समाचारं

झेजिआङ्ग-नगरस्य एकः परिवारः अति-सज्जां कर्तुं नकारयति, तत्र प्रायः कोऽपि फर्निचरः नास्ति इति उच्चस्तरीयः इति कथ्यते ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् अंके अहं यत् प्रकरणं साझां कर्तुम् इच्छामि तत् गृहस्वामी इत्यस्य एव@लेना's नवीनं गृहम्, .झेजिआङ्ग-नगरस्य एकः परिवारः लोकप्रियः अभवत् यतः सः "अति-सज्जां कर्तुं नकारयति" तथा च अत्र प्रायः कोऽपि फर्निचरः नास्ति इति एतत् उच्चस्तरीयं गृहम् इति कथ्यते ।, सूर्ये तप्तः : १.

1भूमौ काष्ठतलैः पक्की अस्ति, भित्तिषु च श्वेत-लेटेक्स-रङ्गेन चित्रितः अस्ति, तत्र स्टाइलिंग् नास्ति, यत् सरलं उष्णं च भवति;

2 मुख्यप्रकाशं रद्दं कृत्वा डाउनलाइट् मध्ये निर्माणं कृत्वा अतिथिं न अतिक्रान्तं विना एकीकृतशैलीं निर्वाहयित्वा प्रकाशस्रोतस्य आवश्यकतां पूरयितुं शक्यते;

3अतिथिः, भोजनालयः, पाकशाला च सर्वे एकस्मिन् एव स्थाने सन्ति विना किमपि विभाजनं सर्वं एकदृष्ट्या द्रष्टुं शक्यते, उष्णं आरामदायकं च।


आवासीय कक्षं

गृहे मुख्यप्रकाशं विना शैलीं चिनुत।छतस्य अपि उपचारः कृतः, २० सेन्टिमीटर् अधः लम्बमानः, अवगाहिताः एण्टी-ग्लेर् स्पॉटलाइट् च स्थापिताः सन्ति ।, पारम्परिकाः झूमराः यत् उत्पीडनस्य भावः आनेतुं शक्नुवन्ति, तत् परिहरन्, अन्तरिक्षस्य भावः दृग्गतरूपेण वर्धयन्, सभागारं अधिकं मुक्तं उज्ज्वलं च दृश्यते

वासगृहं, भोजनालयं, पाकशाला अपि परितः विभाजनं विना एकत्र सम्बद्धम् अस्ति ।भूमिः मूलकाष्ठतलैः अपि पक्की अस्ति ।, काष्ठधान्यस्य विस्तारः अन्तरिक्षस्य सुसंगतिं वर्धयति, तथा च ओकस्य प्राकृतिकवर्णः सुकुमारः बनावटः च वासगृहे उष्णतां सौन्दर्यं च योजयति


टीवीपृष्ठभूमिभित्तिः अपि अतीव विशिष्टा अस्ति ।अहं श्वेतवर्णीयं लेटेक्स-रङ्गं विना किमपि स्टाइलिंग् चिनोमि, अतः, एतत् प्रक्षेपणस्य टीवी च द्वयात्मककार्यं अपि साक्षात्कर्तुं शक्नोति, पार्श्वे अलमारयः योजिताः भवन्ति, यत्र पदानुक्रमस्य भावः वर्धयितुं केचन लघु अलङ्कारवस्तूनि स्थापयितुं शक्यन्ते

एतादृशः डिजाइनः न केवलं भविष्ये फर्निचरस्य वस्तुनां च मेलनं समायोजनं च सुलभं करोति, अपितु भिन्न-भिन्न-जीवन-आवश्यकतानां पूर्तये आवश्यकतानुसारं कदापि वासगृहं कार्याणि परिवर्तयितुं शक्नोति


सोफा-पृष्ठभूमिभित्तिः वासगृहस्य अन्यत् मुख्यविषयम् अस्ति

पार्श्वकाष्ठस्य लिबासस्य १ मि.मी.-स्लॉट्-आकारः भवति, सूक्ष्म-अन्तरं निर्मायते, पृष्ठभूमि-भित्तिं पदानुक्रमं न हातुं सरलं करोति, कार्यक्षेत्राणि च स्पष्टतया विभजति


