समाचारं

एनरिक् - पीएसजी सर्वेषां उपाधिनां कृते स्पर्धां कर्तुं समर्थः भवितुम् इच्छति, अग्रे अस्ति वा न वा इति न कृत्वा आक्रमणं निरन्तरं करिष्यति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारणं, अगस्तमासस्य २२ दिनाङ्के, लीग्-१-क्रीडायाः प्रथम-परिक्रमे पेरिस्-सेण्ट्-जर्मेन्-क्लबस्य ले हाव्रे-विरुद्धं ४-१-विजयेन उत्तम-प्रारम्भः अभवत् । पेरिस्-प्रशिक्षकः एनरिक् क्लबेन साक्षात्कारं कृतवान्, गतसीजनस्य तस्य प्रदर्शनस्य समीक्षां कृतवान्, भविष्यस्य सम्भावनायाः विषये च कथितवान् ।

एनरिक् प्रथमवारं गतसीजनस्य प्रदर्शनस्य विषये अवदत् यत् "गतसीजनस्य प्रथमं मम मनसि त्रीणि ट्राफीः आसन्। परन्तु एतानि एव न, बहवः नूतनाः क्रीडकाः, नूतनः प्रशिक्षकदलः, नूतनं सुन्दरं च प्रशिक्षणकेन्द्रं च अस्ति।

"मम विचारेण क्लबस्य कृते नूतनप्रकल्पस्य प्रथमं सोपानम् अस्ति। अयं प्रथमः सत्रः सर्वेषां कृते अतीव सकारात्मकः अभवत्। गतसीजनस्य प्रशंसकानां दलस्य च सम्बन्धः उत्कृष्टः आसीत्।

पश्चात् एनरिक् अग्रिमपदस्य विषये कथितवान् यत् "अनन्तरं सोपानम् अस्मिन् मार्गे निरन्तरं भवितुं दलस्य सामर्थ्यं निरन्तरं सुधारयितुम् अस्ति। अहं बहु अतीव प्रेरितः अस्मि।"

"क्रीडकेषु यत् पश्यामि, अनुभूयते च तत् महत्त्वाकांक्षा एव। अहं मन्ये अस्माकं अतीव उत्तमः ऋतुः भविष्यति। यदि वयं उच्चस्तरस्य प्रशिक्षणं कर्तुं शक्नुमः तर्हि वयं क्रीडायाः कृते अधिकतया सज्जाः भविष्यामः। विचारः अस्ति यत् प्रत्येकं प्रशिक्षणसत्रं भवितुमर्हति औपचारिकक्रीडा इव” इति ।

"वीडियो-कक्षः मम प्रियस्थानेषु अन्यतमः अस्ति यतोहि अहं खिलाडिभिः सह प्रत्यक्षतया संवादं कर्तुं शक्नोमि तथा च तेभ्यः सुधारार्थं क्षेत्राणि दर्शयितुं शक्नोमि। खिलाडयः वास्तवतः केन्द्रिताः सन्ति तथा च सूचनां प्राप्तुम् इच्छन्ति। एतत् यथार्थतया महत्त्वपूर्णं साधनं यत् सामूहिक-विषये मुद्देषु सुधारणे तथा च व्यक्तिगतस्तरं, क्रीडकैः सह विचारान् साझां कृत्वा परन्तु खिलाडयः स्वमतं दातुं अपि अनुमतिं दत्तवन्तः।"