समाचारं

अगस्तमासे अमेरिकी-समूहस्य “भयानकता” समाप्तवती, एस एण्ड पी ५०० सूचकाङ्कः गतवर्षस्य जूनमासात् परं सर्वाधिकं प्रबलं वृद्धिं कृतवान् ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् अस्मिन् मासे शेयरबजारः अत्यन्तं अस्थिरः अभवत्, अगस्तमासस्य आरम्भे मन्दतायाः कारणात् एस एण्ड पी ५०० सूचकाङ्कः दृढतया पुनः उत्थितः अस्ति तथा च गतवर्षात् सर्वाधिकं महत्त्वपूर्णं ऊर्ध्वगामिनी उतार-चढावम् अनुभवति। स्वतन्त्रसंशोधनसंस्थायाः कैप्थेसिस् इत्यस्य आँकडानुसारं अगस्तमासे एस एण्ड पी ५०० सूचकाङ्के न्यूनातिन्यूनं १% पञ्चगुणं वृद्धिः अभवत्, यत् जून २०२३ तः एकस्मिन् मासे सर्वाधिकं वर्धितम् अस्ति

CappThesis संस्थापकः Frank Cappelleri मंगलवासरे एकस्मिन् प्रतिवेदने उल्लेखितवान् यत् S&P 500 इत्यस्य हाले एव कृताः "महत्त्वपूर्णाः चालाः" अगस्तमासस्य आरम्भे विक्रयणस्य पुनः उत्थानात् उद्भूताः सन्ति, अगस्तमासस्य ६ दिनाङ्कात् १० व्यापारदिनेषु ८ दिवसाः सन्ति।आकाशः उत्थितः अस्ति। यद्यपि अस्मिन् रैली-मध्ये बृहत्-कॅप्-वृद्धि-समूहाः लाभस्य नेतृत्वं कृतवन्तः, तथापि ते एव विजेतारः न आसन्, यतः अन्ये क्षेत्राणि अपि लाभं प्राप्नुवन्ति स्म ।


एस एण्ड पी ५०० इत्यस्मिन् तीव्र-उत्थानस्य कारणेन अगस्तमासे अमेरिकी-बृहत्-कैप-सूचकाङ्कः सकारात्मकक्षेत्रे परिणतः, यतः नवीनतम-आर्थिक-आँकडानां कारणात् अस्मिन् मासस्य आरम्भे दुर्बल-श्रम-बाजारस्य विषये निवेशकानां चिन्ता न्यूनीकृता यथा, अमेरिकी वाणिज्यविभागेन गतसप्ताहे प्रकाशितस्य जुलैमासस्य खुदराविक्रयप्रतिवेदने वालस्ट्रीट्-अपेक्षायाः अपेक्षया अधिकं प्रबलं दृश्यते, येन विपण्यभावना अपि वर्धिता।

कैपेलेरी अगस्तमासे एस एण्ड पी ५०० इत्यस्य पञ्च तीक्ष्णलाभानां विषये "प्रसन्नः" इति अवदत्, "पूर्वं प्रायः १०% न्यूनतायाः प्रतिक्रियारूपेण एतत् इति विचार्य तथापि सः एतदपि उल्लेखं कृतवान् यत् "शान्ततरव्यापारे पुनरागमनम्" पर्यावरणं भविष्यति अधिकवृषभप्रतिमानानाम् मार्गं प्रशस्तं कुर्वन्तु।"


एस एण्ड पी ५०० सोमवासरे १% वृद्धिः अभवत्, यत् तस्य लाभस्य अष्टमः दिवसः अभवत्, यत् २०२२ तमस्य वर्षस्य नवम्बर् ८ दिनाङ्कात् परं दीर्घतमः क्रमः इति डाउ जोन्स मार्केट् डाटा इत्यस्य अनुसारम्। यद्यपि मंगलवासरे एस एण्ड पी ५०० १% यावत् पतितः तथापि अगस्तमासे १.५% यावत् वृद्धिः अभवत् इति फैक्ट्सेट् इत्यस्य सूचना अस्ति ।

अगस्तमासे विवर्तनानां बावजूदपि समग्रतया अमेरिकी-समूहाः सशक्तवृषभविपण्ये एव तिष्ठन्ति ।

मंगलवासरस्य अपराह्णपर्यन्तं एस एण्ड पी ५०० २०२४ तमे वर्षे अद्यावधि १७.५% अधिकः अभवत्, गतवर्षस्य सर्वेषां कृते २४.२% वृद्धिः अभवत् । डाउ जोन्स मार्केट् डाटा इत्यस्य अनुसारं एस एण्ड पी ५०० सोमवासरे १६ जुलै दिनाङ्के निर्धारितस्य ५,६६७.२ अंकस्य सर्वकालिकस्य उच्चतमस्य समापनमूल्येन केवलं १% न्यूनं जातम्।