अतिथिश्चकाचस्खलनद्वारस्य डिजाइनं हॉलस्य बालकोनीयाश्च मध्ये धारितम् अस्ति ।, प्राकृतिकप्रकाशं स्वतन्त्रतया अन्तः बहिः च मध्ये भ्रमणं कर्तुं शक्नोति, आवश्यकतायां बाह्यशब्दं हस्तक्षेपं च पृथक् कर्तुं शक्नोति, येन वासगृहस्य कृते शान्तं आरामदायकं च अवकाशस्थानं निर्माति



प्रवेश

अन्तरिक्षस्य पूर्णप्रयोगाय .प्रवेशद्वारस्य कृते द्वारतः उपरि ओसारा-मन्त्रिमण्डलानां समुच्चयः विशेषतया अनुकूलितः आसीत् ।, उपरि धूलिसञ्चयस्य कष्टं परिहरति, स्वच्छतां, परिपालनं च सुलभं भवति, तथा च हस्त-रहित-विन्यासः प्रवेश-मन्त्रिमण्डलस्य रेखाः सुस्पष्टतरं करोति

प्रवेशमन्त्रिमण्डलस्य विपरीतम्छिद्रभण्डारफलकानां समुच्चयः स्थापितः भवति, यस्य उपयोगेन बहिः गन्तुं केचन नित्यपुटाः, कीलानि, टोप्याः इत्यादीनि लम्बयितुं शक्यन्ते ।वस्तूनि स्थानस्य रक्षणं कुर्वन्ति, सुलभतया च प्राप्तुं शक्यन्ते ।


प्रवेशमन्त्रिमण्डलस्य पार्श्वे यत् स्थानं न व्यर्थं भवति, विभाजनफलकानां च अनेकाः समुच्चयः स्थापिताः भवन्ति ।ऊर्ध्वाधरस्थानस्य उपयोगं कृत्वा केचन कलात्मकघटाः स्थापयन्तु, जीवनशक्तिः रुचिः च स्पर्शं योजयित्वा, समग्रं अन्तरिक्षं अधिकं सजीवं रोचकं च करोति।

प्रवेशमन्त्रिमण्डलस्य अन्तःभागः अपि बहुषु विभाजनेषु विभक्तः अस्ति, येन विभिन्नेषु प्रकारेषु जूताः भिन्नस्थानेषु स्थापयितुं शक्यन्ते ।पार्श्वे एकस्मिन् जालपुटे केचन शोधनसाधनाः सन्ति, ग्रहणं सुलभं, कार्यक्षेत्रम् अपि अतीव स्पष्टम् अस्ति ।


द्वारस्य साक्षात् विपरीतभागे जूता-परिवर्तन-पीठिका अपि स्थापिता अस्ति, येन नित्यं जूता-परिवर्तनं सुलभं भवति यदा पश्चात् जूता-परिवर्तनं करोति तदा जूता-परिवर्तन-पीठिकायाः ​​तलम् अस्ति अपि रिक्तं भवति, अतः भवन्तः सहजतया स्वस्य जूताः अन्तः संग्रहीतुं शक्नुवन्ति तथा च स्थानं व्यवस्थितं कुर्वन्तु तथा च धारयितुं उड्डीयेतुं च सुलभं कुर्वन्तु।


पाकशाला

पाकशाला मुक्तशैल्याः अस्ति, पारम्परिकपाकशालानां निमीलितभावं भङ्गयति ।द्वीपस्य डिजाइनं, पश्चिमपाकशालायाः च संयोजनं करोति, पाकशालायां बहुमुखीतां लचीलतां च योजयित्वा, भिन्न-भिन्न-जीवन-आवश्यकतानां पूर्तये भोजन-निर्माण-क्षेत्रस्य, भोजनमेजस्य वा बारस्य वा रूपेण तस्य उपयोगः कर्तुं शक्यते

भोजनालयस्य डिजाइनं खिडक्याः सम्मुखं पश्चिमपाकशाला अस्ति, प्राकृतिकप्रकाशस्य लाभं गृहीत्वा क्षेत्रे पर्याप्तं प्रकाशं सुनिश्चित्य मन्त्रिमण्डलेभ्यः स्थानं ऋणं गृह्णातिअन्तर्निर्मितं ओवनं, माइक्रोवेवं, कॉफीयन्त्रं इत्यादीनि उपकरणानि, यत् न केवलं पाकशालायाः पाकदक्षतां वर्धयति, अपितु समग्रस्य डिजाइनस्य स्वच्छतां अपि निर्वाहयति।


