समाचारं

Feisheng JA11 पोर्टेबल डिकोडिंग हेडफोन एम्पलीफायर समीक्षा: हल्कं तथा संकुचितं, उन्नतध्वनिगुणवत्ता सह किफायती विकल्पः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३.५ मि.मी.हेडफोनजैक् अद्यकाले अधिकाधिकं दुर्लभं जातम्, तस्य स्थाने Type-C इति अन्तरफलकं स्थापितं यस्मिन् चार्जिंग्, संगीतश्रवणकार्यं च भवति फलतः अनेकेभ्यः उपयोक्तृभ्यः तारयुक्तस्य हेडफोनस्य, मोबाईलफोनस्य च संगततायाः समस्यायाः सामना कर्तव्यः भवति ।

अस्मिन् क्षणे पोर्टेबल डिकोडिंग् हेडफोन एम्प क्रीडायां आगच्छति । ये उपयोक्तारः उन्नतध्वनिगुणवत्तां अनुसरणं कुर्वन्ति, तेषां कृते यदि ते अपि संकुचितं आकारं आकर्षकं मूल्यं च इच्छन्ति, तर्हि Feisheng JA11 पोर्टेबल डिकोडिंग् हेडफोन एम्पलीफायरः आदर्शः विकल्पः भवितुम् अर्हति

१ डिजाइनं पोर्टेबिलिटी च : किमपि न इव लघु, स्वेन सह वहितुं सुलभम्

JA11 इत्यस्य डिजाइन-अवधारणा पोर्टेबिलिटी-व्यावहारिकतायां च केन्द्रीभूता अस्ति । अस्य मुख्यशरीरम् एल्युमिनियम-मैग्नीशियममिश्रधातुना निर्मितम् अस्ति तथा च गौण-अनोडाइजिंग-प्रक्रिया अभवत् यत् अस्य सूक्ष्मं पालेयुक्तं बनावटं ददाति, यत् न केवलं दृश्यसौन्दर्यं वर्धयति अपितु यन्त्रस्य स्थायित्वं अपि वर्धयति यन्त्रस्य दीर्घता केवलं ९५मि.मी., व्यासः ८मि.मी., भारः च प्रायः ५g इति "किमपि न इव लघु" इति वक्तुं शक्यते । इदं परितः वहति वा प्रत्यक्षतया मोबाईलफोनेन सह सम्बद्धं वा, उपयोक्तारः तस्य उपस्थितिं कदापि न अनुभवितुं शक्नुवन्ति, अतिरिक्तं भारं सर्वथा न योजयिष्यन्ति