समाचारं

झेजियाङ्गस्य “सार्वभौमिकं स्टिकर्” बहिः आगत्य लेटेक्स-रङ्गः अनुकूलतायाः बहिः पतति वा?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

गृहे भित्ति अलङ्कारस्य कृते किं उत्तमं सामग्री अस्ति ?

गृहसज्जा-उद्योगे प्रथमानि भित्ति-सज्जा-सामग्रीणि जनानां दृष्टौ आगच्छन्ति स्म, तेषु लेटेक्स-रङ्गः सर्वाधिकं प्रचलितः आसीत् ।

चिरकालात् रङ्गस्य जन्मना बहवः उपभोक्तारः स्मितं कुर्वन्ति, यतः रङ्गस्य व्यय-प्रभावः अत्यन्तं अधिकः इति वक्तुं शक्यते ।

पुटी-चूर्णं प्रयोक्तुं ततः लेटेक्स-रङ्गं प्रयोज्य भित्तिः तत्क्षणमेव सुन्दरी भविष्यति, धारण-प्रतिरोधी च भविष्यति, तथा च सर्वाधिकं महत्त्वपूर्णं यत् लेटेक्स-रङ्गः सस्तो भवति केषाञ्चन गणनानां अनन्तरं वयं ज्ञातुं शक्नुमः यत् लेटेक्स-रङ्गस्य उपयोगस्य व्ययः बिन्यासस्य तुलने भवति ceramic tiles शुल्कं न्यूनतमं भवति।

परन्तु मया यत् न अपेक्षितं तत् आसीत् यत् वर्तमानविपण्ये नूतना सामग्री जाता, यत् उजागरितस्य अनन्तरं उपभोक्तृभिः बहुधा प्रियं जातम् ।

एतत् नूतनं पदार्थं लेटेक्स-रङ्गस्य उपयोगं कुर्वन्तः परिवाराः अपि चिन्तयितुं प्रवृत्ताः भवन्ति यत् लेटेक्स-रङ्गस्य उपयोगः निरन्तरं करणीयः वा एतस्य नूतनस्य पदार्थस्य उपयोगः करणीयः वा इति ।



किं च एषा नूतना सामग्री ?

प्रमुखमञ्चेषु लोकप्रियतां प्राप्त्वा झेजियाङ्ग-नगरस्य एतत् स्थानं एतस्य सामग्रीयाः निर्माणे विशेषज्ञतां प्राप्नोति, अतः "सार्वभौमिक-स्टिकर्" इति कथ्यते?

किं वास्तवमेव एषः सार्वत्रिकः स्टिकरः लेटेक्स-रङ्गस्य समक्षं स्थापितानां समस्यानां समाधानं कर्तुं शक्नोति?



लेटेक्स-रङ्गस्य सम्मुखे समस्याः। भित्तिसज्जसामग्रीविषये सर्वेषां स्वकीयानां आवश्यकतानुसारं लेपनं, टाइल्स् च विषये स्वकीयाः मताः सन्ति ।

लेपनं द्विधा विभक्तुं शक्यते : रङ्गः अकार्बनिकलेपनं च अकार्बनिकलेपनं जलविलयनीयलेपनेषु कार्बनिकलेपनेषु च विभक्तं भवति ।

मम देशस्य विकासस्य आरम्भिकेषु दिनेषु बहवः उपभोक्तारः तैल-आधारित-रङ्गानाम् उपयोगं कुर्वन्ति स्म तथापि तैल-आधारित-रङ्गाः पर्यावरण-अनुकूलाः न आसन्, अत्यन्तं तीक्ष्ण-गन्धः च आसीत् अतः अधुना क्रमेण अकार्बनिक-रङ्गैः प्रतिस्थापिताः भवन्ति



अकार्बनिकजलविलयनीयरङ्गस्य प्रकारत्वेन लेटेक्सरङ्गः पर्यावरणसौहृदः निर्माणसामग्री अस्ति यस्मिन् गुरुधातुः न भवति ।

जल-आधारित-रङ्गस्य अधिकांशः अवयवः जलं भवति इति कारणतः सः शीघ्रं शुष्कः भवति, अतः सामान्यतया अस्माकं गृहस्य अलङ्कारकाले तैल-आधारित-रङ्गात् अधिकं समयं रक्षितुं आवश्यकम्

परन्तु अन्तिमेषु वर्षेषु यतः देशे पर्यावरणसंरक्षणविषयेषु महत् महत्त्वं दत्तम् अस्ति, अतः बहवः उपभोक्तारः स्वगृहस्य अलङ्कारकाले लेटेक्स-रङ्गस्य अत्यधिक-वीओसी-इत्यस्य विषये अतीव चिन्तिताः भवन्ति



VOC इत्येतत् वाष्पशीलकार्बनिकयौगिकं अपि कथ्यते यदा वयं तैल-आधारित-रङ्गानाम् उपयोगं कुर्मः तदा मानकानां अतिक्रमणस्य अत्यन्तं सम्भावना भवति, परन्तु यदा वयं जल-आधारित-रङ्गानाम् उपयोगं कुर्मः तदा मानकानां अतिक्रमणस्य दरः बहु न्यूनीभवति

सर्वेक्षणानाम् अनुसारं गृहसज्जायाः पर्यावरणसंरक्षणस्य आवश्यकतायाः विषये ७०% उपभोक्तारः अकार्बनिकभित्तिसज्जां प्राधान्येन पश्यन्ति ।

सर्वेक्षणेन ज्ञायते यत् समग्रतया अलङ्कारस्य वालपेपरस्य उपयोगः २२% जनसंख्यां कृतवान्, राज्येन च निर्धारितं यत् अलङ्कारे प्रयुक्तस्य वॉलपेपरस्य अनुपातः ३०% अतिक्रान्तः अस्ति, क्रमेण न्यूनीभवति च



अस्य कारणं यत् वॉलपेपरः लेटेक्स-रङ्गवत् लघुगन्धयुक्तः, स्वच्छः सुलभः च न भवितुम् अर्हति, अतः बहवः उपभोक्तारः स्वस्वास्थ्यस्य चिन्ताम् अनुभवन्ति ।

टाइलिंग् इत्यस्य भित्तिसज्जनपद्धतेः विषये वदामः वस्तुतः टाइलिंग् एव सर्वोत्तमः विकल्पः नास्ति तथापि अद्यत्वे इष्टकाः अधिकं लोकप्रियाः इति कारणेषु एकं कारणं यत् इष्टकाः क्षरणप्रतिरोधी, दागप्रतिरोधी, स्वच्छता च सुकराः सन्ति

सिरेमिक इत्यादयः उच्चतापमात्रे अग्निप्रहारेन निर्मीयन्ते, तेषां पृष्ठभागः तुल्यकालिकरूपेण स्निग्धः, फैशनयुक्तः च भवति ।



अस्मिन् लाभहानिसन्तुलनस्य अन्तर्गतं केचन उपभोक्तारः अद्यापि अलङ्कारार्थं एतत् सामग्रीं चिन्वितुं इच्छन्ति ।

पर्यावरणस्य दृष्ट्या व्यावसायिकानां मतं यत् लेटेक्स-रङ्गेन भित्तिषु चित्रणं टाइलिंग् इत्यस्मात् अधिकं पर्यावरण-अनुकूलं स्वस्थं च भवति ।

धारणप्रतिरोधस्य दृष्ट्या टाइल्स् स्पष्टतया प्रत्येकं गृहे अधिकं अनुकूलाः भवन्ति ।

भित्ति-अलंकार-सामग्रीणां प्रयोगः करणीयः, तेषां पक्षपाताः सन्ति, अतः प्रत्येकस्य पदार्थस्य स्वकीयाः बलानि सन्ति अतः नूतनानि सामग्रीनि बहिः आगच्छन्ति चेदपि तेषां प्रतिस्थापनस्य स्पष्टा सम्भावना नास्ति ।



सम्पादकस्य मतं यत् लेटेक्स-रङ्गस्य उपयोगात् पूर्वं इदानीं सार्वभौमिक-स्टिकर्-इत्यत्र परिवर्तनं केवलं आर्थिककारणात् एव भवति, यतः सार्वत्रिक-स्टिकर्-इत्येतत् स्वयं सस्तो भवति, अलङ्कार-प्रभावः च सुन्दरः भवति

परन्तु किं एषः सार्वभौमिकः स्टिकरः वास्तवतः सर्वाणि वैकल्पिककार्यं साधयितुं शक्नोति?

यूनिवर्सल स्टिकरः लेटेक्स-रङ्गस्य स्थाने भवति ।

सार्वभौमिक-स्टिकरः वस्तुतः एकप्रकारस्य भित्ति-स्टिकरः अस्ति यत् एतत् अभिनव-डिजाइनस्य अनन्तरं वॉलपेपर-उपरि केचन प्रतिमानाः मुद्रयति, ततः वॉलपेपरं पृष्ठपत्रं च एकत्र गोंदयति, एतेन न केवलं मसि-रक्षणं कर्तुं शक्यते अपितु वॉलपेपर-पृष्ठस्य बनावटं अपि वर्धयितुं शक्यते

एतत् डिजाइनं कागदस्य मसिस्य च प्रत्यक्षसंपर्कं परिहरति, येन प्रतिमानं अधिकं उत्तमं भवति, क्षीणतायाः सम्भावना च न्यूना भवति ।



एतादृशानां भित्ति-स्टिकरस्य प्रतिरूपशैल्याः अत्यन्तं विविधाः इति वक्तुं शक्यते, यत् किमपि रोचते, तस्मिन् भवन्तः सर्वदा रोचमानं प्रतिरूपं प्राप्नुवन्ति, तथा च एतत् प्रतिरूपं भवतः गृहस्य समग्रशैल्या सह अपि सङ्गतं भवितुम् अर्हति

किन्तु वर्तमानसमाजः व्यक्तिगत-अनुकूलनस्य विषये ध्यानं ददाति किम् एतत् उत्पादं केवलम् एतस्याः समस्यायाः समाधानं न करोति ?

न केवलं प्रतिरूपशैल्याः एव सीमितः, अस्मिन् सार्वभौमिक-स्टिकरे चयनार्थं विविधाः बनावटाः अपि सन्ति, यथा काष्ठधान्यं, चर्मधान्यं, वस्त्रधान्यम् इत्यादयः

एतेन उपभोक्तृणां समस्यानां समाधानं भवति अलङ्कारशैल्याः स्थिरतायाः सह, न केवलं धनस्य रक्षणं भवति, अपितु गृहसज्जाशैल्याः एकरूपतायाः अपि महती उन्नतिः भवति



वर्तमानगृहसज्जायां पाकशालाः स्नानगृहाणि च आर्द्रतायाः सर्वाधिकं प्रवणाः वातावरणाः सन्ति ।

यूनिवर्सल स्टिकर् इत्यनेन तत् एव कृतम्, तस्य उत्तमं जलरोधकं आर्द्रतारोधकं च प्रदर्शनं व्यापकं मान्यतां प्राप्तवान् ।

इदं उत्पादं उन्नतप्रौद्योगिक्याः उपयोगेन निर्मितं भवति उच्चतापमानेन उच्चदाबेन च उपचारं कृत्वा आर्द्रमौसमं द्रवजलप्रलयं च सहितुं क्षमता अस्ति, येन भवान् कुत्रापि अस्ति वा जलवायुपरिवर्तनं कथं भवति वा तस्य लाभं भोक्तुं शक्नोति दीर्घकालं च रक्षणम्।



लेटेक्स-रङ्गस्य प्रयोगे क्षेत्रस्य परिमाणानुसारं रङ्गं कर्तुं निश्चितः समयः भवति, तथा च भवद्भिः तस्य प्राकृतिकरूपेण शुष्कता प्रतीक्षितव्या भवति, समग्रप्रक्रिया न केवलं श्रमसाध्यं अपितु समयस्य अपव्ययः अपि भवति

