समाचारं

अस्मिन् मलेशिया-विश्वविद्यालये "चीनी-उन्मादस्य" उदयः हुनान-जनैः सह सम्बद्धः अस्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(Confucius Institute at Universiti मलेशिया सबाह।)
हुनान दैनिक सर्वमाध्यम संवाददाता ली यी
मलेशियादेशस्य द्वितीयबृहत्तमराज्यस्य सबाह-नगरम् आगमनस्य मासद्वयात् अपि न्यूनकालानन्तरं हुआङ्ग-युएहुआ इत्ययं पत्रकारैः सह उक्तवती यत् - "अत्र जलवायुः भोजनं च हुनान्-देशस्य जलवायुतः बहु भिन्नं नास्ति, जनाः च अतीव सरलाः सन्ति" इति ."
१९ अगस्त दिनाङ्के हुनान् दैनिकसाक्षात्कारदलः मलेशिया-विश्वविद्यालयस्य सबाह-विश्वविद्यालयस्य कन्फ्यूशियस-संस्थायाः (साबा-विश्वविद्यालये कन्फ्यूशियस-संस्थानम् इति उच्यते) भ्रमणं कृत्वा संस्थायाः “चीनीनिदेशकं” हुआङ्ग-युएहुआ-इत्येतत् हुनान-कन्यायाः साक्षात्कारं कृतवान् यस्य... पैतृकगृहं योङ्गझौ, हुनान् अस्ति ।
यू आफ् एस इत्यत्र कन्फ्यूशियस इन्स्टिट्यूट् विद्यालयस्य भाषाज्ञानप्रवर्धनकेन्द्रे स्थितम् अस्ति, परिसरस्य केन्द्रे स्थितं लघुगुलाबीभवनं अस्मिन् कक्षाः, कार्यालयानि, लघुप्रदर्शनीभवनं च अस्ति
हुआङ्ग युएहुआ तस्याः सहभागी ज़ौ डोङ्गमेइ इत्यनेन सह संवाददातृणां नेतृत्वे प्रदर्शनीभवनं भ्रमणं कृतम् । चीनदेशीया ज़ौ डोङ्गमेई महाविद्यालयस्य "मा फाङ्ग डीन्" अस्ति सा अधुना एव त्रयः दिवसाः यावत् नूतनपदे अस्ति।
डीनद्वयस्य अनुसारं सबाहसंस्था मलेशियादेशस्य चतुर्थं कन्फ्यूशियससंस्थानम् अस्ति अस्य निर्माणं चाङ्गशा प्रौद्योगिकीविश्वविद्यालयः, यूनिवर्सिटी मलेशिया सबाहः, सीसीसीसी ड्रेजिंग् कम्पनी च संयुक्तरूपेण कृता, आधिकारिकतया २०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य १२ दिनाङ्के प्रारब्धम्
“चीनीभाषाशिक्षणम् अस्माकं मुख्यव्यापारः अस्ति।” केचन सर्वकारीयविभागाः उद्यमाः च” इति ।
“गतवर्षे कन्फ्यूशियस-संस्थायाः झुझोउ किबिङ्ग्-समूहस्य सबाह-आधारे मलय-कर्मचारिभ्यः २०-सत्र-चीनी-पाठ्यक्रमः प्रेषितः ।“ हुआङ्ग-युएहुआ-इत्यनेन परिचयः कृतः यत् तत्कालीनाः पाठ्यक्रमाः अपि कम्पनीयाः उत्पादनसुरक्षायाः उद्योगप्रकारस्य च कृते लक्षिताः अनुकूलिताः च आसन् . "आशासे यत् एतत् कम्पनीभ्यः स्थानीयकरणप्रक्रियायाः त्वरिततायै साहाय्यं कर्तुं शक्नोति।"
“सांस्कृतिकमञ्चानां, प्रचारसमागमानाम्, चीनीयसङ्गीतसङ्गीतसमारोहाणां, अन्यक्रियाकलापानाञ्च आयोजनेन वयं चीनीयसंस्कृतेः आदानप्रदानं कुर्मः, चीनस्य राष्ट्रियस्थितीनां नीतीनां च परिचयं कुर्मः।” तथा चीनीयमाध्यमाः।
"'फेङ्गक्सिया मञ्चः आरभ्यते" इति विषये एकः प्रतिवेदनः संवाददातुः ध्यानं आकर्षितवान् । हुआङ्ग युएहुआ इत्यनेन परिचयः कृतः यत् "फेङ्गक्सिया" इति नाम सबाहस्य "वायुस्य अधः भूमिः" इति प्रतिष्ठातः आगतं । मञ्चः नियमितरूपेण आयोजितः भवति तथा च स्थानीयक्षेत्रे कन्फ्यूशियस-संस्थायाः एकं दीप्तिमत् व्यापारपत्रं जातम् अस्ति यत् एतत् “राजनीति-व्यापार-शिक्षणयोः सर्वेषां वर्गानां जनान् एकत्र आनयति येन स्थानीयविकासस्य मैत्रीपूर्ण-आदान-प्रदानं च सहकार्यं च प्रवर्धयन्ति इति विषयेषु संयुक्तरूपेण चर्चा भवति चीन-मालदीवयोः मध्ये, चीन-मालदीवयोः मैत्रीं च योगदानं ददति” इति ।
कन्फ्यूशियस-संस्थायाः निदेशिकारूपेण कार्यं कृत्वा ज़ौ डोङ्गमेइ इत्यस्मै अपि "किञ्चित् कष्टम्" अभवत् - तस्याः ईमेल-इन्बॉक्स् प्रायः शाशा-विश्वविद्यालयस्य छात्राणां पृच्छाभिः पूरितः भवति
“कन्फ्यूशियस-संस्थायाः १० चीनीभाषा-कक्षाः उद्घाटिताः, ये प्रायः पूर्णाः भवन्ति कृते। "अहं मन्ये चीनीयसंस्कृतेः वर्धमानस्य प्रभावस्य अपि एतत् प्रकटीकरणम् अस्ति।"
सः यदा वदति स्म तदा एव एकः छात्रः परामर्शार्थम् आगतः। तस्याः नाम नोर् असिकिन्, साबा-नगरस्य मूलनिवासी, २३ वर्षीयः, सबाह-विश्वविद्यालयस्य बिजनेस-विद्यालये स्नातक-छात्रः च अस्ति । सा अवदत् यत् - "अहं चीनीयपाठ्यक्रमं अवगन्तुं शिक्षितुम् च इच्छामि, भविष्ये चीनदेशे विकासस्य अवसरः भविष्यति इति आशासे।"
(हुनन दैनिक, सबाह, मलेशिया, २० अगस्त)
प्रतिवेदन/प्रतिक्रिया