समाचारं

"युवा" यातायातपुलिसं मिलति "बालः" सुरक्षितं गच्छति! शिझोङ्गमण्डलस्य, ज़ाओझुआङ्गनगरस्य यातायातपुलिसः यातायातसुरक्षाप्रचारं शिक्षाक्रियाकलापं च कर्तुं बालवाड़ीषु भ्रमणं कृतवान्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Qilu.com·Lightning News इत्यनेन अगस्तमासस्य २१ दिनाङ्के ज्ञापितं यत् बालानाम् यातायातसुरक्षायाः प्रचारं शिक्षां च अधिकं सुदृढं कर्तुं यातायातदुर्घटनानां निवारणं न्यूनीकर्तुं च, बालकानां यात्रासुरक्षां च सुनिश्चित्य। अद्यैव ज़ाओझुआङ्ग नगरीयजनसुरक्षाब्यूरो इत्यस्य केन्द्रीयजिल्लाशाखायाः यातायातपुलिसः यातायातसुरक्षाप्रचारं शिक्षाक्रियाकलापं च कर्तुं लाल, पीत, नीलवर्णीयं बालवाड़ीं गतः। बालकानां नेतृत्वं कृत्वा यातायातसुरक्षानुभवं विमर्शितवान्।
बालवाड़ीबालाः युवानः सन्ति, तेषां अवगमनं च सीमितं इति तथ्यं विचार्य यातायातपुलिसः बालकान् कथं सुरक्षितरूपेण मार्गं पारं कर्तुं, मोटरवाहने सवारीं कर्तुं, दैनन्दिनजीवने अन्ययातायातसुरक्षाविषयान् च अन्तरक्रियाशीलप्रश्नोत्तरद्वारा तथा च सजीवरूपेण सुलभतया च शीघ्रव्याख्यानानां माध्यमेन व्याख्यातवती -भाषां अवगन्तुं।बालानां यातायातसंकेतचिह्नानां विषये जागरूकतां वर्धयितुं मार्गदर्शनं कर्तुं किञ्चित् सामान्यज्ञानम्।
तस्मिन् एव काले यातायातपुलिसः बालकान् शिक्षयति, मार्गदर्शनं च करोति यत् ते "बृहत्हस्तं धारयन्तः लघुहस्ताः" इति प्रचारस्य भूमिकायाः ​​पूर्णक्रीडां दातुं शक्नुवन्ति, सुरक्षाज्ञानं गृहं नेतुम्, मातापितरौ, बन्धुजनाः, मित्राणि च सचेतनतया दुर्यातायात-अभ्यासानां प्रतिरोधं कर्तुं स्मारयन्ति, दूरं तिष्ठन्तु | यातायातस्य उल्लङ्घनस्य खतराभ्यः, "सभ्ययातायातस्य अल्पाः पर्यवेक्षकाः" भवितुम् च प्रयतन्ते " ।
एषा क्रियाकलापः न केवलं बालकान् विविधं यातायातसुरक्षाज्ञानं नियमं च अवगन्तुं शक्नोति स्म, अपितु बालवाड़ीसुरक्षाशिक्षायाः विषयवस्तुं समृद्धयति स्म, बालकानां आत्मरक्षणस्य जागरूकतां वर्धयति स्म, सभ्ययातायातस्य बीजानि बालकानां हृदयेषु प्रसारयति स्म, येन प्रत्येकं... child can यातायातसुरक्षायाः किञ्चित् राजदूतः भवतु।
लाइटनिङ्ग् न्यूजस्य संवाददाता लियू कोङ्गकोङ्ग्, संवाददाता मा झेङ्ग् च अस्य वृत्तान्तं ज्ञापयन्ति
प्रतिवेदन/प्रतिक्रिया