समाचारं

Google Pixel 9 मोबाईलफोनस्य AI इमेजजननसाधनं “lets you go” इति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञापितं यत् गूगलेन गतसप्ताहे Pixel 9 इति स्मार्टफोनस्य श्रृङ्खला प्रकाशिता, यस्मिन् कृत्रिमबुद्धिकेन्द्रितानां नूतनानां सुविधानां श्रृङ्खला अन्तर्भवति। सर्वे पिक्सेल ९ फ़ोन् मिथुनस्य कृत्रिमबुद्धेः समर्थनं कुर्वन्ति, गूगलेन एआधारितं चित्रजननं सम्पादनसाधनं च योजितम् अस्ति । परन्तु नूतनानां विशेषतानां परीक्षणं कुर्वन्तः समीक्षकाः ज्ञातवन्तः यत् एआइ-प्रतिबिम्बजननम् गूगलस्य कृते जनसम्पर्क-दुःस्वप्नम् भवितुम् अर्हति ।


आईटी हाउस् इत्यस्य अनुसारं गूगल इत्यनेन पिक्सेल-फोनानां कृते Pixel Studio इति कृत्रिम-बुद्धि-प्रतिबिम्ब-जनन-अनुप्रयोगः प्रारब्धः अस्ति यत् एतत् पाठ-प्रोम्प्ट्-माध्यमेन स्टिकर्-चित्रं च निर्मातुम् अर्हति । सम्प्रति, २.समीक्षकाः पिक्सेल् स्टूडियो इत्यस्य उपयोगेन विविधानि विक्षोभजनकचित्रं निर्मातुं समर्थाः अभवन्, यथा स्पञ्जबॉब् स्क्वेर्पैन्ट्स् इत्यस्य नाजी संस्करणं, एल्मो इत्यस्य एके४७ धारयन्


डिजिटल ट्रेण्ड्स् इत्यस्य समीक्षकाणां कृते पिक्सेल स्टूडियो इत्यनेन संदिग्धक्रियाकलापेषु, बन्दुकेषु, मादकद्रव्येषु, मद्येषु च संलग्नानाम् कार्टुन्-पात्राणां चित्राणि निर्मातुं, विद्यालयस्य गोलीकाण्डादिषु आक्षेपार्हदृश्यानि अपि निर्मातुं कोऽपि कष्टः नासीत् Pixel Studio सक्रियरूपेण एतादृशानि चित्राणि न जनयति, परन्तु उपयोक्त्रेण वर्णनं प्रविष्टुं आवश्यकम् अस्ति । तथापि तत् एव जनाः अधिकतया कर्तुं शक्नुवन्ति, न तु प्रियबिडालानां शशकानां च चित्राणि जनयन्ति ।

गूगलः कथयति यत् पिक्सेल स्टूडियो इत्यस्य "दुर्भावनापूर्णं उपयोगं" निवारयितुं "सुरक्षापरीक्षाः" स्थापिताः, तत् च कार्यं करोति। यथा, Pixel Studio सम्प्रति जनानां चित्राणि जनयितुं न शक्नोति, Google समीक्षाप्रतिक्रियायाः आधारेण AI मॉडल् समायोजयति । गूगल-सङ्गठनेन सह संवादं कृत्वा डिजिटल-ट्रेण्ड्स्-संस्था कोकेन-स्निग्ध-कृतानां वा जर्मन-सैनिक-वेष-धारणानां वा कार्टुन्-पात्राणां चित्राणि जनयितुं पिक्सेल-स्टूडियो-इत्यस्य उपयोगं कर्तुं न शक्नोति

पिक्सेल स्टूडियो इत्यस्मात् अपि अधिकं चिन्ताजनकं गूगलस्य "Reimagine" इति साधनं वर्तते, यत् उपयोक्तृभिः पूर्वमेव गृहीतेषु फोटोषु वस्तुनि योजयति ।द वर्ज् इत्यस्य समीक्षकाः तस्य उपयोगं कृत्वा चित्रेषु शवः, बम्बः, मादकद्रव्याणि, आपदादृश्यानि च योजयन्ति स्म, तथा च परिवर्तनानि एतावन्तः यथार्थाः दृश्यन्ते यत् चित्रं सम्पादितं वा इति वक्तुं कठिनम् ।प्रकाशस्य दृष्टिकोणस्य च मेलनं कर्तुं गूगलः महत् कार्यं करोति, तथा च सामाजिकमाध्यमेषु जलचिह्नानि वा टैग् वा न दृश्यन्ते। यद्यपि गूगलः मेटाडाटा टैग्स् योजयति तथापि स्क्रीनशॉट् गृहीत्वा तान् निष्कासयितुं सुलभम् अस्ति ।


द वर्ज इत्यनेन दर्शितं यत् पूर्वं चित्रेषु शवः योजयितुं वा एल्मो इत्यस्य बन्दुकं धारयन्तं चित्रं निर्मातुं वा शक्यते स्म, परन्तु एतदर्थं किञ्चित् फोटोशॉप् कौशलं समयस्य च आवश्यकता आसीत् । Pixel phone इत्यस्य उपयोगेन,केवलं कतिपयसेकेण्ड्-चिन्तनेन कोऽपि एतादृशं प्रतिबिम्बं निर्मातुम् अर्हति, यत् चिन्ताजनकम् अस्ति।

द वर्ज तथा डिजिटल ट्रेण्ड्स् इत्यस्मै विज्ञप्तौ गूगलेन उक्तं यत् यदा स्वस्य जननात्मकानां एआइ-उपकरणानाम् डिजाइनं करोति तदा"उपयोक्तृ-प्रोम्प्ट्-इत्यस्य अभिप्रायस्य सम्मानं कर्तुं" अस्ति, यस्य परिणामेण उपयोक्तारः "आक्षेपार्ह-" सामग्रीं अनुरोधयितुं शक्नुवन्ति. परन्तु गूगलस्य दावान् करोति यत् तस्य "सेवानियमाः" तादृशी सामग्रीं निर्धारयति यत् उत्पन्नं कर्तुं न अनुमतं, ते च प्रासंगिकसुरक्षासुधारं निरन्तरं करिष्यन्ति इति