समाचारं

युवानः "पाओ" सांस्कृतिककेन्द्रस्य प्रेम्णि पतन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शून्यस्तरस्य गुझेङ्ग-नौसिख्यातः सङ्गीतसिद्धान्तस्य किञ्चित् ज्ञानं विद्यमानस्य आरम्भकस्य यावत् अङ्गुली-प्रयोगं शिक्षमाणा, स्वर-क्षेत्रस्य भेदं कृत्वा, सङ्गीतपठनस्य अभ्यासं च कृत्वा २७ वर्षीयः लियू ज़ुए स्वस्य प्रगतेः विषये अतीव प्रसन्ना अस्ति, "गुझेङ्ग-वर्गस्य धन्यवादः offered by the Cultural Center, इतः परं भवन्तः शनिवासरस्य अपराह्णे त्रयः मासाः यावत् क्रमशः ज्ञानं ज्ञातुं आगन्तुं शक्नुवन्ति” इति ।
लियू ज़ुए इत्यस्याः प्रथमः गुझेङ्ग् इत्यनेन सह सम्पर्कः, सांस्कृतिककेन्द्रे प्रथमवारं च । पूर्वं यदा सा सामाजिकमञ्चान् ब्राउज् कुर्वती आसीत् तदा सा एकां ब्लोगरं सांस्कृतिककेन्द्रे जनकल्याणप्रशिक्षणपाठ्यक्रमं साझां कुर्वतीं दृष्टवती, अत्र कलाशिक्षणस्य विचारः अपि सा आगता लियू ज़ुए इत्यनेन अवलोकितं यत् बीजिंग-डोङ्गचेङ्ग-मण्डलस्य सांस्कृतिककेन्द्रेण २०२४ तमे वर्षे "कला + १" जनकल्याणकारीकलाप्रशिक्षणस्य आरम्भः कृतः, तथा च सा भाग्यशाली आसीत् यत् गुझेङ्ग-प्रशिक्षणवर्गे स्थानं प्राप्तवती
संवाददाता सांस्कृतिककेन्द्रे दृष्टवान् यत् लियू ज़ुए इत्यादयः बहवः युवानः छात्राः सन्ति।
स्केचिंग् एण्ड् पेंटिंग, इमेज सौन्दर्यशास्त्र, इम्प्रूवेशनल गायन, चीनी नृत्यस्य मूलभूतकौशलम्... अधिकान् जनान् सार्वजनिकसांस्कृतिकसेवानां आनन्दं प्राप्तुं अनुमतिं दातुं बीजिंग-डोङ्गचेङ्ग-जिल्ला-सांस्कृतिककेन्द्रेण विविधाः पाठ्यक्रमाः उद्घाटिताः, तथा च, तस्मिन् एव काले,... दैनिकप्रशिक्षणस्य आधारेण, अस्मिन् विशेषतया विस्तारिता मुक्तसेवाः सन्ति यत्र दिवसवर्गाः, सायंकालस्य कक्षाः, सप्ताहान्तवर्गाः च सन्ति, येन विभिन्नसमयेषु कलाप्रेमिणां आवश्यकताः पूर्णतया पूर्यन्ते
"नवीनचीनीशैल्याः चायमिश्रणं एकं अभिनवपेयम् अस्ति यत् पारम्परिकं चीनीयचायसंस्कृतेः आधुनिकपेयप्रवृत्तीनां च संयोजनं करोति। दृढस्वादयुक्ता चायः मधुरैः समृद्धैः च फलैः सह युग्मरूपेण कर्तुं शक्यते। सामान्ययुग्मेषु आड़ू-ऊलोङ्गः, पैशनफ्रूट्-कृष्णचायः च सन्ति..." झोउ सायंकाले बीजिंग-नगरस्य शिजिंगशान-मण्डले सांस्कृतिककेन्द्रे "चाय-समारोहः चाय-संस्कृतिः च—नवीन-चीनी-चाय-पेयस्य निष्कर्षणं, ब्रेविंग्-विधयः" इति पाठ्यक्रमः सजीवः आरब्धः अध्यापकः ली जियिन् छात्रान् नवीनस्य संगतता-सिद्धान्तान् व्याख्यायमानः आसीत् चीनी चायपेयम् . व्याख्यानानन्तरं छात्राः स्वस्य कच्चामालस्य चयनं कृत्वा स्वस्य प्रियं चायं सज्जीकृतवन्तः ।
