समाचारं

अन्तर्जालसुरक्षाविशालकायस्य पालो आल्टो इत्यस्य राजस्वं गतत्रिमासे १०% वर्धितम्, यत् माइक्रोसॉफ्ट-ब्लूस्क्रीन्-घटनायाः कारणात् विकासस्य नूतनाः अवसराः आगताः इति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकजालसुरक्षाविशालकायः पालो आल्टो नेटवर्क्स् इत्यनेन उक्तं यत् माइक्रोसॉफ्टस्य नीलपर्दे घटनायाः कारणात् मञ्चस्य विकासाय नूतनं गतिः प्राप्ता।
१९ अगस्त दिनाङ्के स्थानीयसमये पालो आल्टो इत्यनेन ३१ जुलैपर्यन्तं वित्तवर्षस्य २०२४ तमस्य वर्षस्य चतुर्थत्रिमासिकपरिणामाः प्रकाशिताः ।कम्पन्योः चतुर्थत्रिमासिकस्य राजस्वं वर्षे वर्षे १२% वर्धमानं २.१८९ अमेरिकीडॉलर् यावत् अभवत्, यत् मार्केट्-अपेक्षया २.१६ अमेरिकी-डॉलर्-रूप्यकाणां अपेक्षया किञ्चित् अधिकम् अस्ति अरब अमेरिकी डॉलर;
२०२४ वित्तवर्षे पालो आल्टो इत्यस्य राजस्वं ८.०२८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे १६.५% वृद्धिः अभवत्; .
तस्मिन् एव काले पालो आल्टो इत्यनेन अपेक्षितापेक्षया अधिकं कार्यप्रदर्शनमार्गदर्शनं दत्तम्, यत्र पूर्वानुमानं कृतम् यत् वर्तमानत्रिमासे (अर्थात् वित्तवर्षस्य प्रथमत्रिमासे २०२५) राजस्वं वर्षे २.१ अरब अमेरिकी डॉलरतः २.१३ अब्ज अमेरिकी डॉलरपर्यन्तं भविष्यति । वर्षस्य वृद्धिः 12% तः अधिका, बाजारात् अधिका अपेक्षिता $2.1 अरबः प्रतिशेयरः $1.47 तः $1.49 यावत् भविष्यति, $1.43 मार्केटस्य अपेक्षायाः अपेक्षया अधिकः।
२०२५ वित्तवर्षस्य कृते पालो आल्टो इत्यस्य अपेक्षा अस्ति यत् राजस्वं ९.१ अरब अमेरिकी डॉलरतः ९.१५ अरब अमेरिकी डॉलरपर्यन्तं भविष्यति, यत् प्रतिशेयरं गैर-जीएएपी अर्जनं वर्षे वर्षे ६.१८ तः ६.३१ अमेरिकी डॉलरपर्यन्तं भविष्यति; ९% अधिकस्य वर्षे वृद्धिः । पालो आल्टो इत्यनेन अपि घोषितं यत् कम्पनीयाः निदेशकमण्डलेन कम्पनीयाः स्टॉकस्य पुनर्क्रयणार्थं अतिरिक्तं ५० कोटि डॉलरं अनुमोदितं, येन बोर्डेन अधिकृतानां स्टॉकपुनर्क्रयणानां कुल आकारः १ अरब डॉलरपर्यन्तं वर्धितः
पालो आल्टो चतुर्थत्रिमासिकपरिणामसारांशः। स्रोतः - पालो आल्टो वित्तीयप्रतिवेदनम्
१९ तमे दिनाङ्के पालो आल्टो (Nasdaq: PANW) इत्यस्य शेयरमूल्यं प्रतिशेयरं ३४३.३६ डॉलरं यावत् समाप्तम्, यत् २.७७% अधिकं भवति, यस्य कुलविपण्यमूल्यं १११.२ अरब डॉलरः अभवत् । वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं कम्पनीयाः शेयरमूल्यं घण्टानां अनन्तरं ५% अधिकं वर्धितम् । वायुदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे आरम्भात् एव कम्पनीयाः शेयरमूल्यं १६% अधिकं वर्धितम् अस्ति ।
पूर्वं प्रतियोगिना CrowdStrike इत्यस्य कारणेन Microsoft इत्यस्य नीलपर्दे विच्छेदः पालो आल्टो इत्यस्य प्रदर्शने अतिरिक्तं ध्यानं आकर्षितवान् । १९ जुलै दिनाङ्के विश्वे बहवः माइक्रोसॉफ्ट-उपयोक्तारः विण्डोज-प्रणालीभिः सुसज्जिताः कम्पनी-सङ्गणकाः "नील-पर्दे" विफलतां अनुभवन्ति, सामान्यतया आरभुं न शक्नुवन्ति इति विफलता कतिपयानि घण्टानि यावत् अभवत् इति अवदन् माइक्रोसॉफ्ट-संस्थायाः अनुवर्तन-रिपोर्ट्-अनुसारं, एषः बृहत्-प्रमाणस्य विच्छेदः CrowdStrike-इत्यस्य सुरक्षा-सॉफ्टवेयर-उन्नयनस्य कारणेन अभवत्, यत् विश्वे माइक्रोसॉफ्ट-विण्डोज-प्रचालन-प्रणालीयुक्तानि प्रायः ८.५ मिलियन-यन्त्राणि प्रभावितानि, यत् सर्वेषां विण्डोज-प्रणाली-यन्त्राणां कुल-सङ्ख्यायाः १% तः न्यूनम् अस्ति
