समाचारं

चङ्गनबैङ्कः "१.२५२ अरब युआन् निक्षेपस्य हानिः" इति प्रतिक्रियाम् अददात् ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"नष्टनिक्षेपेषु १.२५२ अरब युआन्" इति बहुदिनानि यावत् किण्वनं कृत्वा २० अगस्तदिनाङ्के प्रायः १७:०० वादने चङ्गन्-बैङ्केन गम्भीरं वक्तव्यं प्रकाशितम् ।

२० अगस्त दिनाङ्के चङ्गनबैङ्केन स्वस्य आधिकारिकजालस्थले एकं वक्तव्यं प्रकाशितम् यत्, “सत्यापनानन्तरं प्रासंगिकमाध्यमेन ज्ञापितं यत् “१.२५२ अरब युआन् निक्षेपाः नष्टाः” इति “लेखाशेषविस्तरेण” दस्तावेजाः, मुद्राः, राशिः च गम्भीररूपेण अशुद्धाः आसन् प्रतिवेदने प्रयुक्ताः सर्वे जालपुटाः आसन् अस्माकं बैंकेन सार्वजनिकसुरक्षाअङ्गानाम् सूचना दत्ता, तस्मिन् एव काले अस्माकं बैंकेन सम्बन्धितमाध्यमेभ्यः वकिलपत्रं प्रेषितम् तथा प्रासंगिकप्रसारणस्य पुनर्मुद्रणस्य च संरक्षितसाक्ष्यं अस्माकं बैंकः मिथ्यावक्तव्यस्य कानूनी उत्तरदायित्वं धारयिष्यति।”

पूर्वं यूसे इन्वेस्टमेण्ट् इत्यनेन चाङ्ग'आन् बैंकेन सह "सहमतनिक्षेपसन्धिः" हस्ताक्षरितः, "यूसे चाङ्गशी", "यूसे चाङ्ग्सिउ", "यूसे युएयुएयिंग् नम्बर ३" इति त्रयाणां उत्पादानाम् एकत्रितं धनं चाङ्ग' इत्यत्र निक्षेपितम् इति सूचनाः आसन् । क.बैङ्कस्य अनेकशाखासु निजीइक्विटीकोषलेखाः। प्रासंगिकोत्पादैः प्रकटितस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य अनुसारं उपर्युक्तत्रयबैङ्कानां सम्झौतनिक्षेपस्य कुलराशिः १.२५२ अरब युआन् यावत् अभवत् अस्मिन् वर्षे जुलै-मासस्य ३ दिनाङ्के निवेशकाः ज्ञातवन्तः यत् "लेखा-शेष-विस्तृत-विवरणं" यथानिर्धारितं न प्रकाशितम्, तथा च चाङ्ग'आन्-बैङ्के मुद्रित-खाता-प्रवाह-प्रमाणपत्रे ज्ञातं यत् केवलं ८६,००० युआन्-रूप्यकाणि सहमतनिक्षेपाणि अवशिष्टानि सन्ति

उपर्युक्तस्य प्रतिवेदनस्य प्रकाशनानन्तरं चाङ्ग'आन्-बैङ्कस्य "निक्षेपेषु १.२५२ अर्ब-युआन्-हानिः" इति विषये वार्ता अन्तर्जाल-माध्यमेन किण्वनं कर्तुं आरब्धा प्रतिवेदने उल्लिखितस्य Youce Investment इत्यस्य पूर्णं नाम Zhejiang Youce Investment Management Co., Ltd. अस्ति एषा निजी इक्विटी संस्था अस्ति, तथा च अस्य नियन्त्रकभागधारकः Hangzhou Lianxin Investment Management Partnership (सीमित साझेदारी) (अतः Lianxin Investment इति उच्यते), which holds shares अनुपातः ९९% अस्ति ।

उपर्युक्तवक्तव्ये चंगनबैङ्केन लियन्क्सिन् इन्वेस्टमेण्ट् इत्यनेन हस्ताक्षरितं "क्षमायाचनापत्रम्" तथा च "अन्तर्जालजनमतसम्बद्धविषयेषु वक्तव्यं" अपि प्रकटितम्, येषु क्रमशः अगस्तमासस्य २ दिनाङ्के १६ अगस्तदिनाङ्के च हस्ताक्षरं कृतम् चाङ्ग'आन् बैंक् इत्यनेन उक्तं यत् यूसे इन्वेस्टमेण्ट् इत्यस्य नियन्त्रकेन भागधारकेन चाङ्ग'न् बैंक् इत्यस्मै "क्षमायाचनापत्रं" प्रेषितम् अस्ति तथा च "अन्तर्जालजनमतसम्बद्धविषयेषु वक्तव्यं" जारीकृतम् अस्ति Youce Investment इत्यस्य आन्तरिकप्रबन्धने सम्भाव्य उल्लङ्घनस्य अवैधकार्यस्य च विषये कम्पनीयाः नियन्त्रकभागधारकः वास्तविकनियन्त्रकः च बीजिंगनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य चाओयाङ्गशाखायाः कृते प्रकरणस्य सूचनां दत्तवान्, पुलिसेन च अन्वेषणं स्वीकृतम्।

"क्षमायाचनापत्रे" Youce Investment इत्यस्य वास्तविकनियन्त्रकस्य विषये सूचनाः प्रकाशिताः आसन् । "क्षमायाचनापत्रस्य" अनुसारं Youce Investment Lianxin Investment Holdings इत्यस्य सहायककम्पनी अस्ति, तस्य वास्तविकः नियन्त्रकः Xiushi Enterprise Management Group Co., Ltd. (अतः Xiushi Group इति उच्यते) अस्ति Tianyan Check दर्शयति यत् Youce Investment तथा ​​Xiushi Group इत्येतयोः इक्विटी सम्बन्धः नास्ति औद्योगिकव्यापारिकसम्बन्धे प्रवेशस्य अनन्तरं Youce Investment इत्यस्य वास्तविकः नियन्त्रकः Li Xiaoqing इति प्राकृतिकः व्यक्तिः अस्ति, तथा च Li Xiaoqing इत्यस्य Lianxin Investment इत्यस्य ९०% भागाः सन्ति Xiushi समूहस्य कानूनी प्रतिनिधिः Huang Wei अस्ति । पूर्वमाध्यमानां समाचारानुसारं निवेशकाः मध्यस्थरूपेण Xiushi इत्यस्य माध्यमेन Youce Investment इत्यस्य निजी इक्विटी उत्पादाः क्रीतवन्तः ।

"अन्तर्जालजनमतसम्बद्धविषयेषु वक्तव्यं" दर्शयति यत् १० जुलै दिनाङ्के उत्पादनिष्कासनयोजनायाः विषये Youce निवेशप्रबन्धनकर्मचारिणां मध्ये असहमतिकारणात् कोषप्रबन्धकः तथ्यस्य अवहेलनां कृत्वा निवेशकानां कृते प्रमुखविषयेषु घोषणां विना प्राधिकरणं जारीकृतवान्, निलम्बनं च कृतवान् Youce Company। निवेशकानां आतङ्कं जनयति। (द पेपर इत्यस्य अनुसारम्)

प्रतिवेदन/प्रतिक्रिया