समाचारं

फेडः वदति! विशालकाय, सर्वकालिक उच्चतम

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] विश्वस्य औषध-विशालकायः अभिलेख-उच्चतमं स्तरं प्राप्तवान्! अधिकांशः चीनीय-अवधारणा-समूहः पतितः, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः प्रायः ४% न्यूनः अभवत् ।

अगस्तमासस्य २० दिनाङ्के पूर्वसमये अन्यः फेडरल् रिजर्व-अधिकारी अद्य कपोतपुच्छं जारीकृतवान्, परन्तु वैश्विककेन्द्रीयबैङ्कस्य वार्षिकसभायाः पूर्वं विपण्यं सावधानं आसीत्, अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः च सामूहिकरूपेण किञ्चित् न्यूनतया बन्दाः अभवन्

उत्तम-नवीन-औषध-परीक्षण-आँकडानां सह विश्वस्य औषध-विशालकाय एली लिली ३% अधिकं बन्दं कृत्वा अभिलेख-समापन-उच्चतां प्राप्तवान् ।

अधिकांशः चीनीयः अवधारणा-समूहः न्यूनः अभवत्, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः प्रायः ४% न्यूनः अभवत् ।

बाजार भावना सावधानी 1 .

अमेरिकी-सूचकाङ्काः त्रयः प्रमुखाः सामूहिकरूपेण बन्दाः अभवन्

२० अगस्त दिनाङ्के पूर्वसमये निवेशकाः अस्मिन् सप्ताहे जैक्सनहोल् इत्यत्र आयोजिते वैश्विककेन्द्रीयबैङ्कानां वार्षिकसभायां केन्द्रीभवन्ति इति फेडरल् रिजर्वस्य अध्यक्षः पावेल् शुक्रवासरे आर्थिकगोष्ठीयां भाषणं कर्तुं निश्चितः अस्ति। वालस्ट्रीट् फेडरल् रिजर्वस्य सेप्टेम्बरमासस्य सत्रस्य अपेक्षाणां संकेतान् अन्विष्यति।

तस्मिन् एव दिने अन्यः फेड्-अधिकारी कपोतपुच्छं प्रकटितवान् । यद्यपि फेड् मतदानसमितेः सदस्यः बोमनः अवदत् यत् महङ्गानि अद्यापि ऊर्ध्वगामिनी जोखिमाः सन्ति तथापि यदि महङ्गानि निरन्तरं मन्दं भवन्ति तर्हि व्याजदरे कटौती उचितम्।

अमेरिकी-देशस्य प्रमुखाः त्रयः सूचकाङ्काः किञ्चित् न्यूनाः बन्दाः अभवन् । समापनसमये डाउ ६१.५६ अंकाः अथवा ०.१५% न्यूनीकृत्य ४०८३४.९७ अंकाः अभवन्;


हाङ्गकाङ्ग-पवन-समाचार-एजेन्सी-अनुसारं वालस्ट्रीट्-निवेश-संस्था एवरकोर्-आईएसआई-इत्यनेन वर्षस्य समाप्तेः पूर्वं एस एण्ड पी ५००-सूचकाङ्कः ६,०००-बिन्दुपर्यन्तं त्वरितरूपेण गन्तुं शक्यते इति भविष्यवाणीं करोति, अद्यैव पुनः आश्चर्यजनक-पूर्वसूचना-प्रतिवेदनं प्रकाशितवती अध्यक्षः पावेल् अस्मिन् सप्ताहे जैक्सनहोल् इत्यत्र वैश्विककेन्द्रीयबैङ्कसम्मेलने भागं गृह्णीयात् संगोष्ठ्यां भाषणं करिष्यति यत् फेडनीतिनिर्मातारः विचारयन्ति यत् बेन्चमार्कव्याजदरेण न्यूनीकरणस्य अतिरिक्तं व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तव्यम् वा इति।

वेस्टपैक् बैंकिंग् ग्रुप् इत्यनेन उक्तं यत् फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् अस्मिन् सप्ताहे फेडस्य दरकटनचक्रस्य विषये स्पष्टं संकेतं प्रेषयितुं शक्नोति। एतेन FOMC इत्यनेन सितम्बरमासस्य व्याजदरसभायां PCE, बेरोजगारीदरः, डॉट् प्लॉट् च इत्येतयोः मध्ये dovish समायोजनं कर्तुं शक्यते, यत् क्रमेण आगामिषु सप्ताहेषु U.S.

