोः, चर्मभोजनकुर्सीनां, पर्दानां च संयोजनेन सम्पूर्णं स्थानं अधिकं पारदर्शकं, उज्ज्वलं च भवति





यदा कदापि रात्रौ पतति तदा कृष्णः, श्वेतः, भूरेण च मुख्यवर्णैः सह मृदुप्रकाशाः प्रकाशन्ते, भवेत् तत् परिवारेण सह उष्णं रात्रिभोजनं वा मित्रैः सह सुखदसमागमः वा, विशेषतया उष्णं, स्टाइलिशं च दृश्यते







एतत् मम लघु अखरोटगृहम्, प्रेम्णा स्वप्नैः च परिपूर्णं उष्णं स्थानम्। अत्र प्रत्येकं विवरणं मम परिश्रमं भावं च वहति प्रत्येकं स्पृशन् जीवनस्य प्रेम्णः अनुसरणं च अनुभवितुं शक्नोमि।