समाचारं

बीजिंग Sanlitun Street "Glory Sanli" 2023 वार्षिकसूची प्रकाशिता

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Qianlong.com News २० अगस्त दिनाङ्के बीजिंगस्य चाओयाङ्ग-मण्डलस्य सानलितुन्-नगरे "सन्लितुन्-नगरस्य महिमा" २०२३ वार्षिकसूची प्रकाशिता, येषां अनेके समूहाः व्यक्तिश्च सानलितुन्-क्षेत्रस्य विकासे उत्कृष्टं योगदानं दत्तवन्तः आयोजनस्थले जनकल्याणकोषहस्तांतरणसमारोहस्य आरम्भः अभवत्, तथा च, परिचर्याशीलाः उद्यमाः संलितुन्-नगरस्य जनकल्याण-उपक्रमेषु नूतनजीवनशक्तिं प्रविष्टुं उदारतापूर्वकं दानं कृतवन्तः
समाचारानुसारं "ग्लोरी थ्री माइल" २०२३ वार्षिकसूचिकायाः ​​प्रारम्भात् आरभ्य आयोजनस्य आयोजकाः प्रारम्भिकसङ्गठनिकसिफारिशानां व्यक्तिगतस्वसिफारिशानां च संयोजनेन जीवनस्य सर्वेषां वर्गानां मतं व्यापकरूपेण एकत्रितवन्तः, तेषां सख्यं समीक्षां च कृतवन्तः प्रत्येकस्य पुरस्कारस्य चयनमापदण्डानुसारं 100 सामूहिक-व्यक्तिगत-अभ्यर्थीनां लघुसूची सावधानीपूर्वकं चयनिता। तदनन्तरं भयंकरस्य ऑनलाइन-मतदानसत्रस्य अनन्तरं वर्षस्य सर्वाधिकं लोकप्रियः सामूहिकपुरस्कारः व्यक्तिगतपुरस्कारः च विशिष्टः अभवत्, अस्य आयोजनस्य केन्द्रबिन्दुः च अभवत्
सानलितुन् उपजिल्लाकार्यसमितेः सचिवः सन शुगुआङ्गः स्वभाषणे अवदत् यत् सः आशास्ति यत् "ग्लोरी सानली" २०२३ मॉडलचयनकार्यक्रमस्य माध्यमेन वयं गभीररूपेण अन्वेष्टुं शक्नुमः, अस्माकं परितः तान् आदर्शान् उन्नतकार्यं च कर्तुं शक्नुमः, तेषां आध्यात्मिकशक्तिं च उपयोक्तुं शक्नुमः to inspire more people and jointly carry forward समाजवादस्य मूलमूल्यानि समग्रसमाजस्य उत्साहं, उपक्रमं, सृजनशीलतां च प्रेरयन्ति, तथा च संलितुन् क्षेत्रे उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं शक्तिशालिनः शक्तिः एकत्रयन्ति।
प्रथमं घोषितं "पायनियर" तथा "सह-निर्माण अग्रगामी" इति सूचीः सन्ति । बीजिंग शानफाङ्ग हॉस्पिटल तथा बीजिंग अङ्काई जियाये प्रॉपर्टी मैनेजमेंट कंपनी लिमिटेड इत्यादीनां उन्नतसामूहिकानाम् उपाधिः "अग्रणी" इति उपाधिः प्राप्ता, यदा तु बीजिंग लाइव सेंचुरी रियल एस्टेट कम्पनी लिमिटेड तथा चेङ्गटोङ्ग सिक्योरिटीज Co., Ltd. अन्येषां सहनिर्माणे साझेदारीयां च उत्कृष्टप्रदर्शनस्य कृते “सहनिर्माणस्य अग्रणी” इति सम्मानेन पुरस्कृताः। पुरस्कारसमारोहः तालीवादनेन उष्णवातावरणे आयोजितः पुरस्कृताः यूनिटाः निरन्तरं परिश्रमं करिष्यन्ति, संलितुनस्य समृद्धौ विकासे च योगदानं दास्यन्ति इति प्रकटितम्।