विश्वस्य औषधविशालकायः अभिलेखसमापनस्य उच्चतमं स्तरं प्राप्तवान्

२० अगस्तदिनाङ्के पूर्वसमये विश्वस्य औषधविशालकायः एली लिली ३% अधिकं बन्दं कृत्वा समापनस्य अभिलेखं स्थापितवान् । अस्य मूल्यं ९४९.९७ अमेरिकीडॉलर् इति ज्ञातम्, यस्य नवीनतमं कुलविपण्यमूल्यं ९०२.८७६ अब्ज अमेरिकीडॉलर् अस्ति ।


समाचारस्य दृष्ट्या एली लिली इत्यनेन मंगलवासरे स्थानीयसमये स्वस्य आधिकारिकजालस्थले घोषितं यत् तस्य तारा जीएलपी-१ औषधं टिल्पोटाइड् इत्यनेन पूर्वमधुमेहरोगयुक्तेषु प्रौढेषु मोटापेन वा अधिकवजनेन वा ९४% यावत् टाइप् 2 मधुमेहरोगस्य प्रगतेः जोखिमः ९४% न्यूनीकरोति।

द्वितीयप्रकारस्य मधुमेहस्य प्रगतेः जोखिमस्य न्यूनीकरणस्य अतिरिक्तं नवीनतमनिष्कर्षाः अपि दर्शयन्ति यत् टिल्पोटाइड् इत्यनेन सम्पूर्णे उपचारकाले निरन्तरं वजनस्य न्यूनीकरणं भवितुम् अर्हति

तदतिरिक्तं एली लिली, ऑर्गेनोन् च माइग्रेन-औषधस्य एम्गलिटी (galcanezumab) इत्यस्य व्यावसायिकीकरण-सम्झौतेः विस्तारं ११ अतिरिक्त-बाजारेषु कृतवन्तः । ऑर्गेनोन् लिली इत्यस्मै २२.५ मिलियन डॉलरस्य अग्रिम-भुगतानं दास्यति, तथैव विक्रय-आधारितं किस्त-देयता अपि दास्यति । दत्तांशैः ज्ञायते यत् प्रौढेषु माइग्रेनस्य निवारकचिकित्सायै, केषुचित् विपण्येषु च एपिसोडिकक्लस्टरशिरोवेदनायाः चिकित्सायै एम्गलिटी सूचिता अस्ति

अधिकांशः चीनी अवधारणा स्टॉकः पतति स्म।

नस्डैक चीन गोल्डन ड्रैगन सूचकांक प्रायः 4% पते।

२० अगस्तदिनाङ्के पूर्वसमये अधिकांशः चीनदेशस्य अवधारणा-समूहः व्यापक-विपण्येन सह पतितः । नास्डैक गोल्डन् ड्रैगन चीन सूचकाङ्कः प्रायः ४% न्यूनः अभवत् ।

लोकप्रियेषु स्टॉकेषु विप्शॉप् १७% अधिकं, जी क्रिप्टन् ८% अधिकं, iQiyi ७% अधिकं, वेइबो ६% अधिकं, एक्सपेङ्ग मोटर्स्, ली ऑटो, वेइलै च अधिकेन न्यूनः अभवत् ५%, तथा च JD.com, Futu Holdings इत्यस्य ४% अधिकं न्यूनता, तथा च Manbang, Alibaba इत्येतयोः ३% अधिकं न्यूनता अभवत् ।


(इवन् का बोधक सारांश)

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)