पाकशाला कोणस्थानस्य अधिकतमं उपयोगं कर्तुं L-आकारस्य विन्यासस्य डिजाइनं स्वीकुर्वति तथा च उचितं कार्यत्रिकोणं निर्माति, येन प्रक्षालनं, कटनं, हलचल-फ्रिंग् इत्यादीनां पाकप्रक्रियाः चिकनी भवन्ति

अपि,L-आकारस्य विन्यासः पाकशालायाः कृते अपि पर्याप्तं मार्गस्थानं त्यजति, एकस्मिन् समये बहुजनानाम् संचालनाय सुविधाजनकं, पाकशालायाः कार्यक्षमतां वर्धयति।


काउण्टरटॉप् व्यवस्थितं स्थापयितुं सम्पूर्णा पार्श्वभित्तिः अपि उपयुज्यते स्म, अन्तः विविधानि पाकसामग्रीणि अन्ये च पाकशालायाः पात्राणि निगूढानि आसन् भित्तिना सह ते मिलित्वा पाकशालां सुव्यवस्थिततरं व्यवस्थिततरं च दृश्यन्ते।


भोजनालयः

द्वीपस्य साक्षात् विपरीतभागे भोजनालयः अस्ति ।षड्पृष्ठाश्रयभोजनकुर्सिभिः सह आयताकारकाष्ठभोजनमेजस्य समुच्चयं स्थापयन्तु।ठोसकाष्ठस्य बनावटः वर्णः च अद्वितीयः प्राकृतिकः च भवति, येन गृहस्य उष्णवातावरणं निर्मातुं शक्यते, येन प्रत्येकं भोजनं आनन्ददायकं भवति ।

उपरि कद्दूकसस्य झूमरस्य द्वौ सेटौ स्थापिताः सन्ति नारङ्गवर्णीयप्रकाशाः भोजने प्रतिबिम्बयन्ति, येन भोजने एकं छानकं योजयति इव, अस्मिन् क्षणे कोऽपि भव्यः शब्दः वाष्पयुक्तस्य सूपस्य कटोरे अपेक्षया न्यूनः भवति . , उष्णं व्यञ्जनानि ।


विपरीतपक्षे स्थापितःसम्पूर्णस्य भित्तिपार्श्वफलकस्य परिमाणं ०.६५ मीटर् गभीरता, १.८ मीटर् विस्तारः, २ मीटर् ऊर्ध्वता च अस्ति ।, यत् अत्यधिकं विशालं वा आक्षेपं वा न दृश्यमानं पर्याप्तं भण्डारणस्थानं सुनिश्चितं करोति ।

साइडबोर्डस्य आन्तरिकाः विभागाः समानवर्णस्य पारिस्थितिकफलकैः निर्मिताः सन्ति, येन न केवलं समग्रस्य डिजाइनस्य सामञ्जस्यं एकतां च निर्वाह्यते, अपितु भिन्नानि वस्तूनि मन्त्रिमण्डलेषु क्रमणं कर्तुं शक्यते side to facilitate the storage of various snacks and drinks , अपि च प्रवेशं अधिकं सुलभं करोति



द्वितीयः शय्यागृहः

द्वितीयशय्याकक्षे स्थानस्य अत्यन्तं उपयोगः भवति यदा भवन्तः द्वारे प्रविशन्ति तदा भण्डारणस्थानं वस्त्रस्य, शय्यायाः इत्यादीनां भण्डारणस्य आवश्यकतानां पूर्तये यथोचितरूपेण योजनाकृता अस्ति

वामभागे लॉगपुस्तकालयानाम् एकः समुच्चयः अस्ति, उपरितनपुस्तकालयस्य उपयोगः सामान्यतया अप्रयुक्तानां पुस्तकानां संग्रहणार्थं भवति, मध्यप्रदर्शनकक्षस्य उपयोगः सामान्यतया प्रयुक्तानां पुस्तकानां, आभूषणानाम् च स्थापनार्थं भवतिशय्यायाः पार्श्वे पृष्ठभूमिभित्तिः अपि लॉग टेम्पलेट् इत्यनेन चिनोति, शय्यागृहस्य दृश्यप्रभावं अधिकं सुधारयति।


भित्तिषु श्वेतलेटेक्सरङ्गेन चित्रितं, तलं च हेरिङ्गबोनकाष्ठतलेन प्रस्तरितम् आसीत् । ते परस्परं पूरकत्वेन उष्णं आरामदायकं च जीवनवातावरणं निर्मान्ति;

