समाचारं

आधिकारिक-इतिहासस्य मध्ये त्रिराज्यानां शीर्षदशसेनापतयः क्रमाङ्कनं, लु बु, डायन् वेइ, झाओ युन् इत्यादीनां विषये विस्मरन्तु

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधिकारिक-इतिहासस्य मध्ये त्रयाणां राज्यानां शीर्षदशसेनापतयः क्रमाङ्किताः सन्ति, लु बु, डायन् वेइ, झाओ युन् च किमपि न ।

10. जू हुआङ्गः - काओ वेइ-नगरस्य प्रसिद्धः सेनापतिः, बुद्धिमान्, वीरः च । क्षियाङ्गफान्-युद्धे सः संकटस्य सामना कर्तुं आदेशं प्राप्तवान्, न्यूनतया अधिकं पराजितः, गुआन् यु-इत्यस्य निरोधं कृतवान्, उत्कृष्टं आज्ञा-कौशलं दर्शितवान्, झोउ याफु-शैली च इति प्रशंसितः च सः स्वस्य साधनशक्तिं पूर्णं क्रीडां दत्त्वा यञ्चेङ्गं रक्तपातं विना गृहीतवान् ।

9. जियांग वेई : शु हानवंशस्य सेनापतिः, यस्य बुद्धिः साहसः च अस्ति । सः स्वजीवने असंख्ययुद्धानि कृतवान्, काओ वेइ इत्यस्य विरुद्धं नीचसैनिकैः सह युद्धं कृतवान्, स्थितिं शिरःवायुं कर्तुं स्वस्य प्रबलक्षमतां च दर्शितवान् । समग्रस्थितेः विषये तस्य दृढदृष्टिकोणः आसीत्, परवर्ती शु हानवंशस्य स्तम्भः च आसीत् सः झोङ्ग हुई इत्यस्मै आत्मसमर्पणस्य अभिनयं कृतवान् परन्तु डेङ्ग ऐ इत्यस्य समक्षं आत्मसमर्पणं कर्तुं न अस्वीकृतवान्, येन तस्य साधनसम्पन्नता, दृढनिश्चयः च प्रदर्शितः

8. डेङ्ग ऐ : काओ वेइ इत्यस्य उग्रः सेनापतिः शु इत्यस्य विनाशस्य नायकः च । तस्य उत्कृष्टं साधनशक्तिः आसीत्, यिनपिङ्ग-नगरे आश्चर्यजनकं आक्रमणं कृतवान्, महत् सैन्यशोषणं च कृतवान् । परन्तु जियाङ्ग वेइ इत्यस्य तुलने तस्य समग्रदृष्टिः, हेडविण्ड् क्षमता च किञ्चित् अपर्याप्तः अस्ति, परन्तु सः अद्यापि प्रसिद्धः सेनापतिः अस्ति ।

7. लु मेङ्गः - सूचोव-नगरस्य प्रसिद्धः सेनापतिः, तृणमूल-प्रति-आक्रमणम् । सः सैन्यपुस्तकानि प्रयत्नपूर्वकम् अधीत्य निरन्तरं स्वस्य उन्नतिं कृतवान्, सूचोव-नगरस्य आकाशं धारयितुं शक्नुवन् शक्तिशाली सेनापतिः अभवत् । सः काओ काओ इत्यस्य बहुवारं पराजयं कृतवान्, श्वेतवस्त्रेण नदीं लङ्घितवान्, मैचेङ्ग्-नगरे गुआन् यू-इत्येतत् पराजितवान् च ।

6. झाङ्ग फी : शु हानवंशस्य उग्रः सेनापतिः, यस्य शत्रवः दशसहस्राणि सन्ति । सः डाङ्ग्याङ्ग-सेतुस्थे काओ-काओ-सेनायाः भयभीतं कृत्वा जलस्य लाभं गृहीत्वा सेतुं छित्त्वा असाधारणं शौर्यं दर्शयति स्म । अस्य प्रतिष्ठायाः कारणात् काओ वेइ इत्यस्य व्याघ्र-तेन्दु-शूरवीराः अपि अग्रे आगन्तुं साहसं न कृतवन्तः ।