समाचारं

एतेषु क्षेत्रेषु अलङ्कारं कुर्वन् कदापि मन्त्रिमण्डलानि न कुर्वन्तु इति अहं खेदं अनुभवामि यत् यावत् अहं निवसति स्म तावत् अहं तत् न अवगच्छामि ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेषु क्षेत्रेषु अलङ्कारं कुर्वन् कदापि मन्त्रिमण्डलानि न कुर्वन्तु इति अहं खेदं अनुभवामि यत् यावत् अहं निवसति स्म तावत् अहं तत् न अवगच्छामि ।

अधुना यदा बहवः जनाः गृहं क्रीणन्ति तदा ते लघुगृहं चिन्वन्ति यत् स्थानस्य उपयोगाय बहवः जनाः गृहस्य अलङ्कारकाले मन्त्रिमण्डलानि स्थापयन्ति केचन स्थानानि।न केवलं अव्यावहारिकं भवति, अपितु यदा वयं गृहे मन्त्रिमण्डलं स्थापयामः तदा एतेषु स्थानेषु मन्त्रिमण्डलं न स्थापयितव्यम्। एतानि स्थानानि अलङ्कृत्य कदापि मन्त्रिमण्डलानि न कुर्वन्तु इति अहं खेदं अनुभवामि यत् अहं यावत् न अवगच्छामि तावत् अहं जालं न अवगच्छामि ।


यदा बहवः जनाः गृहं क्रीणन्ति तदा ते बालकनीयुक्तं गृहं क्रीणन्ति it is troublesome.बाल्कनी मुक्तवायुस्थानम् अस्ति, अलमारियाः च काष्ठेन निर्मितम् अस्ति बालकनीतः सूर्यप्रकाशः बहु भवति यदि काष्ठं दीर्घकालं यावत् भवति .यदा वयं मन्त्रिमण्डलं चिन्वामः तदा वयं तत् बालकोनीयां न स्थापयितव्यं यत् इदं वायुवृष्ट्या च प्रभावितं भविष्यति।


बहवः जनाः सौन्दर्यशास्त्रस्य कृते गृहे मद्यमन्त्रिमण्डलं स्थापयन्ति यद्यपि ते उत्तमाः दृश्यन्ते तथा च तेषां गृहस्य स्वादं अनेकस्तरं सुधारयितुम् अर्हन्ति तथापि तेषां किमपि कार्यं नास्ति मद्यस्य भण्डारणं विहाय , इदं विशालं भवति, स्थानं गृह्णाति च, अत्र बहवः लघु च मद्यमन्त्रिमण्डलानि सन्ति, येषां शोधनं बहु कष्टप्रदं भवति, कदाचित् फर्निचरं चयनं कुर्वन् अपि तस्य शोधनं कर्तुं न शक्यते मद्यमन्त्रिमण्डलं स्थापयन्तु।


बहवः जनाः टीवी-मन्त्रिमण्डलस्य पार्श्वे स्थितस्य स्थानस्य उपयोगं मन्त्रिमण्डलस्य स्थापनार्थं कुर्वन्ति तथापि एवं कृत्वा वासगृहं जनसङ्ख्यायुक्तं दृश्यते अपि च सौन्दर्य-विज्ञानार्थं टीवी-मन्त्रिमण्डलानां उपयोगः प्रायः विविध-सामग्रीणां संग्रहणार्थं न भवति on decorations.


यदि भवान् गृहे मन्त्रिमण्डलं स्थापयितुम् इच्छति तर्हि एतानि त्रीणि प्रकाराणि न स्थापयितुं सर्वोत्तमम् अस्ति यत् भवान् प्रवेशद्वारे अलमारियाणि स्थापयितुं वा शय्याकक्षे मन्त्रिमण्डलं स्थापयितुं वा चयनं कर्तुं शक्नोति, यत् उभयम् अपि अतीव व्यावहारिकम् अस्ति