कक्षवयं छतस्य डिजाइनं अपि कृत्वा चत्वारि स्पोट्लाइट्स् एम्बेड् कृतवन्तः, शय्यागृहस्य कृते पर्याप्तं प्रकाशं प्रदाति, तथा च मेजस्य उपरि पठनप्रकाशेन अपि सुसज्जितम् अस्ति यत् रात्रौ कार्यं कुर्वन् वा पठने वा नेत्रेषु असहजता न भवति इति सुनिश्चितं भवति


बे खिडकी अपि विशाले मेजस्थाने परिणता अस्ति, पर्दाः आकृष्टाः, भवन्तः सूर्यप्रकाशस्य आनन्दं लब्धुं शक्नुवन्ति, चायस्य चषकं पिबितुं, उत्तमं पुस्तकं पठितुं च शक्नुवन्ति, यत् द्वितीयशय्याकक्षे अद्वितीयं आकर्षणं योजयति

पृष्ठरहितशय्यायाः, पुस्तकालयस्य, मेजस्य च एकीकृतः डिजाइनः न केवलं स्थानस्य रक्षणं करोति,एतेन सम्पूर्णं कक्षं सुव्यवस्थिततरं व्यवस्थितं च दृश्यते, यत् उपयोगाय सुलभं, अलङ्कारिकं च भवति ।


मुख्यशय्यागृहम्

मुख्यशय्याकक्षे अपि मुख्यप्रकाशः नासीत्, येन छतस्य सरलं साधारणं च रूपं निर्वाह्यते ।, प्रकाशं द्रष्टुं किन्तु प्रकाशं न दृष्ट्वा डिजाइन-प्रविधिः,न केवलं प्रकाशस्य आवश्यकतां पूरयति यत् दृश्य-अत्याचारं न करोति ।

इदं विशालैः श्वेतभित्तिभिः परितः अस्ति, येन कक्षः अधिकं विशालः उज्ज्वलः च दृश्यते, अपि च सम्पूर्णे गृहे मन्त्रिमण्डलानि सर्वाणि श्वेतवर्णीयानि सन्ति, एतत् डिजाइनं न केवलं श्वेतभित्तिभिः सह सामञ्जस्यपूर्णं मेलनं करोति, अपितु अधिकं वर्धयति कान्तिस्य अन्तरिक्षम् ।


दक्षिणभागे द्वारतः शीर्षं यावत् अलमारी अस्ति यस्य डिजाइनं हन्डलरहितं भवति यत् अलमारीं भित्तिना सह एकीकृत्य सरलं तथापि उत्तमं सौन्दर्यं प्रस्तुतं करोति अलमारीयाः अन्तःभागः अपि आधुनिककालस्य आवश्यकतानां पूर्तये विभिन्नेषु भण्डारणस्थानेषु विभक्तः अस्ति .वस्त्रसञ्चयस्य जनानां आवश्यकताः।

अहं कोणस्थानस्य उपयोगं कृत्वा मत्सुताके कोणमन्त्रिमण्डलं कृतवान्।, डिजाइनः सरलः रचनात्मकः च अस्ति, तथा च वर्णः समग्रशैल्या सह समन्वयितः अस्ति, मुख्यशय्याकक्षे एकः आकर्षणः भवति ।


बे खिडकी काउण्टरटॉप् बे खिडकी चटाईभिः आच्छादितम् अस्ति ।प्रकाशं अवरुद्ध्य दुग्धचायवर्णीयपर्दानां, प्रेतश्वेतगोजस्य च उपयोगं कुर्वन्तु, वर्णः अत्यधिकं प्रदर्शनीयः नास्ति, तस्य लघुः पारदर्शी च बनावटः कक्षे स्वप्नवत् वातावरणं आनयति;

अवकाशसमये अहम् अस्मिन् कोणे एव उपविशति।साधारणदिनेषु प्रेम दीर्घायुषः च योजयितुं प्रकाशेन उष्णतया च लिखन्तु एषः जीवनस्य लघु आशीर्वादः भवेत्।


(केचन चित्राणि अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि अस्मान् सम्पर्कयन्तु। व्याख्या केवलं मनोरञ्जनाय एव। यदि भवद्भ्यः रोचते तर्हि कृपया पसन्दं कुर्वन्तु, अनुसरणं कुर्वन्तु, सन्देशं त्यक्त्वा अग्रे प्रेषयन्तु)