समाचारं

सर्वकारस्य निरन्तरशस्त्रविक्रयणं कृत्वा ब्रिटिशराजनयिकः राजीनामा ददाति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकविदेशीयमाध्यमानां हाले प्राप्तानां समाचारानुसारं ब्रिटिशविदेशकार्यालयस्य एकः अधिकारी इजरायलदेशं प्रति ब्रिटेनस्य शस्त्रविक्रयणस्य असन्तुष्ट्या राजीनामा दत्तवान् सः स्वस्य त्यागपत्रपत्रे अवदत्ब्रिटेनदेशः "युद्धापराधेषु सहभागी" भवितुम् अर्हति ।

समाचारानुसारं राजीनामा दत्तस्य राजनयिकस्य नाम मार्कस्मिथः अस्ति, सः आयर्लैण्ड्देशे ब्रिटिशदूतावासस्य आतङ्कवादविरोधीकार्याणां प्रभारी अधिकारी अस्ति सः स्वस्य त्यागपत्रे लिखितवान् यत् सः पूर्वं मध्यपूर्वं प्रति ब्रिटिशसर्वकारस्य शस्त्रनिर्यातस्य अनुज्ञापत्रमूल्यांकनस्य कार्यं कृतवान् ।तथा च तस्य सहकारिणः “प्रतिदिनम्” इजरायलस्य “स्पष्टान् निर्विवादानाम्” युद्धापराधानाम्, गाजा-पट्ट्यां अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य उल्लङ्घनस्य च साक्षिणः सन्ति |. यूके इजरायल्-देशाय शस्त्रविक्रयं निरन्तरं कुर्वन् अस्ति, तस्य किमपि औचित्यं नास्ति किन्तु कथञ्चित् निरन्तरं कुर्वन् अस्ति ।मार्क स्मिथः अवदत् यत् सः राजीनामा दातुं पूर्वं बहुवारं आन्तरिकरूपेण शिकायतुं प्रवृत्तः, आधिकारिकसमाचारमाध्यमेन अपि, परन्तु केवलं व्यर्थं उत्तरं प्राप्तवान् यत् "धन्यवादः, वयं भवतः चिन्ताम् अवलोकितवन्तः।

तदनन्तरं राजीनामापत्रस्य प्रकाशनानन्तरं मार्कस्मिथः अवदत् यत् सः ब्रिटिशविदेशसचिवं प्रति पत्रं लिखित्वा स्वस्य त्यागपत्रस्य सूचनां दत्तवान्, गाजादेशस्य स्थितिविषये ब्रिटिशदृष्टिकोणस्य तत्कालं समीक्षां कर्तुं च आग्रहं कृतवान्