"मया पूर्वं व्यावसायिकाः सुन्दराणि स्वादिष्टानि च पेयानि निर्मान्ति इति सर्वदा दृष्टवान्। अस्मिन् समये अन्ततः मम कृते तस्य प्रयोगस्य अवसरः अस्ति। भण्डारेषु विक्रीयमाणानां पेयानां अपेक्षया इदं दुष्टतरं न भवति।" tea drink by himself , इति सिद्धिभावेन पत्रकारैः उक्तम्।
अस्मिन् वर्षे एप्रिलमासात् आरभ्य ताङ्गटाङ्ग-नगरे शिजिंगशान-मण्डलस्य सांस्कृतिककेन्द्रे कक्षाः आरब्धाः । "न केवलं मया अत्र मम शौकाः विकसिताः, अपितु मया सुहृदः अपि प्राप्ताः। वयं सर्वे मिलित्वा गपशपं कृत्वा चायं पिबन्तः, प्रसन्नाः, आरामदायकाः च आसन्।"
३५ वर्षीयः सोङ्ग फैन्, यः ताङ्गटाङ्ग इत्यनेन सह चायकलावर्गं गृह्णाति, सः सांस्कृतिककेन्द्रे "भिजितुं" अधिकं उत्सुकः अस्ति "अहं मूलतः प्रतिमासं, प्रतिसप्ताहं, सम्भवतः अधुना यावत् दर्जनशः वाराः अत्र आगच्छामि।
सांस्कृतिककेन्द्रस्य रात्रौ विद्यालये छात्रः, सांस्कृतिककेन्द्रस्य प्रदर्शनानां प्रेक्षकसदस्यः च भवितुं सांस्कृतिककेन्द्रस्य गायनसमूहस्य सदस्यः, आयोजनस्थले स्वयंसेवकः च भवितुं यावत्, सोङ्ग फैन् अधुना शिजिंगशानमण्डलेन आयोजितेषु विविधेषु कार्येषु गहनतया संलग्नः अस्ति सांस्कृतिक केन्द्र।
"अत्र मया एकं कौशलं, मैत्री, व्यस्तकार्यस्य अनन्तरं एकप्रकारस्य शारीरिकं मानसिकं च आरामं, सकारात्मकं आशावादी च मनोवृत्तिः च प्राप्ता।
युवानां कृते प्रशंसितसमीक्षायाः पृष्ठतः सांस्कृतिककेन्द्रस्य सावधानीपूर्वकं सावधानीपूर्वकं च व्यवस्थाभ्यः सेवादक्षतायाः निरन्तरसुधारात् च अविभाज्यम् अस्ति
"पूर्वं सर्वेषां मनसि सांस्कृतिककेन्द्राणि मुख्यतया वृद्धानां किशोराणां च इत्यादीनां केषाञ्चन समूहानां सेवां कृतवन्तः स्यात्, आयोजिताः क्रियाकलापाः च अधिकतया गायनम्, नृत्यम् इत्यादीनि पारम्परिकाः परियोजनाः आसन्। एतत् अद्यापि 'सर्वस्य कृते कलानां लोकप्रियीकरणात्' दूरम् अस्ति .
"अहं अद्यैव लैटिन-नृत्यं शिक्षितुम् इच्छामि, किं अहं लैटिन-नृत्य-वर्गं उद्घाटयितुं शक्नोमि?"