तदनन्तरं "विकास-अग्रणी" तथा "सेना-समर्थन-अग्रणी" पुरस्कारसत्रेषु बीजिंग-सानलितुन-दक्षिण-जिल्ला-संपत्ति-प्रबन्धन-कम्पनी, लिमिटेड्, सिटिक-प्रकाशन-समूह-कम्पनी, लिमिटेड् इत्यादिभिः उद्यमैः, इकाइभिः च प्रचार-प्रसारणे उत्कृष्ट-प्रदर्शनस्य पुरस्कारः प्राप्तः क्षेत्रीय आर्थिकविकासः तथा सेनायाः समर्थनं कृत्वा स्वपरिवारेभ्यः प्राथमिकताम् अददात्। एतेषां उद्यमानाम् एककानां च न केवलं संलितुन्-नगरस्य आधुनिकीकरणाय दृढं समर्थनं कृतम्, अपितु रक्तजीनस्य उत्तराधिकारं प्राप्य देशभक्तेः भावनां प्रवर्धयितुं सेनायाः समर्थने च उदाहरणं दत्तम्
तदतिरिक्तं, अस्मिन् कार्यक्रमे "उद्यम-अग्रगामिनः" इति सूची अपि घोषिता, यत्र नवीनतायाः उद्यमशीलतायाश्च क्षेत्रे उल्लेखनीयाः उपलब्धयः कृतवन्तः युवानां प्रतिभानां समूहस्य प्रशंसा कृता Wework Office Services (Beijing) Co., Ltd., Beijing Tianxiaxiu Advertising Co., Ltd. इत्यादीनां कम्पनीनां विशिष्टा अभिनवभावनाभिः अदम्यप्रयत्नेन च Sanlitun इत्यस्य आर्थिकविकासे नवीनजीवनशक्तिः प्रविष्टा अस्ति।
व्यक्तिगतपुरस्कारस्य दृष्ट्या "ग्लोरी स्टार", "सानली गुड पर्सन", "वॉलन्टियर टैलेण्ट्", "सांस्कृतिकप्रवृत्तिनिर्धारकः" "स्वप्ननिर्माणयुवकः" इत्यादीनां सम्मानानां घोषणा अपि एकैकशः कृता एते विजेतारः जनानां परितः उत्तमाः प्रतिवेशिनः वा सन्ति, अथवा साधारणकार्य्येषु मौनेन कार्यं कुर्वन्तः श्रमिकाः सन्ति ते स्वव्यावहारिककार्यैः स्वस्य उत्तरदायित्वं उत्तरदायित्वं च प्रदर्शितवन्तः, संलितुनस्य गौरवं आदर्शं च अभवन्।
आयोजनस्य मध्ये काव्यपाठः "सान्ली-स्वप्नस्य हुआ झाङ्गः" तथा च यांत्रिकनृत्यः "ए.आइ.युग" इत्यादीनां रोमाञ्चकारीणां कार्यक्रमानां मध्ये अपि आसीत्, येषु सानलितुनस्य अद्वितीयं सांस्कृतिकं आकर्षणं अभिनवजीवनशक्तिः च प्रदर्शिता तस्मिन् एव काले आयोजनेन विशेषतया एकं अन्तरक्रियाशीलं साक्षात्कारसत्रमपि स्थापितं, यत्र पुरस्कारविजेतारः प्रतिनिधिः मञ्चे आमन्त्रयन् स्वअनुभवानाम् भावनानां च साझेदारी भवति, येन प्रेक्षकाणां उत्साहः, अनुनादः च अधिकं उत्तेजितः
ज्ञातव्यं यत् अस्य "Three Miles of Glory" इति आयोजनस्य InterContinental Hotels इत्यादिभिः केयरिंग् कम्पनीभिः दृढं समर्थनं प्राप्तम् अस्ति। आयोजनस्य कालखण्डे क्षेत्रीयविकासे उत्कृष्टं योगदानं दत्तवन्तः उद्यमाः व्यक्तिश्च प्रशंसितुं "सानली सहनिर्माणपुरस्कारः" "सर्वश्रेष्ठलोकप्रियतापुरस्कारः" च प्रदत्ताः आयोजनेन जनकल्याणकोषवितरणसमारोहस्य आरम्भः अपि अभवत्, यत्र चेङ्गटोङ्ग् सिक्योरिटीज इत्यादयः परिचर्याकर्तारः कम्पनयः उदारतया धनदानं कृतवन्तः, येन सानलितुन्-नगरस्य जनकल्याणकारी-उपक्रमेषु नूतनं गतिः प्रविष्टा
प्रतिवेदन/प्रतिक्रिया