समाचारं

लाओटेङ्ग||डालियान् मध्ये समुद्रं गच्छतु

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डालियान् इति तटीयनगरं यत्र चत्वारि विशिष्टानि ऋतूनि सन्ति । परन्तु पतनेन अनन्तरं किञ्चित्कालं यावत् डालियान्-नगरस्य तापमानं ३० डिग्री सेल्सियसतः अधिकं भवति, अतः जनाः स्वाभाविकतया ग्रीष्मकाले समयं व्यतीतुं चिन्तयिष्यन्ति इति अल्पाः एव जनाः जानन्ति

यथा कथ्यते, जनाः पर्वतभक्षणाय पर्वतानाम् उपरि अवलम्बन्ते, जलं खादितुम् अपि दलीयानां जनाः यथा ग्रीष्मकालं यापयन्ति तस्य समुद्रेण सह किमपि सम्बन्धः न भवितुम् अर्हति "समुद्रस्नानम्" इति सामान्यपदं डालियान्-जनाः ग्रीष्मकाले समुद्रतटे समयं व्यतीतुं प्रयुञ्जते । डालियान्-नगरस्य बन्दरगाह-नगरत्वेन उद्घाटनात् आरभ्य समुद्रे स्नानं जनानां जीवनस्य अभिन्नं भागं भवति, क्रमेण च प्रथा अभवत् ।

प्रहारस्य प्रवेशः समुद्रे स्नानार्थं क्लारियन् आह्वानम् अस्ति। ऋतुः आगच्छति एव जनाः शामियानाम्, स्विमसूट्, अङ्गारस्य ग्रिलम् इत्यादीनि सज्जीकर्तुं आरभन्ते, समुद्रतटं प्रति वाहनद्वारा गन्तुं सप्ताहान्तं चयनं कुर्वन्ति, शामियानाः स्थापयन्ति, कैम्पिंग-चटाईः विन्यस्यन्ति, विविधानि ऋतुफलानि बहिः स्थापयन्ति, बीयरं च स्थापयन्ति समुद्रजलं शीतलं कर्तुं मध्यमे सिक्तं कुर्वन्तु। अस्मिन् समये सर्वाधिकं लोकप्रियाः सन्ति ये ग्रिल-करणे कुशलाः सन्ति । ते अङ्गारस्य अग्निं निपुणतया ग्रिल कृत्वा स्क्विड्, स्क्विड्, स्कैलप्स्, क्लैम्स् च स्थापयन्ति स्म । अधिकांशजना: स्विमसूटं धारयित्वा अतल्लीनसमुद्रे क्रीडन्ति स्म अथवा शिलासु जलं गृह्णन्ति स्म ।

ग्रीष्मकालस्य श्वापददिनेषु बहवः परिवाराः, एककाः च समुद्रस्नानस्य व्यवस्थां करिष्यन्ति । न बहवः जनाः समुद्रे स्नानं कुर्वन्ति, गहने समुद्रे डुबन्ति च बहवः जनाः केवलं अतल्लीनजलस्य आनन्दं लभन्ते, समुद्रतटे क्रीडन्ति च । वस्तुतः ग्रीष्मकालस्य आनन्दस्य नाम्ना सामूहिकं सांस्कृतिकं कार्यं जातम् अस्ति । जनाः शामियानाधीन समुद्रवायुः आनन्दयन्ति, वर्षसहस्राणि यावत् अपरिवर्तितानां तरङ्गानाम् शब्दं शृण्वन्ति, स्वतन्त्रतया गपशपं कुर्वन्ति, तेषां चिन्ता स्वाभाविकतया वायुना सह भ्रमति समुद्रे स्नानं तीव्रकार्यस्य समये एकः अन्तरालः भवति, एतत् दलस्य जीवनशक्तिं वर्धयितुं शक्नोति, मैत्रीं च वर्धयितुं शक्नोति।