नीलपर्दे घटनायाः अनन्तरं मार्केट् अनुमानं कर्तुं आरब्धवान् यत् क्राउड्स्ट्राइक् ग्राहकाः पालो आल्टो सहितं प्रतियोगिषु परिवर्तनं करिष्यन्ति वा, अथवा एतस्य घटनायाः कारणेन सम्पूर्णः साइबरसुरक्षा-उद्योगः नकारात्मकरूपेण प्रभावितः भविष्यति वा इति
पालो आल्टो इत्यस्य नवीनतमप्रदर्शनस्य दृष्टिकोणस्य च आँकडानां आधारेण न्याय्यं चेत्, साइबरसुरक्षाविपण्ये अस्याः घटनायाः प्रभावः तुल्यकालिकरूपेण सीमितः इति भासते। परन्तु पालो आल्टो इत्यनेन बोधितं यत् विच्छेदस्य घटनायाः कारणात् जालसुरक्षाक्षेत्रे ध्यानं आकृष्टम् अस्ति तथा च कम्पनीयाः कृते नूतनाः विकासस्य अवसराः आगताः।
अर्जनानन्तरं सम्मेलन-कौले पालो आल्टो-सङ्घस्य मुख्यकार्यकारी निकेश अरोरा इत्यनेन उक्तं यत् गतत्रिमासिकस्य प्रदर्शनेन कम्पनी अतीव प्रसन्ना अस्ति । "सुरक्षासॉफ्टवेयरसाधनसम्बद्धानां हाले बृहत्-परिमाणस्य विच्छेदस्य" पश्चात् केचन ग्राहकाः स्वविकल्पानां पुनर्मूल्यांकनं कर्तुं आरभन्ते: "एते ग्राहकाः अस्माकं विस्तारित-परिचय-प्रतिक्रिया-वास्तुकला (XDR) तथा विस्तारित-सुरक्षा-गुप्तचर-स्वचालनस्य विषये अस्माभिः सह संलग्नाः सन्ति प्रबन्धन मञ्च (XSIAM) " .
पृथक् पृथक्, अरोरा इत्यनेन बोधितं यत् सुरक्षासॉफ्टवेयर-अद्यतन-विषये पालो आल्टो-महोदयस्य दृष्टिकोणः क्राउड्स्ट्रिक्-इत्यस्मात् "अति भिन्नः" अस्ति: "विच्छेदात् आरभ्य अस्माकं ग्राहक-आधारः अस्माभिः सह सम्पर्कं कुर्वन् अस्ति यत् पालो आल्टो-अद्यतनं कथं परिनियोजयति, तस्य प्रतियोगिभिः सह कथं तुलनां करोति इति। सः दर्शितवान् यत् यदा कम्पनी उत्पादं विमोचयति तदा प्रथमं उपयोक्तृसमूहस्य १% तः ३% पर्यन्तं नमूनापरीक्षाः परिनियोजयिष्यति यत् समस्या नास्ति इति सुनिश्चितं करिष्यति, ततः सामग्री-अद्यतनं चरणबद्धरूपेण विमोचयिष्यति
अपरपक्षे CrowdStrike इत्यस्य नवीनतमं वित्तीयप्रतिवेदनं अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये प्रकाशयिष्यति। क्लाउड् मॉनिटरिंग् तथा बीमाकम्पनी पैरामेट्रिक्स इत्यस्य नवीनतमविश्लेषणस्य अनुसारं पूर्वं माइक्रोसॉफ्ट ब्लू स्क्रीन-घटनायाः कारणेन फॉर्च्यून ५०० कम्पनीभ्यः प्रत्यक्षं आर्थिकहानिः ५.४ अरब अमेरिकी-डॉलर्-अधिकं भवितुम् अर्हति इति अपेक्षा अस्ति this failure, and aviation उद्योगः अपि बहु आहतः अस्ति।
पूर्वं क्राउड्स्ट्राइकस्य भागधारकाः टेक्सास्-राज्यस्य ऑस्टिन्-नगरस्य संघीयन्यायालये वर्ग-कार्यवाही-मुकदमा दाखिलाः आसन्, यत्र क्राउड्स्ट्राइक-इत्यस्य प्रौद्योगिकी-प्रतिश्रुतिविषये भौतिकरूपेण मिथ्यानि भ्रामक-वक्तव्यं दत्तवान् इति आरोपः कृतः आसीत् डेल्टा एयरलाइन्स् इत्यनेन अपि अगस्तमासस्य ८ दिनाङ्के उक्तं यत् सा क्राउड्स्ट्राइक इत्यस्य विरुद्धं कानूनी दावान् करोति इति।
द पेपर रिपोर्टर हु हन्यान
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया