समाचारं

प्रथमवारं प्रयुक्तः Samsung foldable phone, W25 mobile phone back panel इत्यनेन टाइटेनियमस्य उपयोगः कृतः इति प्रकाशितम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 21st, कोरियादेशस्य मीडिया The Elec इत्यनेन कालमेव (August 20th) ज्ञापितं यत् Samsung W25 (घरेलुविपण्ये विक्रीयते) तथा Galaxy Z Fold6 Slim (कोरियाविपण्ये विक्रीयते) च टाइटेनियमेन निर्मिताः भविष्यन्ति, यत् Samsung इत्यस्य प्रथमम् अपि अस्ति टाइटेनियमेन निर्मितः तन्तुयुक्तः स्क्रीनः मोबाईलफोनः ।


चित्रे GalaxyZFold6 इति दृश्यते

समाचाराः वदन्ति यत् सैमसंगः अनेकेषां आपूर्तिकर्ताभिः सह सम्पर्कं कृतवान् अस्ति तथा च गैलेक्सी जेड् फोल्ड्६ स्लिम फ़ोनस्य पृष्ठपटलस्य कृते स्टेनलेस स्टील् अथवा टाइटेनियमस्य उपयोगः करणीयः इति विचारयति यदि एषः उत्तरार्द्धः अस्ति तर्हि सः सैमसंगस्य प्रथमः फोल्डिंग् स्क्रीन् फ़ोन् टाइटेनियम इत्यनेन निर्मितः भविष्यति।

IT House इत्यस्मात् टिप्पणी: Samsung इत्यस्य प्रथमपीढीयाः Galaxy Fold तथा Galaxy Z Fold2 इत्यस्य पृष्ठभागाः स्टेनलेस स्टील इत्यनेन निर्मिताः आसन् तथापि Galaxy Z Fold3 तथा तदनन्तरं मॉडलेषु, S Pen (digital converter to identify the... स्टाइलस्, धातुपृष्ठपटलः परिचये बाधां जनयिष्यति), कार्बनफाइबर प्रबलितप्लास्टिकस्य (CFRP) उपयोगः आरब्धः ।

ज्ञातं यत् W25/Galaxy Z Fold6 Slim मोबाईलफोनः S Pen स्टाइलस् इत्यस्य समर्थनं न करोति, अतः धातुपृष्ठप्लेट् हस्तक्षेपस्य समस्यायाः विचारस्य आवश्यकता नास्ति, अतः सैमसंगः पुनः एकवारं बैकप्लेट्रूपेण धातुस्य उपयोगं करोति।

स्टेनलेस इस्पातस्य तुलने टाइटेनियमस्य पृष्ठपोषणसामग्रीरूपेण उपयोगः यथा कल्पितः तथा सरलः नास्ति, परन्तु तस्य संसाधनं अधिकं कठिनं च भवति ।