"यदि जनसामान्यस्य आवश्यकताः सन्ति तर्हि वयं सेवां प्रदास्यामः यत् सांस्कृतिककेन्द्रस्य जालपुटे एप् च सन्देशकार्यं भवति यदि कस्यचित् पाठ्यक्रमस्य प्रबलमागधा अस्ति तर्हि सांस्कृतिककेन्द्रं लक्षितपाठ्यक्रमाः आरभ्य सर्वोत्तमप्रयासं करिष्यति सर्वेषां आवश्यकतानां पूर्तये। "तस्मिन् एव काले वयं कदापि सर्वेक्षणं अपि करिष्यामः, सांस्कृतिककेन्द्रेण आच्छादितानां नागरिकानां कृते सन्तुष्टिसर्वक्षणम् इत्यादीनि विविधानि प्रश्नावलीं वितरिष्यामः, येन सर्वेषां युगस्य जनानां अपेक्षाभिः सह सेवायाः समीचीनतया मेलनं भवति, निरन्तरं च समृद्धीकरणं भवति सेवासामग्री।"
"सांस्कृतिककेन्द्रं प्रायः शुक्रवासरे सायं ८ वादने एप्-मध्ये टिकटं विमोचयति। प्रायः ८:०२ वादनपर्यन्तं वयं घोषितानां सप्ताहस्य क्रियाकलापानाम् सर्वाणि स्थानानि हृतानि सन्ति, एतत् चिन्तनार्थं पर्याप्तम् अद्यत्वे सांस्कृतिककेन्द्रस्य लोकप्रियता . २०२३ तमे वर्षात् शिजिंगशान-सांस्कृतिककेन्द्रेण १४० ऑनलाइन-क्रियाकलापाः आरब्धाः, येन ९२०,००० छात्राः लाभान्विताः, १०४३ अफलाइन-क्रियाकलापाः च, येन २८,००० तः अधिकाः छात्राः लाभान्विताः
सांस्कृतिककेन्द्राणां लोकप्रियता केवलं बीजिंग-नगरे एव सीमितं नास्ति ।
संवाददाता ज्ञातवान् यत् २०२३ तमे वर्षात् हुनान् प्रान्ते ज़ुझौ-नगरस्य सांस्कृतिककेन्द्रं सक्रियरूपेण सार्वजनिकसांस्कृतिकसेवानां नूतनानां दृश्यानां निर्माणं कुर्वन् अस्ति तथा च मार्गेषु गलीषु च सूक्ष्म-मञ्चस्य "स्ट्रीट् आर्ट्-स्थानकानाम्" निर्माणं कुर्वन् अस्ति, येन छात्राः न केवलं प्रशिक्षणकाले कौशलं शिक्षितुं शक्नुवन्ति , परन्तु मञ्चे प्रदर्शनस्य अवसरः अपि अस्ति चेङ्गडुनगरपालिकायाः ​​सांस्कृतिककेन्द्रेण ५० तः अधिकानि विसर्जनात्मकानि सांस्कृतिकक्रियाकलापाः यथा विसर्जनशीलकलाप्रदर्शनानि, विसर्जनशीलनाटकउद्यानपार्टिः च प्रारब्धाः प्रतिभागिषु बालकाः, वृद्धाः, महाविद्यालयस्य छात्राः, नगरीयगोराः च सन्ति -कालरकार्यकर्तारः, २० लक्षाधिकं ऑनलाइन-अफलाइन-भ्रमणं कवरं कुर्वन्ति...
अधुना अधिकाधिकाः सांस्कृतिककेन्द्राणि मुख्यतया "वृद्धानां युवानां च" सेवातः आरभ्य समग्रजनानाम् सौन्दर्यशिक्षासेवाप्रदानपर्यन्तं, तस्य विविधसांस्कृतिकआवश्यकतानां निरन्तरं पूर्तये च समग्रजनानाम् कृते कलानां लोकप्रियीकरणे स्वपरिवर्तनं उन्नयनं च त्वरयन्ति प्रजाः ।
प्रतिवेदन/प्रतिक्रिया