समाचारं

नूतनं पुस्तकं वदति यत् गेट्स् जॉब्स् इत्यस्य करिश्मा इत्यनेन ईर्ष्याम् अकरोत्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २१ दिनाङ्के समाचारः प्राप्तःअमेरिकी बिजनेस इन्साइडर इति जालपुटे अगस्तमासस्य १३ दिनाङ्के "नवीनपुस्तकेन ​​जॉब्स् इत्यस्य आकर्षणस्य गेट्स् ईर्ष्या: "हाउ डिड् हि डू इट?"" इति शीर्षकेण लेखः प्रकाशितः ।लेखकाः सारा जैक्सन्, जॉर्डन् हार्ट् च आसन् पूर्णः पाठः यथा उद्धृतः ।
यदा बिल् गेट्स्, स्टीव जॉब्स् च क्रमशः माइक्रोसॉफ्ट्, एप्पल् च चालितवन्तौ तदा ते स्वपीढीयाः प्रभावशालिनः प्रौद्योगिकीनेतृषु अन्यतमाः आसन् ।
गेट्स् इत्यनेन जॉब्स् इत्यस्य करिश्मा, प्रेक्षकान् आकर्षयितुं क्षमता च स्वस्य ईर्ष्यायाः विषये उक्तम् अस्ति । एप्पल्-संस्थापकस्य स्वर्गीयस्य विषये गेट्स् कथं ईर्ष्याम् अकरोत् इति विषये अधिकविवरणं नूतनं पुस्तकं प्रकाशयति ।
न्यूयॉर्क टाइम्स्-पत्रिकायाः ​​संवाददात्री अनुप्रिता दासस्य सद्यः प्रकाशितस्य पुस्तकस्य "बिलियनेर्, टेक् गीक्, सेवियर, किङ्ग्: बिल गेट्स् एण्ड् हिज क्वेस्ट् टु शेप् द वर्ल्ड" इति १९९७ तमे वर्षे मैकवर्ल्ड् बोस्टन् सम्मेलनस्य विषये लेखस्य उपयोगः कृतः अस्ति एनेक्डोट् इत्यनेन अस्य विषये किञ्चित् अन्वेषणं प्राप्यते
तस्मिन् सम्मेलने जॉब्स् इत्यनेन घोषितं यत् माइक्रोसॉफ्ट् एप्पल्-कम्पनीयां १५ कोटि-डॉलर्-रूप्यकाणां निवेशं करिष्यति, यत् एप्पल्-इत्यस्य कृते महत्त्वपूर्णा जीवनरेखा आसीत्, यत् तस्मिन् समये दिवालियापनस्य मार्गे आसीत् पुस्तके उक्तं यत् गेट्स् "स्टीव जॉब्स् इत्यनेन सह मञ्चे भवितुं बोस्टन्-नगरं गन्तुं न अस्वीकृतवान्" तस्य स्थाने उपग्रहद्वारा स्वभाषणं कृतवान् ।
पुस्तके लिखितम् अस्ति यत् - "१९९७ तमे वर्षे अगस्तमासे बोस्टन्-नगरे मैकवर्ल्ड्-सम्मेलने स्टीव जॉब्स् मञ्चं गतः । तस्य शक्तिशाली, स्पष्टं, करिश्मान् च भाषणं प्रेक्षकान् मोहितं कृतवान्, गेट्स् तु सहस्राणि मीलदूरे उपविष्टवान् । सिएटल-नगरस्य बहिः माइक्रोसॉफ्ट-स्टूडियोतः स्वस्य नेमेसिस्-इत्येतत् पश्यन् ."
पुस्तके लिखितम् अस्ति यत् "जॉब्स् प्रेक्षकाणां समक्षं कियत् अप्रयत्नेन उक्तवान् इति दृष्ट्वा-यत्र विरामं कर्तव्यं तत्रैव विरामं कृत्वा, हास्यं, नाटकीयं च-गेट्स् प्रशंसायाः ईर्ष्यायाश्च पूर्णः अभवत् यत् पुस्तके एतदपि उक्तं यत् यः व्यक्तिः दृश्यं श्रुत्वा "सः प्रति मुखं कृतवान् सहकारिणं कृत्वा पृष्टवान् यत् 'सः कथं तत् कृतवान्?'" इति संवादं कृतवान् व्यक्तिः स्मरति स्म ।
बिल गेट्स् इत्यस्य प्रवक्ता SciDev.Net इत्यस्मै अवदत् यत् नूतनं पुस्तकं "प्रायः पूर्णतया सेकेण्डहैण्ड्-हस्त-श्रवण-अनाम-स्रोतानां उपरि अवलम्बते, तथा च अस्माकं कार्यालयेन लेखकाय सत्यापनीय-तथ्यानि बहुवारं प्रदत्तानि इति तथ्यस्य अवहेलना कृत्वा केचन सनसनीभूत-प्रतिपादनानि, साक्षात्-असत्यं च सन्ति" इति
गेट्स् इत्यनेन पूर्वं सार्वजनिकरूपेण उक्तं यत् तस्य विपरीतम् जॉब्स् एकः "प्रतिभा" आसीत् यः स्वस्य प्रेक्षकाणां उपरि आधिपत्यं धारयति स्म ।
सः अस्मिन् वर्षे पूर्वं आर्मचेयर एक्स्पर्ट् पोड्कास्ट् इत्यत्र डैक्स शेपर्ड् इत्यस्मै अवदत् यत् "तस्य पूर्वाभ्यासं द्रष्टुं सर्वदा मजा भवति यतोहि तस्य वास्तविकरूपेण वक्तुं स्वं उत्तमं दृश्यते इति कौशलम् अस्ति। एतत् लाइव् क्रीडनम् इव अस्ति। अहं कदापि तत् न प्राप्स्यामि स्तर।"
गेट्स् इत्यनेन पोड्कास्ट् इत्यत्र अपि उक्तं यत् - "सः एकः जादूगरः अस्ति यः जनान् अतिप्रेरयितुं कुशलः अस्ति - अहं कनिष्ठः जादूगरः अस्मि, अतः अहं तस्य विषये मुग्धः नास्मि - परन्तु अहं पश्यामि यत् सः जादू करोति, ततः अहं पश्यामि यत् जनाः मुग्धाः भवन्ति।" .
वर्षेषु गेट्स्, जॉब्स् च कदाचित् मित्राणि, कदाचित् उग्रप्रतिद्वन्द्वी, शत्रवः च आस्ताम् । तेषां सम्बन्धः माइक्रोसॉफ्ट-एप्पल्-योः सफलतायाः प्रमुखः कारकः अस्ति ।
२०११ तमे वर्षे जॉब्स् इत्यस्य निधनानन्तरं माइक्रोसॉफ्ट-संस्थापकः स्वस्य ब्लोग्-मध्ये एतत् वार्ताम् ज्ञात्वा "अति दुःखितः" इति प्रकाशितवान् । तस्मिन् समये गेट्स् लिखितवान् यत्, "स्टीवः अहं च प्रथमवारं प्रायः ३० वर्षपूर्वं मिलितवन्तौ, अस्माकं जीवनस्य अर्धाधिकं यावत् सहकारिणः, प्रतियोगिनः, मित्राणि च अस्मत् ।
सः अवदत् यत् - "विश्वे कतिचन जनाः सन्ति येषां प्रभावः स्टीव इव गहनः अभवत्, यस्य प्रभावः आगामिषु अनेकेषु पीढिषु अनुभूयते। अस्माकं ये भाग्यवन्तः तस्य सह कार्यं कृतवन्तः, तेषां कृते एषः महत् गौरवम् अस्ति .अहं स्टीवस्य बहु स्मरणं करिष्यामि।"
प्रतिवेदन/प्रतिक्रिया