समाचारं

त्रयाणां प्रमुखसञ्चालकानां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि सर्वाणि प्रकाशितानि सन्ति, यत्र निरन्तरं कार्यप्रदर्शनवृद्ध्या उद्योगस्य जीवनशक्तिः प्रदर्शिता अस्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Financial Comprehensive Report] २० अगस्तदिनाङ्के सायं चीनदूरसंचारसंस्थायाः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं आधिकारिकतया प्रकाशितम् । अस्मिन् क्षणे त्रयः प्रमुखाः दूरसंचारसञ्चालकाः (चाइना मोबाईल्, चाइना यूनिकॉम, चाइना टेलिकॉम) इत्येतयोः मध्यवर्षस्य रिपोर्ट् कार्ड्स् सर्वेषां अनावरणं कृतम् अस्ति । त्रयः अन्तरिम-रिपोर्ट् दर्शयन्ति यत् जटिलस्य परिवर्तनशीलस्य च विपण्यवातावरणस्य सामना कृत्वा अपि त्रयः प्रमुखाः संचालकाः परिचालन-आयस्य शुद्धलाभस्य च स्थिरवृद्धिं प्राप्तवन्तः

चीनदूरसंचारस्य विषये तु २०२४ तमे वर्षे प्रथमार्धे २६५.९७ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे २.८% वृद्धिः, सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः २१.८ अरब युआन्, वर्षे -वर्षवृद्धिः ८.२३%। एषा उपलब्धिः कम्पनीयाः "मेघतः डिजिटलरूपान्तरणम्" इति रणनीत्याः गहनकार्यन्वयनस्य, तथैव मूलभूतव्यापाराणां परिवर्तनस्य उन्नयनस्य च त्वरणस्य, रणनीतिक उदयमानव्यापाराणां स्केलविकासस्य च कारणेन अस्ति वर्षस्य प्रथमार्धे चीनदूरसञ्चारस्य उपयोक्तृणां संख्या ९.०८ मिलियनं वर्धिता, कुलप्रयोक्तृणां संख्या ४.१७ अभवत् ।


(चित्रस्य स्रोतः : सूचीकृतकम्पनीघोषणा)

चाइना मोबाईलस्य विषये २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी ५४६.७ अरब युआन् परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे ३% वृद्धिः अभवत्, शुद्धलाभः च ८०.२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ५.२९ वृद्धिः अभवत् % । ज्ञातव्यं यत् चीन-मोबाइल-ग्राहकानाम् कुलसंख्या एक-अर्ब-अधिका अस्ति, येषु 5G-जालग्राहकाः ५१४ मिलियनं यावत् अभवन्, ४९ मिलियन-शुद्धवृद्धिः, ५जी-प्रवेशस्य दरः ५१.४% यावत् अभवत् तदतिरिक्तं चाइना मोबाईलस्य व्यक्तिगतमोबाइलक्लाउड् डिस्कराजस्वस्य महती वृद्धिः अभवत्, यत् ४.८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ४७.७% वृद्धिः अभवत्, येन डिजिटलरूपान्तरणस्य क्षेत्रे कम्पनीयाः सशक्तगतिः प्रदर्शिता

वर्षस्य प्रथमार्धे चीन-युनिकॉम-संस्थायाः परिचालन-आयः १९७.३ अरब-युआन्, वर्षे वर्षे २.९% वृद्धिः, शुद्धलाभः ६.०३९ अरब-युआन् च प्राप्तः, यत् वर्षे वर्षे १०.९% वृद्धिः, द्विगुणं प्राप्तवान् -अष्टवर्षेभ्यः क्रमशः अङ्कवृद्धिः। उपयोक्तृणां संख्यायाः दृष्ट्या वर्षस्य प्रथमार्धे चीन-यूनिकॉमस्य मोबाईल-उपयोक्तृणां शुद्धवृद्धिः ६० मिलियन-अधिका अभवत्, यत्र कुल-उपयोक्तृणां संख्या ३४ कोटि-अधिका अभवत्, तथा च ब्रॉडबैण्ड-उपयोक्तृणां संख्या ११७ मिलियन-अधिका अभवत्, येषु अभिसृताः उपयोक्तारः ८ कोटिः अतिक्रान्ताः । ५जी तथा ब्रॉडबैण्ड् क्षेत्रेषु चाइना यूनिकॉमस्य प्रवेशस्य दरः अपि क्रमशः ८०%, २५% च अधिकः अभवत् ।

समग्रतया, त्रयाणां प्रमुखसञ्चालकानां प्रदर्शने स्थिरवृद्धिप्रवृत्तिः दर्शिता, यत्र परिचालनआयवृद्धिः प्रायः ३% यावत् अस्ति, शुद्धलाभवृद्धिः च प्रत्येकस्य स्वकीयाः उज्ज्वलस्थानानि सन्ति

उद्योगस्य दृष्ट्या उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन प्रकाशितस्य "२०२४ तमस्य वर्षस्य प्रथमार्धे संचार-उद्योगस्य आर्थिक-सञ्चालनम्" इति प्रतिवेदनस्य अनुसारं मम देशस्य संचार-उद्योगः मूलतः वर्षस्य प्रथमार्धे स्थिरः आसीत्, कुलम् दूरसञ्चारव्यापारराजस्वं ८९४.१ अरब युआन् यावत् भवति, यत् वर्षे वर्षे ३% वृद्धिः अस्ति । जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण मोबाईलफोन-उपयोक्तृणां कुलसंख्या १.७७७ अर्बं यावत् अभवत्, येषु ५जी-मोबाईल-फोन-उपयोक्तृणां संख्या ९२७ मिलियनं यावत् अभवत्, यत् पूर्ववर्षस्य अन्ते मोबाईल-फोन-आधारस्य कुल-सङ्ख्यायाः अपेक्षया १०५ मिलियन-रूप्यकाणां शुद्धवृद्धिः अभवत् स्टेशनाः ११.८८ मिलियनं प्राप्तवन्तः, ५जी आधारस्थानकानां कुलसंख्या ३.९१७ मिलियनं यावत् अभवत् पूर्ववर्षस्य अन्ते ५४०,००० शुद्धवृद्धिः ।