परन्तु सार्वभौमिकं स्टिकरस्य उपयोगाय केवलं भित्तिषु गोंदं समानरूपेण प्रयोक्तुं शक्यते, ततः भित्तिषु वा छतौ वा लसयितुं शक्यते तत् स्वतन्त्रतया यथा इच्छसि तथा कुरु।

सार्वभौमिक-स्टिकर्-आदयः अपि विविध-डिजाइन-प्रतिमानयोः उपलभ्यन्ते, भवद्भिः केवलं भवतः गृह-सज्जा-शैल्याः अनुकूलं चयनं कर्तव्यम्, ततः परं परिपालनस्य वा प्रतिस्थापनस्य वा व्ययस्य न्यूनीकरणं कर्तुं शक्यते

अस्य एव उन्नतस्य डिजाइनस्य कारणात् एव एतत् निर्माणव्ययस्य न्यूनीकरणं करोति, समयस्य परिश्रमस्य च रक्षणं करोति, अलङ्कारप्रक्रियायां कोलाहलं प्रदूषणं च परिहरति, येन भवतः गृहस्य अनुभवः आरामदायकः शान्तः च भवति



सार्वभौमिकस्टिकरस्य लाभः।

तथा च यदि पश्चात् शोधनं कर्तव्यं मलं, दागं च अस्ति चेदपि केवलं आर्द्रवस्त्रेण मार्जयितुं आवश्यकं यत् टाइल्-शुद्धिकरणात् बहु सरलम् अस्ति

सामान्यपरिस्थितौ भवद्भिः केवलं प्रतित्रिवर्षेषु एकं सेट् प्रतिस्थापनीयम् अन्यैः सामग्रीभिः सह तुलने येषां दीर्घकालीनप्रतिस्थापनस्य आवश्यकता भवति, एषा आवृत्तिः अपि अतीव उत्तमः अस्ति ।

पारम्परिकसज्जाविधिना सह तुलने सार्वभौमिकस्टिकर् द्रुततरं सुलभतरं च भवति, भवेत् तत् नूतनं गृहं वा पुरातनं गृहं नवीनीकरणं वा, अत्यधिकं क्लिष्टं निर्माणं विना वा निवासिनः बाधितुं वा सहजतया सम्पन्नं कर्तुं शक्यते

एतत् विशेषता Universal Sticker इत्येतत् अधिकं शक्तिशालीं करोति, यतः भवतः समीपे सम्पूर्णस्य भित्तिस्य सौन्दर्यीकरणं पूर्णं कर्तुं त्रयः घण्टाः अपि न्यूनाः सन्ति, अन्येषां प्रभावं कर्तुं किमपि प्रदूषणस्य कोलाहलस्य वा आवश्यकता नास्ति



धारण-प्रतिरोधस्य, मल-प्रतिरोधस्य च दृष्ट्या मलिनतां प्राप्त्वा स्वच्छतायाः कठिनतायाः चिन्ता न भवति, यतः तस्य सुलभ-शुद्ध-विशेषतायाः अर्थः अस्ति यत् प्रतिदिनं विशेष-शुद्धिकरणस्य आवश्यकता नास्ति, तथा च केवलं मृदुमार्जनेन पुनः नूतनं दृश्यते इति कर्तुं शक्नोषि।

यदि भवान् पृच्छति यत् सार्वत्रिक-स्टिकर्-इत्येतत् वास्तवमेव लेटेक्स-रङ्गस्य स्थाने स्थातुं शक्नोति वा, तर्हि सम्पादकः मन्यते यत् एतत् कर्तुं शक्नोति ।

उपसंहारः

अवश्यं, अस्य सार्वभौमिकस्य स्टिकरस्य अपि दोषाः सन्ति यदि अत्यन्तं उच्चतापमानस्य अथवा मुक्तज्वालायाः सम्मुखीभवति तर्हि अन्याः अपि समस्याः भविष्यन्ति, अतः पाकशाला इत्यादिषु स्थानेषु प्रवेशे क्षतिं न भवेत् इति भवन्तः बहुवारं तस्मिन् ध्यानं दातव्याः भवेयुः